Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 4

tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha |
vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ || 1 ||
[Analyze grammar]

prasasre ca lasannādaistasyāpūritabhūtalaiḥ |
balairasamayodvelajalarāśijalairiva || 2 ||
[Analyze grammar]

upamā nṛpatestasya gajendrasthasya gacchataḥ |
bhavedyadi raviryāyādgagane sodayācalaḥ || 3 ||
[Analyze grammar]

sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ |
jitārkatejaḥprītena sevyamāna ivendunā || 4 ||
[Analyze grammar]

tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam |
sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva || 5 ||
[Analyze grammar]

paścātkareṇukārūḍhe devyau dve tasya rejatuḥ |
śrībhuvāvanurāgeṇa sākṣādanugate iva || 6 ||
[Analyze grammar]

tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā |
pathi tasyābhavad bhūmir upabhukteva bhūpateḥ || 7 ||
[Analyze grammar]

evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ |
dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām || 8 ||
[Analyze grammar]

dhvajaraktāṃśukacchannā gavākṣotphullalocanā |
pradvāradarśitottuṅgapūrṇakumbhakucadvayā || 9 ||
[Analyze grammar]

janakolāhalānandasaṃlāpā saudhahāsinī |
sā pravāsāgate patyau tatkālaṃ śuśubhe purī || 10 ||
[Analyze grammar]

devīdvayānuyātaśca sa rājā praviveśa tām |
paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ || 11 ||
[Analyze grammar]

apūri hāriharmyastharāmānanaśatairnabhaḥ |
devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva || 12 ||
[Analyze grammar]

vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ |
cakruḥ sakautukāyātavimānasthātsarobhramam || 13 ||
[Analyze grammar]

kāścidgavākṣajālāgralagnapakṣmalalocanāḥ |
asṛjanniva nārācapañjarāṇi manobhuvaḥ || 14 ||
[Analyze grammar]

ekasyāḥ srotsukā dṛṣṭirnṛpālokavikasvarā |
śruteḥ pārśvamapaśyantyāstadākhyātumivāyayau || 15 ||
[Analyze grammar]

drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau |
kañcukādiva nirgantum īṣatus taddidṛkṣayā || 16 ||
[Analyze grammar]

anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ |
galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ || 17 ||
[Analyze grammar]

yadyasyāmācaretpāpamagnirlāvāṇake tataḥ |
prakāśako 'pyasāvandhaṃ tamo jagati pātayet || 18 ||
[Analyze grammar]

iti vāsavadattāṃ ca dṛṣṭvā smṛtvā ca tattathā |
dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire || 19 ||
[Analyze grammar]

diṣṭyā na lajjitā devī sapatnyā sakhitulyayā |
iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā || 20 ||
[Analyze grammar]

nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ |
kimanyathā bhajetāṃ tau bahumānamumāśriyau || 21 ||
[Analyze grammar]

ityūcuraparāste dve dṛṣṭvā devyau parasparam |
kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ || 22 ||
[Analyze grammar]

evaṃ vatseśvaraḥ kurvañjanatānayanotsavam |
svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ || 23 ||
[Analyze grammar]

prabhāte yābjasaraso yābdherindūdaye tathā |
tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ || 24 ||
[Analyze grammar]

kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat |
sūcayadbhir ivāśeṣabhūpālopāyanāgamam || 25 ||
[Analyze grammar]

saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ |
cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ || 26 ||
[Analyze grammar]

devyormadhyasthitastatra ratiprītyoriva smaraḥ |
pānādilīlayā rājā dinaśeṣaṃ nināya saḥ || 27 ||
[Analyze grammar]

aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ |
mantriṇāṃ saṃnidhau vipro dvāri cakranda kaścana || 28 ||
[Analyze grammar]

abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho |
putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā || 29 ||
[Analyze grammar]

tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ |
gopālakānsa papraccha tataste 'pyevamabruvan || 30 ||
[Analyze grammar]

deva gopālakā bhūtvā krīḍāmo vijane vayam |
tatraiko devasenākhyo madhye gopālako 'sti naḥ || 31 ||
[Analyze grammar]

ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane |
rājā yuṣmākamasmīti vaktyasmānanuśāsti ca || 32 ||
[Analyze grammar]

asmanmadhye ca kenāpi tasyājñā na vilaṅghyate |
evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho || 33 ||
[Analyze grammar]

adya caitasya viprasya tanayas tena vartmanā |
gacchan gopālarājasya praṇāmaṃ tasya nākarot || 34 ||
[Analyze grammar]

mā gās tvam apraṇamyeti rājādeśena jalpataḥ |
asmān vidhūya so 'yāsīc chāsito 'pi hasan baṭuḥ || 35 ||
[Analyze grammar]

tatastasyāvinītasya pādacchedena nigraham |
kartuṃ gopālarājena vayamājñāpitā baṭoḥ || 36 ||
[Analyze grammar]

dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho |
asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ || 37 ||
[Analyze grammar]

evaṃ gopālakai rajñi vijñapte saṃpradhārya tat |
yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt || 38 ||
[Analyze grammar]

nūnaṃ nidhānādiyutaṃ tatsthānāṃ yatprabhāvataḥ |
gopālako 'pi prabhavatyevaṃ tattatra gamyatām || 39 ||
[Analyze grammar]

ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ |
yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ || 40 ||
[Analyze grammar]

parīkṣya bhūmiṃ yāvacca khanyate tatra karmibhiḥ |
adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ || 41 ||
[Analyze grammar]

so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram |
pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat || 42 ||
[Analyze grammar]

iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca |
yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ || 43 ||
[Analyze grammar]

alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ |
bhavantyudayakāle hi satkalyāṇaparamparāḥ || 44 ||
[Analyze grammar]

tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ |
tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau || 45 ||
[Analyze grammar]

tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ |
pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat || 46 ||
[Analyze grammar]

raupyāṅkuramukhaprotamuktāsaṃtatidanturam |
muhurhāsamivālocya tanmastrimativismayam || 47 ||
[Analyze grammar]

dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ |
nananduśca hatānandadundubhidhvānasundaram || 48 ||
[Analyze grammar]

mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ |
āmukhāpātikalyāṇaṃ kāryasiddhiṃ hi śaṃsati || 49 ||
[Analyze grammar]

tataḥ patākāvidyudbhir ākīrṇe gaganāntare |
vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu || 50 ||
[Analyze grammar]

utsavena ca nīte 'smindine yaugandharāyaṇaḥ |
cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata || 51 ||
[Analyze grammar]

etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā |
yaprāptaṃ tatsamāruhya devālaṃkriyatāmiti || 52 ||
[Analyze grammar]

vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ |
tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā || 53 ||
[Analyze grammar]

jitvaivemāṃ samudrāntāṃ pṛhvīṃ pṛthuvibhūṣaṇām |
alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat || 54 ||
[Analyze grammar]

ityūcivānnarapatirnāruroha sa saṃprati |
saṃbhavatyabhijātānāmabhimāno hyakṛtrimaḥ || 55 ||
[Analyze grammar]

tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ |
sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam || 56 ||
[Analyze grammar]

tacchrutvaiva prasaṅgāttaṃ rājā papraccha manriṇam |
sthitāsvapyuttarādyāsu prākpācīṃ yānti kiṃ nṛpāḥ || 57 ||
[Analyze grammar]

etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ |
sphītāpi rājan kauberī mlecchasaṃsargagarhitā || 58 ||
[Analyze grammar]

arkādyastamaye hetuḥ paścimāpi na pūjyate |
āsannarākṣasā duṣṭā dakṣiṇāpyanakāśritā || 59 ||
[Analyze grammar]

prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati |
jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate || 60 ||
[Analyze grammar]

deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu |
jāhnavījalapūto yaḥ sa praśasyatamo mataḥ || 61 ||
[Analyze grammar]

tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ |
nivasanti ca deśe 'pi surasindhusamāśrite || 62 ||
[Analyze grammar]

pūrvajairapi hi prācīprakrameṇa jitā diśaḥ |
gaṅgopakaṇṭhe vāsaśca vihito hastināpure || 63 ||
[Analyze grammar]

śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye |
sāmrājye pauruṣādhīne paśyandeśamakāraṇam || 64 ||
[Analyze grammar]

ityuktvā virate tatra tasminyaugandharāyaṇe |
rājā puruṣakāraikabahumānādabhāṣata || 65 ||
[Analyze grammar]

satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam |
saṃpatsu hi susattvānāmekahetuḥ svapauruṣam || 66 ||
[Analyze grammar]

eko 'pyāśrayahīno 'pi lakṣmīṃ prāpnoti sattvavān |
śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā || 67 ||
[Analyze grammar]

evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām |
vicitrāṃ saṃnidhau devyorimāmakathayatkathām || 68 ||
[Analyze grammar]

asti bhūtalavikhyātā yeyamujjayinī purī |
tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ || 69 ||
[Analyze grammar]

ādityasyeva yasyeha na caskhāla kila kvacit |
pratāpanilayasyaikacakravartitayā rathaḥ || 70 ||
[Analyze grammar]

bhāsayatyucchrite vyoma yaccatre tuhinatviṣi |
nyavartantātapatrāṇi rājñāmapagatoṣmaṇām || 71 ||
[Analyze grammar]

samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ |
bhājanaṃ sarvaratnānāmamburāśirivāmbhasām || 72 ||
[Analyze grammar]

sa kadācana kasyāpi hetoryātrāgato nṛpaḥ |
sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat || 73 ||
[Analyze grammar]

tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ |
abhyagānnṛpamādāya kanyāratnamupāyanam || 74 ||
[Analyze grammar]

ratnaṃ tribhuvane 'pyeṣā kanyotpannā gṛhe mama |
nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ || 75 ||
[Analyze grammar]

ity āvedya pratīhāramukhenātha praviśya saḥ |
guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat || 76 ||
[Analyze grammar]

sa tāṃ tejasvatīṃ nāma dīptidyotitadiṅmukhām |
anaṅgamaṅgalāvāsaratnadīpaśikhāmiva || 77 ||
[Analyze grammar]

paśyansnehamayo rājā śliṣṭastatkāntitejasā |
kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ || 78 ||
[Analyze grammar]

svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām |
cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam || 79 ||
[Analyze grammar]

tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ |
kṛtārthamānī sa tayā sākamujjayinīṃ yayau || 80 ||
[Analyze grammar]

tatra tanmukhasaktaikadṛṣtī rājā hy abhūt tathā |
dadarśa rājakāryāṇi na yathā sumahānty api || 81 ||
[Analyze grammar]

tejasvatīkalālāpakīliteva kila śrutiḥ |
nāvasannaprajākrandaistasyākraṣṭumaśakyata || 82 ||
[Analyze grammar]

cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ |
niragādarivargasya hṛdayāttu rujājvaraḥ || 83 ||
[Analyze grammar]

kālena tasya jajñe ca rājñaḥ sarvābhinanditā |
kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā || 84 ||
[Analyze grammar]

paramādbhutarūpā sā tṛṇīkṛtya jagattrayam |
harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā || 85 ||
[Analyze grammar]

athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā |
ādityasenaḥ prayayāvujjayinyāḥ sa bhūpatiḥ || 86 ||
[Analyze grammar]

tāṃ ca tejasvatīṃ rājñīṃ samārūḍhakareṇukām |
sahaprayāyinīṃ cakre sainyasyevādhidevatām || 87 ||
[Analyze grammar]

ārurodhā varāśvaṃ ca darpodyaddharmanirjharam |
jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam || 88 ||
[Analyze grammar]

āsṛkkotthitapādābhyāmabhyasyantamivāmbare |
gatiṃ garutmato dṛṣṭāṃ vegasabrahmacāriṇaḥ || 89 ||
[Analyze grammar]

javasya mama paryāptā kiṃ nu syāditi medinīm |
kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā || 90 ||
[Analyze grammar]

kiṃcidgatvā ca saṃprāpya samāṃ bhūmiṃ sa bhūpatiḥ |
aśvamuttejayāmāsa tejasvatyāḥ pradarśayan || 91 ||
[Analyze grammar]

so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ |
jagāma kvāpyatijavādalakṣyo lokalocanaiḥ || 92 ||
[Analyze grammar]

taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā |
anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam || 93 ||
[Analyze grammar]

tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt |
ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ || 94 ||
[Analyze grammar]

tatra te pihitadvārakṛtaprākāraguptayaḥ |
rājñaḥ pravṛttiṃ cinvantastasthurāśvāsitaprajāḥ || 95 ||
[Analyze grammar]

atrāntare sa rājāpi nīto 'bhūttena vājinā |
saraudrasiṃhasaṃcārāṃ durgāṃ vindhyātavīṃ kṣaṇāt || 96 ||
[Analyze grammar]

tatra daivātsthite tasminnaśve sa sahasā nṛpaḥ |
āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ || 97 ||
[Analyze grammar]

gatimanyāmapaśyaṃśca so 'vatīrya praṇamya ca |
taṃ jāgādāśvajātijño rājā varaturaṃgamam || 98 ||
[Analyze grammar]

devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati |
tanme tvameva śaraṇaṃ śivena naya māṃ pathā || 99 ||
[Analyze grammar]

tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā |
tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ || 100 ||
[Analyze grammar]

tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ |
svacchaśītāmbusarasā mārgeṇādhvaklamacchidā || 101 ||
[Analyze grammar]

sāyaṃ ca prāpayāmāsa sa yojanaśatāntaram |
ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ || 102 ||
[Analyze grammar]

tadvegavijitānvīkṣya saptāpi nijavājinaḥ |
astādrikaṃdarālīne lajjayevāṃśumālini || 103 ||
[Analyze grammar]

tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ |
pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam || 104 ||
[Analyze grammar]

nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ |
bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi || 105 ||
[Analyze grammar]

niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ |
ādityasenaḥ prārebhe praveṣṭuṃ śrāntavāhanaḥ || 106 ||
[Analyze grammar]

rurudhustasya viprāśca praveśaṃ tannivāsinaḥ |
śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ || 107 ||
[Analyze grammar]

niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ |
bhayakārkaśyakopānāṃ gṛhaṃ hi cchāndasā dvijāḥ || 108 ||
[Analyze grammar]

raṭatsu teṣu tatraiko nirjagāma tato maṭhāt |
vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ || 109 ||
[Analyze grammar]

yo yuvā bāhuśālī ca tapasārādhya pāvakam |
prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam || 110 ||
[Analyze grammar]

sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam |
pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ || 111 ||
[Analyze grammar]

vidhūya viprāṃś cānyāṃs tān sa sarvānucitāśayaḥ |
nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ || 112 ||
[Analyze grammar]

viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt |
āhāraṃ kalpayāmāsa rājñastasya nijocitam || 113 ||
[Analyze grammar]

taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam |
yavasādipradānena cakāra vigataśramam || 114 ||
[Analyze grammar]

rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho |
ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam || 115 ||
[Analyze grammar]

supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ |
cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām || 116 ||
[Analyze grammar]

prātaś ca tasya nṛpateḥ prabuddhasyaiva sa svayam |
anukta eva turagaṃ sajjīcakre vidūṣakaḥ || 117 ||
[Analyze grammar]

rājāpi sa tam āmantrya samāruhya ca vājinam |
viveśojjayinīṃ dūrāddṛṣṭo harṣākulairjanaiḥ || 118 ||
[Analyze grammar]

praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt |
tadāgamanajānandalasatkalakalāravāḥ || 119 ||
[Analyze grammar]

āyayau rājabhavanaṃ sa rājā sacivānvitaḥ |
yayau tejasvatīdevyā hṛdayācca mahājvaraḥ || 120 ||
[Analyze grammar]

vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ |
utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ || 121 ||
[Analyze grammar]

akarodā dināntaṃ ca devī tāvanmahotsavam |
yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ || 122 ||
[Analyze grammar]

anyedyuḥ sa tamādityaseno rājā vidūṣakam |
maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha || 123 ||
[Analyze grammar]

prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam |
vidūṣakāya grāmāṇāṃ sahasramupakāriṇe || 124 ||
[Analyze grammar]

paurohitye ca cakre taṃ pradattacchattravāhanam |
vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ || 125 ||
[Analyze grammar]

evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ |
moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ || 126 ||
[Analyze grammar]

yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ |
tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt || 127 ||
[Analyze grammar]

tasthau ca sevamānastaṃ rājānaṃ sa tadāśritaḥ |
bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam || 128 ||
[Analyze grammar]

kāle gacchati cānye te sarve prādhānyamicchavaḥ |
naiva taṃ gaṇayām āsur dvijā dhanamadoddhatāḥ || 129 ||
[Analyze grammar]

vibhinnaiḥ saptasaṃkhyākairekasthānāśrayairmithaḥ |
saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva || 130 ||
[Analyze grammar]

ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ |
alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate || 131 ||
[Analyze grammar]

ekadā kalahāsaktāndṛṣṭvā tānabhyupāyayau |
kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ || 132 ||
[Analyze grammar]

parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ |
kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata || 133 ||
[Analyze grammar]

prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ |
tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ || 134 ||
[Analyze grammar]

vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ |
tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha || 135 ||
[Analyze grammar]

varaṃ hi daivāyattaikavṛddhisthānam anāyakam |
na tu viplutasarvārthaṃ vibhinnabahunāyakam || 136 ||
[Analyze grammar]

tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama |
sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā || 137 ||
[Analyze grammar]

tac chrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ |
tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt || 138 ||
[Analyze grammar]

saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham |
itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ || 139 ||
[Analyze grammar]

nāsāsteṣāṃ niśi cchittvā yaḥ susattva ihānayet |
sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati || 140 ||
[Analyze grammar]

iti cakradhareṇoktānviprāṃstānantikasthitaḥ |
kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ || 141 ||
[Analyze grammar]

tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam |
yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ || 142 ||
[Analyze grammar]

tato vidūṣako 'vādīdahametatkaromi bhoḥ |
ānayāmi niśi cchittvā nāsāsteṣāṃ śmaśānataḥ || 143 ||
[Analyze grammar]

tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan |
evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ || 144 ||
[Analyze grammar]

ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān |
āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ || 145 ||
[Analyze grammar]

praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam |
cintitopasthitāgneyakṛpāṇaikaparigrahaḥ || 146 ||
[Analyze grammar]

ḍākinīnādasaṃvṛddhagṛdhravāyasavāśite |
ulkāmukhamukholkāgnivisphāritacitānale || 147 ||
[Analyze grammar]

dadarśa tatra madhye ca sa tāñ śūlādhiropitān |
puruṣān nāsikāchedabhiyevordhvīkṛtānanān || 148 ||
[Analyze grammar]

yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te |
vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ || 149 ||
[Analyze grammar]

niṣkampa eva khaḍgena so 'pi pratijaghāna tān |
na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā || 150 ||
[Analyze grammar]

tenāpagatavetālavikārāṇāṃ sa nāsikāḥ |
teṣāṃ cakarta vaddhvā ca kṛtī jagrāha vāsasi || 151 ||
[Analyze grammar]

āgacchaṃśca dadarśaikaṃ śavasyopari saṃsthitam |
pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ || 152 ||
[Analyze grammar]

tacceṣṭālokanakrīḍākautukādupagamya tam |
pracchannaḥ pṛṣṭhatastasya tasthau pravrājakasya saḥ || 153 ||
[Analyze grammar]

kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ |
niragāc ca mukhāt tasya jvālā nābheś ca sarṣapāḥ || 154 ||
[Analyze grammar]

gṛhītvā sarṣapāṃstāṃśca sa parivrājakastataḥ |
utthāya tāḍayāmāsa śavaṃ pāṇitalena tam || 155 ||
[Analyze grammar]

udatiṣṭhatsa cottālavetālādhiṣṭhitaḥ śavaḥ |
āruroha ca tasyaiva skandhe pravrājako 'tha saḥ || 156 ||
[Analyze grammar]

tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ |
vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ || 157 ||
[Analyze grammar]

nātidūramatikramya sa dadarśa vidūṣakaḥ |
śūnyaṃ kātyāyanīmūrtisanāthaṃ devatāgṛham || 158 ||
[Analyze grammar]

tatrāvatīrya vetālaskandhātpravrājakastataḥ |
viveśa garbhabhavanaṃ vetālo 'pyapatadbhuvi || 159 ||
[Analyze grammar]

vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ |
pravrājako 'pi saṃpūjya tatra devīṃ vyajijñapat || 160 ||
[Analyze grammar]

tuṣṭāsi yadi taddevi dehi me varamīpsitam |
anyathātmopahāreṇa prīṇāmi bhavatīmaham || 161 ||
[Analyze grammar]

ityuktavantaṃ taṃ tīvramantrasādhanagarvitam |
pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā || 162 ||
[Analyze grammar]

ādityasenanṛpateḥ sutāmānīya kanyakām |
upahārīkuruṣveha tataḥ prāpsyasi vāñchitam || 163 ||
[Analyze grammar]

etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ |
pravrāḍutthāpayāmāsa vetālaṃ muktaphūtkṛtim || 164 ||
[Analyze grammar]

tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ |
ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau || 165 ||
[Analyze grammar]

vidūṣako 'pi tatsarvaṃ dṛṣṭvā tatra vyacintayat |
kathaṃ rājasutānena hanyate mayi jīvati || 166 ||
[Analyze grammar]

ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ |
ityāllocya sa tatraiva tasthau channo vidūṣakaḥ || 167 ||
[Analyze grammar]

pravrājakaśca gatvaiva vātāyanapathena saḥ |
praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām || 168 ||
[Analyze grammar]

āyayau ca gṛhītvā tāṃ gaganena tamomayaḥ |
kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva || 169 ||
[Analyze grammar]

hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan |
tatraiva devībhavane so 'ntarikṣādavātarat || 170 ||
[Analyze grammar]

praviveśa ca tatkālaṃ vetālaṃ pravimucya saḥ |
kanyāratnaṃ tadādāya devīgarbhagṛhāntaram || 171 ||
[Analyze grammar]

tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ |
tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ || 172 ||
[Analyze grammar]

āḥ pāpa mālatīpuṣpamaśmanā hantumīhase |
yadasyāmākṛtau śastraṃ vyāpārayitumicchasi || 173 ||
[Analyze grammar]

ityuktvākṛṣya keśeṣu śirastasya vivellataḥ |
pravrājakasya ciccheda khaḍgena sa vidūṣakaḥ || 174 ||
[Analyze grammar]

āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām |
praviśantīmivāṅgāni kiṃcitpratyabhijānatīm || 175 ||
[Analyze grammar]

kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ |
nayeyamiti tatkālamasau dhīro vyacintayat || 176 ||
[Analyze grammar]

bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ |
mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā || 177 ||
[Analyze grammar]

tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca |
udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ || 178 ||
[Analyze grammar]

tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te |
imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ || 179 ||
[Analyze grammar]

ityākāśagatā vāṇī jātaharṣaṃ jagāda tam |
anugṛhṇanti hi prāyo devatā api tādṛśam || 180 ||
[Analyze grammar]

tato vastrāñcalāt tasya sa parivrājakasya tān |
jarāha sarṣapān haste tām aṅke ca nṛpātmajām || 181 ||
[Analyze grammar]

yāvacca devībhavanātsa tasmānniryayau bahiḥ |
uccacāra punastāvadanyā nabhasi bhāratī || 182 ||
[Analyze grammar]

ihaiva devībhavane māsasyānte punastvayā |
āgantavyaṃ mahāvīra vismartavyamidaṃ na te || 183 ||
[Analyze grammar]

tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ |
utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ || 184 ||
[Analyze grammar]

gatvā ca gaganenāśu sa tāmantaḥpurāntaram |
prāveśayadrājasutāṃ samāśvastāmuvāca ca || 185 ||
[Analyze grammar]

na me bhaviṣyati prātargatirvyomni tataśca mām |
sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham || 186 ||
[Analyze grammar]

iti tenoditā bālā bibhyatī sā jagāda tam |
gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī || 187 ||
[Analyze grammar]

tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ |
pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam || 188 ||
[Analyze grammar]

tac chrutvā cintayām āsa sa susattvo vidūṣakaḥ |
yad astu me na gacchāmi muñcet prāṇān bhayādiyam || 189 ||
[Analyze grammar]

tataśca nṛpaterbhaktiḥ kā mayā vihitā bhavet |
ityālocya sa tatraiva tasthāvantaḥpure niśi || 190 ||
[Analyze grammar]

vyāyāmajāgaraśrānto yayau nidrāṃ śanaiśca saḥ |
rājaputrī tvanidraiva bhītā tāmanayanniśām || 191 ||
[Analyze grammar]

viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā |
suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam || 192 ||
[Analyze grammar]

tataḥ praviṣṭā dadṛśustamantaḥpuracārikāḥ |
sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan || 193 ||
[Analyze grammar]

rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat |
pratīhāraśca gatvāntastatrāpaśyadvidūṣakam || 194 ||
[Analyze grammar]

śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt |
tathaiva gatvā rājñe ca sa samagraṃ nyavedayat || 195 ||
[Analyze grammar]

vidūṣakasya sattvajñastacchrutvā sa mahīpatiḥ |
kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat || 196 ||
[Analyze grammar]

ānāyayacca duhiturmandirāttaṃ vidūṣakam |
dattānuyātraṃ manasā tasyāḥ snehānupātinā || 197 ||
[Analyze grammar]

papraccha ca yathāvṛttaṃ sa rājā tamupāgatam |
ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt || 198 ||
[Analyze grammar]

adarśayac ca vastrānte nibaddhāś cauranāsikāḥ |
pravrāṭsaṃbandhinas tāṃś ca sarṣapān bhūmibhedinaḥ || 199 ||
[Analyze grammar]

tataḥ saṃbhāvya satyaṃ tat tāṃś cānāyya maṭhadvijān |
sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam || 200 ||
[Analyze grammar]

svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān |
puruṣāṃstaṃ ca nirlūnakaṇṭhaṃ pravrājakādhamam || 201 ||
[Analyze grammar]

utpannapratyayo rājā sa tutoṣa mahāśayaḥ |
vidūṣakāya kṛtine sutāprāṇapradāyine || 202 ||
[Analyze grammar]

dadau tasmai ca tāmeva tadaiva tanayāṃ nijām |
kimadeyamudārāṇāmupakāriṣu tuṣyatām || 203 ||
[Analyze grammar]

śrīruvāsāmbujaprītyā nūnaṃ rājasutākare |
gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ || 204 ||
[Analyze grammar]

tato rājopacāreṇa sa tayā kāntayā saha |
ādityasenanṛpatestasthau ślāghyayaśā gṛhe || 205 ||
[Analyze grammar]

atha yāteṣu divaseṣvekadā daivacoditā |
tamuvāca niśāyāṃ sā rājaputrī vidūṣakam || 206 ||
[Analyze grammar]

nātha smarasi yattatra tava devīgṛhe niśi |
māsānte tvamihāgaccherityuktaṃ divyayā girā || 207 ||
[Analyze grammar]

tatra cādya gato māso bhavatastacca vismṛtam |
ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ || 208 ||
[Analyze grammar]

sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ |
ityuktvāliṅganaṃ cāsyi sa dadau pāritoṣakam || 209 ||
[Analyze grammar]

suptāyāṃ ca tatastasyāṃ nirgatyāntaḥpurānniśi |
ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau || 210 ||
[Analyze grammar]

prāpto vidūṣako 'haṃ bhor iti tatra vadan bahiḥ |
praviśety aśṛṇod vācam antaḥ kenāpy udīritām || 211 ||
[Analyze grammar]

praviśya cāntare so 'tra divyamāvāsamaikṣata |
tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām || 212 ||
[Analyze grammar]

svaprabhābhinnatimirāṃ rajanijvalitāmiva |
harakopāgninirdagdhasmarasaṃjīvanauṣadhim || 213 ||
[Analyze grammar]

kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam |
sasnehabahumānena svāgatenābhyanandyata || 214 ||
[Analyze grammar]

upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt |
tatsvarūpaparijñānasotsukaṃ sā tamabravīt || 215 ||
[Analyze grammar]

ahaṃ vidyādharī kanyā bhadrānāma mahānvayā |
iha kāmacaratvācca tvāmapaśyamahaṃ tadā || 216 ||
[Analyze grammar]

tvadguṇākṛṣṭacittā ca tatkālamahameva tām |
adṛśyavāṇīmasṛjaṃ punarāgamanāya te || 217 ||
[Analyze grammar]

adya vidyāprayogāś ca saṃmohya preritā mayā |
sā te rājasutaivāsmin kārye smṛtim ajījanat || 218 ||
[Analyze grammar]

tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam |
śarīraṃ sundara mayā kuru pāṇigrahaṃ mama || 219 ||
[Analyze grammar]

ityukto bhadrayā bhavyo vidyādharyā vidūṣakaḥ |
tatheti pariṇinye tāṃ gāndharvavidinā tadā || 220 ||
[Analyze grammar]

atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ |
svapauruṣaphalarddhyeva priyayā saṃgatastayā || 221 ||
[Analyze grammar]

atrāntare prabuddhā sā rājaputrī niśākṣaye |
bhartāraṃ tamapaśyantī viṣādaṃ sahasāgamat || 222 ||
[Analyze grammar]

utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau |
vihvalā saṃgaladvāṣpataraṅgitavilocanā || 223 ||
[Analyze grammar]

sa patirme gataḥ kvāpi rātrāviti ca mātaram |
ātmāparādhasabhayā sānutāpā ca sābhyadhāt || 224 ||
[Analyze grammar]

tatastanmātari snehātsaṃbhrāntāyāṃ krameṇa tat |
buddhvā rājāpi tatraitya paramākulatāmagāt || 225 ||
[Analyze grammar]

jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham |
ityukte rājasutayā rājā tatra svayaṃ yayau || 226 ||
[Analyze grammar]

tatra vidyādharīvidyāprabhāveṇa tirohitam |
vicintyāpi na lebhe taṃ sa kṣitīśo vidūṣakam || 227 ||
[Analyze grammar]

tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām |
dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam || 228 ||
[Analyze grammar]

nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ |
yukto divyena bhogena tvāmupaiṣyati cācirāt || 229 ||
[Analyze grammar]

tacchrutvā rājaputrī sā dhārayāmāsa jīvitam |
hṛdi praviṣṭayā ruddhaṃ tatpratyāgamavāñchayā || 230 ||
[Analyze grammar]

vidūṣakasyāpi tatastiṣṭhatastatra tāṃ priyām |
bhadrāṃ yageśvarī nāma sakhī kācidupāyayau || 231 ||
[Analyze grammar]

upetya sā rahasyenāmidaṃ bhadrāmathābravīt |
sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi || 232 ||
[Analyze grammar]

pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā |
asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham || 233 ||
[Analyze grammar]

tadatikramya ca nadī śītodā nāma pāvanī |
tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ || 234 ||
[Analyze grammar]

vidyādharairanākramyastatra tvaṃ gaccha sāṃpratam |
priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ || 235 ||
[Analyze grammar]

etaddhi sarvametasya kathayitvā gamiṣyasi |
yenaiṣa paścāt tatraiva sattvavānāgamiṣyati || 236 ||
[Analyze grammar]

ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā |
vidūṣakānuraktāpi pratipede tatheti tat || 237 ||
[Analyze grammar]

uktvā ca tasya tadyuktyā dattvā ca svāṅgulīyakam |
vidūṣakasya rātryantasamaye sā tirodadhe || 238 ||
[Analyze grammar]

vidūṣakasya pūrvasmiñ śūnye devagṛhe sthitam |
kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram || 239 ||
[Analyze grammar]

smaranvidyāprapañcaṃ taṃ paśyaṃścaivāṅgulīyakam |
viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ || 240 ||
[Analyze grammar]

acintayacca tasyāḥ sa vacaḥ svapnamiva smaran |
gatā tāvannivedyaiva sā mamodayaparvatam || 241 ||
[Analyze grammar]

tanmayāpyāśu tatraiva gantavyaṃ tadavāptaye |
na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet || 242 ||
[Analyze grammar]

tasmādyuktiṃ karomīha kāryaṃ siddhyati me yathā |
iti saṃcintya matimānrūpamanyatsa śiśriye || 243 ||
[Analyze grammar]

jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ |
niragādatha hā bhadre hā bhadre iti sa bruvan || 244 ||
[Analyze grammar]

tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ |
so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ || 245 ||
[Analyze grammar]

buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ |
unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram || 246 ||
[Analyze grammar]

tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ |
tatra tatra sa hā bhadre iti pratyuttaraṃ dadau || 247 ||
[Analyze grammar]

vaidyopadiṣṭair abhyaṅgair abhyakto 'pi sa tatkṣaṇam |
aṅgamuddhūlayāmāsa bhūriṇā bhasmareṇunā || 248 ||
[Analyze grammar]

snehena rājaputryā ca svahastābhyāmupāhṛtaḥ |
āhārastena sahasā pādenāhatya cikṣipe || 249 ||
[Analyze grammar]

evaṃ sa tasthau katiciddivasāṃstatra niḥspṛhaḥ |
pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ || 250 ||
[Analyze grammar]

aśakyapratikāro 'yaṃ tat kimarthaṃ kadarthyate |
tyajet kadācana prāṇān brahmahatyā bhavet tataḥ || 251 ||
[Analyze grammar]

svacchandacāriṇastvasya kālena kuśalaṃ bhavet |
ityālocya sa cādityaseno rājā mumoca tam || 252 ||
[Analyze grammar]

tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ |
vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ || 253 ||
[Analyze grammar]

gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt |
madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam || 254 ||
[Analyze grammar]

mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ |
brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham || 255 ||
[Analyze grammar]

pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare |
brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam || 256 ||
[Analyze grammar]

tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham |
tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam || 257 ||
[Analyze grammar]

kasmādevaṃ bravīṣīti tenoktā vismitena sā |
śrūyatāṃ kathayāmyetadityuktvā punarabravīt || 258 ||
[Analyze grammar]

astīha devasenākhyo nagare putra bhūpatiḥ |
tasya caikā samutpannā kanyā bhūtalabhūṣaṇam || 259 ||
[Analyze grammar]

mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām |
nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ || 260 ||
[Analyze grammar]

kālena yauvanārūḍhāmānītāya svaveśmani |
rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ || 261 ||
[Analyze grammar]

sa kacchapeśvarastasyā vadhvā vāsagṛhaṃ niśi |
praviṣṭa eva prathamaṃ tatkālaṃ pañcatāṃ yayau || 262 ||
[Analyze grammar]

tato vimanasā rājñā bhūyopyetena sā sutā |
dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata || 263 ||
[Analyze grammar]

tadbhayācca yadānye 'pi nṛpāvāñchanti naiva tām |
tadā senāpatiṃ rājā nijamevaṃ samādiśat || 264 ||
[Analyze grammar]

ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt |
putrān praty aham āneyo brāhmaṇaḥ kṣatriyo 'thavā || 265 ||
[Analyze grammar]

ānīya ca praveśyo 'tra rātrau matputrikāgṛhe |
paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram || 266 ||
[Analyze grammar]

uttariṣyati yaścātra so 'syā bhartā bhaviṣyati |
gatiḥ śakyā paricchetuṃ nahyadbhutavidhervidheḥ || 267 ||
[Analyze grammar]

iti senāpatī rājñā samāviṣṭo dine dine |
vārakrameṇa gehebhyo nayatyeva narāniha || 268 ||
[Analyze grammar]

evaṃ ca tatra yātāni kṣayaṃ naraśatānyapi |
mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate || 269 ||
[Analyze grammar]

tasya vāro 'dya saṃprāptastatra gantuṃ vipattaye |
tadabhāve mayā kāryaṃ prātaragnipraveśanam || 270 ||
[Analyze grammar]

tajjīvantī svahastena tubhyaṃ guṇavate gṛham |
dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī || 271 ||
[Analyze grammar]

evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ |
yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ || 272 ||
[Analyze grammar]

ahaṃ tatrādya gacchāmi jīvatvekasutastava |
kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt || 273 ||
[Analyze grammar]

siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me |
evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam || 274 ||
[Analyze grammar]

tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha |
tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani || 275 ||
[Analyze grammar]

evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham |
senāpatiniyuktena kiṃkareṇa samaṃ yayau || 276 ||
[Analyze grammar]

tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām |
latāmanuccitasphītapuṣpabhārānatām iva || 277 ||
[Analyze grammar]

tato niśāyāṃ śayane rājaputryā tayāśrite |
dhyātopanatamāgneyaṃ khaḍgaṃ vibhratkareṇa saḥ || 278 ||
[Analyze grammar]

vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ |
paśyāmi tāvat ko hanti narānatreti cintayan || 279 ||
[Analyze grammar]

prasupte ca jane kṣiprādapāvṛtakapāṭakam |
sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata || 280 ||
[Analyze grammar]

sa ca dvāri sthitastatra rākṣaso vāsakāntare |
bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat || 281 ||
[Analyze grammar]

vidūṣakaśca ciccheda dhāvitvā tasya taṃ krudhā |
ekakhaḍgaprahāreṇa bāhuṃ sapadi rakṣasaḥ || 282 ||
[Analyze grammar]

chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ |
bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ || 283 ||
[Analyze grammar]

prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā |
bhītā ca jātaharṣā ca vismitā ca babhūva sā || 284 ||
[Analyze grammar]

prātaśca dadṛśe rājñā devasenena tatra saḥ |
svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ || 285 ||
[Analyze grammar]

itaḥprabhṛti nehānyaiḥ praveṣṭavyaṃ narairiti |
datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ || 286 ||
[Analyze grammar]

tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ |
vidūṣakāya tanayāṃ tāṃ dadau vibhavottaram || 287 ||
[Analyze grammar]

tatastayā samaṃ tatra kāntayā sa vidūṣakaḥ |
tasthau dināni katicidrūpavatyeva saṃpadā || 288 ||
[Analyze grammar]

ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām |
sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ || 289 ||
[Analyze grammar]

rājaputrī ca sā prātastadadarśanaduḥkhitā |
āsīdāśvāsitā pitrā tatpratyāvartanāśayā || 290 ||
[Analyze grammar]

so 'pi gacchannaharahaḥ kramātprāpta vidūṣakaḥ |
pūrvāmbudheradūrasthāṃ nagarīṃ tāmraliptikām || 291 ||
[Analyze grammar]

tatra cakre sa kenāpi vaṇijā saha saṃgatim |
skandadāsābhidhānena pāramabdheryiyāsatā || 292 ||
[Analyze grammar]

tenaiva saha so 'nalpatadīyadhanasaṃbhṛtam |
yānapātraṃ samāruhya pratasthe 'mbudhivartmanā || 293 ||
[Analyze grammar]

tataḥ samudramadhye tadyānapātramupāgatam |
akasmādabhavadruddhaṃ vyāsaktamiva kenacit || 294 ||
[Analyze grammar]

arcite 'pyarṇave ratnairyadā na vicacāla tat |
tadā sa vaṇigārtaḥ saskandadāso 'bravīdidam || 295 ||
[Analyze grammar]

yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama |
tasmai nijadhanārdhaṃ ca svasutāṃ ca dadāmyaham || 296 ||
[Analyze grammar]

tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ |
ahamatrāvatīryāntarvicinomyambudherjalam || 297 ||
[Analyze grammar]

kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava |
yūyaṃ cāpyavalambadhvaṃ baddhvā māṃ pāśurajjubhiḥ || 298 ||
[Analyze grammar]

vimukte ca pravahaṇe tatkṣaṇaṃ vārimadhyataḥ |
uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ || 299 ||
[Analyze grammar]

tatheti tena vaṇijā tadvacasyabhinandite |
babandhuḥ karṇadhārāstaṃ rajjubandhena kakṣayoḥ || 300 ||
[Analyze grammar]

tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ |
na jātvavasare prāpte sattvavānavasīdati || 301 ||
[Analyze grammar]

dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare |
vīraḥ pravahaṇasyādho madhyevāri viveśa saḥ || 302 ||
[Analyze grammar]

tatra caikaṃ mahākāyaṃ suptaṃ puruṣamaikṣata |
jaṅghāyāṃ tasya ruddhaṃ ca yānapātraṃ vyalokayat || 303 ||
[Analyze grammar]

ciccheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam |
cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat || 304 ||
[Analyze grammar]

taddṛṣṭvaiva vaṇikpāpaśchedayāmāsa tasya tat |
vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ || 305 ||
[Analyze grammar]

vṛttenaiva ca muktena drutaṃ pravahaṇena saḥ |
svalobhasyeva mahataḥ pāramambunidheryayau || 306 ||
[Analyze grammar]

vidūṣako 'pi sa cchinnarajjvālambo 'mbumadhyagaḥ |
unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat || 307 ||
[Analyze grammar]

kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate |
kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ || 308 ||
[Analyze grammar]

tadeṣa kālaḥ sutarāmavaiklavyasya sāṃpratam |
nahi sattvāvasādena svalpā vyāpadvilaṅghyate || 309 ||
[Analyze grammar]

iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ |
yā sāntarjalasuptasya puṃsastasya nyakṛtyata || 310 ||
[Analyze grammar]

tayā tatāra nāveva hastavyastāmburambudhim |
daivameva hi sāhāyyaṃ kurute sattvaśālinām || 311 ||
[Analyze grammar]

taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam |
balavantamuvācaivamantarikṣātsarasvatī || 312 ||
[Analyze grammar]

sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka |
anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu || 313 ||
[Analyze grammar]

prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca |
kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ || 314 ||
[Analyze grammar]

tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam |
ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk || 315 ||
[Analyze grammar]

madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati |
tadgaccha siddhyai visrabdhamityuktvā virarāma vāk || 316 ||
[Analyze grammar]

vidūṣakaśca tacchrutvā praṇayāgniṃ praharṣitaḥ |
pratasthe saptame cāhni prāpa kārkoṭakaṃ puram || 317 ||
[Analyze grammar]

tatra ca praviveśaikaṃ maṭhamāryairadhiṣṭhitam |
nānādeśodbhavaistaistairdvijairabhyāgatapriyaiḥ || 318 ||
[Analyze grammar]

śrīmatā nirmitaṃ rājñā tatratyenāryavarmaṇā |
ṛddhaṃ samagrasauvarṇahṛdyadevakulānvitam || 319 ||
[Analyze grammar]

tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim |
snānena bhojanairvastrairnītvā gṛhamupācarat || 320 ||
[Analyze grammar]

sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ |
vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ || 321 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām |
prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe || 322 ||
[Analyze grammar]

tacchrutvā sanimittaṃ sa tadāśaṅkya ca tatkṣaṇam |
gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ || 323 ||
[Analyze grammar]

ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ |
tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham || 324 ||
[Analyze grammar]

yo hi tatra praviśati kṣapāyāṃ na sa jīvati |
gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam || 325 ||
[Analyze grammar]

ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ |
vidūṣako rājagṛhaṃ yayau tatkiṃkaraiḥ saha || 326 ||
[Analyze grammar]

tatrāryavarmaṇā rājñā svayaṃ dṛṣṭvābhinanditaḥ |
viveśa tatsutāvāsaṃ naktamarka ivānalam || 327 ||
[Analyze grammar]

dadarśa rājakanyāṃ ca tāmākṛtyānurāgiṇīm |
nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā || 328 ||
[Analyze grammar]

āsīcca jāgradevātra sa rātrāvavalokayan |
kare kṛpāṇamāgneyaṃ cintitopanataṃ dadhat || 329 ||
[Analyze grammar]

akasmācca mahāghoraṃ dadarśa dvāri rākṣasam |
chinnadakṣiṇabāhutvātprasāritabhujāntaram || 330 ||
[Analyze grammar]

dṛṣṭvā vyacintayac cāsau hanta so 'yaṃ niśācaraḥ |
yasya bāhur mayā chinno nagare pauṇḍravardhane || 331 ||
[Analyze grammar]

tadadya na punarbāhau prahariṣyāmyasau hi me |
palāyya pūrvavadgacchettasmātsādhu nihanmyamum || 332 ||
[Analyze grammar]

ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ |
rākṣasasya śiraśchettuṃ samārebhe vidūṣakaḥ || 333 ||
[Analyze grammar]

tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ |
mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti || 334 ||
[Analyze grammar]

kiṃnāma tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ |
muktvā pṛṣṭaśca vīreṇa punarāha sa rākṣasaḥ || 335 ||
[Analyze grammar]

yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime |
iyam ekā tathānyā ca pauṇḍravardhanavartinī || 336 ||
[Analyze grammar]

avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje |
śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ || 337 ||
[Analyze grammar]

tatrādau bāhur ekena chinno me pauṇḍravardhane |
tvayā cādya jito 'smīha tat samāptam idaṃ mama || 338 ||
[Analyze grammar]

tac chrutvā sa vihasyainaṃ pratyuvāca vidūṣakaḥ |
mayaiva sa bhujas tatra lūnaste pauṇḍravardhane || 339 ||
[Analyze grammar]

rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ |
manye tvadarthamevābhūccharvājñānugrahaḥ sa me || 340 ||
[Analyze grammar]

tadidānīṃ suhṛnme tvaṃ yadā māṃ ca smariṣyasi |
tadāhaṃ saṃnidhāsye te siddhaye saṃkaṭeṣvapi || 341 ||
[Analyze grammar]

evaṃ sa rākṣaso maitryā varayitvā vidūṣakam |
tenābhinanditavacā yamadaṃṣṭrastirodadhe || 342 ||
[Analyze grammar]

vidūṣako 'pi sānandamabhinanditavikramaḥ |
rājaputryā tayā tatra hṛṣṭastāmanayanniśām || 343 ||
[Analyze grammar]

prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ |
vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām || 344 ||
[Analyze grammar]

sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ |
padātpadamamuñcantyā lakṣmyeva guṇabaddhayā || 345 ||
[Analyze grammar]

ekadā ca niśi svairaṃ tataḥ prāyātpriyotsukaḥ |
labdhadivyarasāsvādaḥ ko hi rajyedrasāntare || 346 ||
[Analyze grammar]

nagarācca vinirgatya sa taṃ sasmāra rākṣasam |
smṛtamātrāgataṃ taṃ ca jagāda racitānatim || 347 ||
[Analyze grammar]

siddhakṣetre prayātavyamudayādrau mayā sakhe |
bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya || 348 ||
[Analyze grammar]

tathetuktavatastasya skandhamāruhya rakṣasaḥ |
yayau ca sa tayā rātryā durgamāṃ ṣaṣṭiyojanīm || 349 ||
[Analyze grammar]

prātaśca tīrtvā śītodāmalaṅghyāṃ mānuṣairnadīm |
udayādreratha prāpatsaṃnikarṣamayatnataḥ || 350 ||
[Analyze grammar]

ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava |
atropari ca nāstyeva siddhadhāmni gatirmama || 351 ||
[Analyze grammar]

ity uktvā rākṣase tasmin prāptānujñe tirohite |
dīrghikāṃ sa dadarśaikāṃ ramyāṃ tatra vidūṣakaḥ || 352 ||
[Analyze grammar]

vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ |
tasyās tīre nyaṣīdac ca phullapadmānanaśriyaḥ || 353 ||
[Analyze grammar]

strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām |
ayaṃ priyāgame mārgastaveti bruvatīmiva || 354 ||
[Analyze grammar]

alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam |
sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ || 355 ||
[Analyze grammar]

iti cintayatastasya tatra toyārthamāyayuḥ |
gṛhītakāñcanaghaṭā bhavyāḥ subahavaḥ striyaḥ || 356 ||
[Analyze grammar]

vāripūritakumbhāśca tāḥ sa papraccha yoṣitaḥ |
kasyedaṃ nīyate toyamiti praṇayapeśalam || 357 ||
[Analyze grammar]

āste cidyādharī bhadra bhadrānāmātra parvate |
idaṃ snānodakaṃ tasyā iti tāśca tamabruvan || 358 ||
[Analyze grammar]

citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām |
parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm || 359 ||
[Analyze grammar]

yadekā sahasaiva strī tāsāṃ madhyāduvāca tam |
mahābhāga mama skandhe kumbha utkṣipyatāmiti || 360 ||
[Analyze grammar]

tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān |
nidadhe bhadrayā pūrvaṃ dattaṃ ratnāṅgulīyakam || 361 ||
[Analyze grammar]

upāviśacca tatraiva sa punardīrghikātaṭe |
tāśca tajjalamādāya yayurbhadrāgṛhaṃ striyaḥ || 362 ||
[Analyze grammar]

tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate |
tāvattasyāstadutsaṅge nipapātāṅgulīyakam || 363 ||
[Analyze grammar]

taddṛṣṭvā pratyabhijñāya bhadrā papraccha tāḥ sakhīḥ |
dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti || 364 ||
[Analyze grammar]

dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe |
tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ || 365 ||
[Analyze grammar]

tato bhadrābravīcchīghraṃ prakḷptasnānamaṇḍanam |
ihānayata gatvā taṃ sa hi bhartā mamāgataḥ || 366 ||
[Analyze grammar]

ityukte bhadrayā gatvā yathavastu nivedya ca |
snātaśca tadvayasyābhistatrāninye vidūṣakaḥ || 367 ||
[Analyze grammar]

prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt |
nijasattvataroḥ sākṣātpakvāmiva phalaśriyam || 368 ||
[Analyze grammar]

sāpi dṛṣṭvā tamutthāya harṣabāṣpāmbusīkaraiḥ |
dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam || 369 ||
[Analyze grammar]

parasparāliṅgitayostayoḥ svedacchalādiva |
atipīḍanataḥ snehaḥ sasyande cirasaṃbhṛtaḥ || 370 ||
[Analyze grammar]

athopaviṣṭāv anyonyam avitṛptau vilokane |
ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ || 371 ||
[Analyze grammar]

āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā |
paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ || 372 ||
[Analyze grammar]

samālambya bhavetsnehamāruhya prāṇasaṃśayān |
subahūnāgato 'smīha kimanyadvacmi sundari || 373 ||
[Analyze grammar]

tacchrutvā tasya dṛṣṭvā tāmanapekṣitajīvitām |
prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata || 374 ||
[Analyze grammar]

āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ |
tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho || 375 ||
[Analyze grammar]

vidūṣakastato 'vādīttarhyāgaccha mayā saha |
muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye || 376 ||
[Analyze grammar]

tatheti pratipede sā bhadrā sapadi tadvacaḥ |
tatsaṃkalpaparibhraṣṭā vidyāśca tṛṇavajjahau || 377 ||
[Analyze grammar]

tatastayā samaṃ tatra sa viśaśrāma tāṃ niśām |
kḷptopacāras tatsakhyā yogeśvaryā vidūṣakaḥ || 378 ||
[Analyze grammar]

prātaśca bhadrayā sākamavatīryodayādritaḥ |
sasmāra yamadaṃṣṭraṃ taṃ rākṣasaṃ sa punaḥ kṛtī || 379 ||
[Analyze grammar]

smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam |
tasyāruroha sa skandhe bhadrāmāropya tāṃ puraḥ || 380 ||
[Analyze grammar]

sāpi sehe tadatyugrarākṣasāṃsādhirohaṇam |
anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ || 381 ||
[Analyze grammar]

rakṣodhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ |
vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram || 382 ||
[Analyze grammar]

rakṣodarśanasatrāsaṃ tatra cālokito janaiḥ |
dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ || 383 ||
[Analyze grammar]

dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujarjitām |
tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ || 384 ||
[Analyze grammar]

gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ |
yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ || 385 ||
[Analyze grammar]

jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha |
prāgambudhau pravahaṇapramocanapaṇārjitām || 386 ||
[Analyze grammar]

dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ |
kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ || 387 ||
[Analyze grammar]

tato rakṣorathārūḍhastāmānīya vaṇiksutām |
sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ || 388 ||
[Analyze grammar]

darśayannijakāntānāṃ dyumārgeṇa tatāra ca |
vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim || 389 ||
[Analyze grammar]

prāpa tac ca sa bhūyo 'pi nagaraṃ pauṇḍravardhanam |
dṛṣṭaḥ savismayaṃ sarvair vāhanīkṛtarākṣasaḥ || 390 ||
[Analyze grammar]

tatra tāṃ devasenasya sutāṃ rājñaścirotsukām |
bhāryāṃ saṃbhāvayāmāsa rākṣasāvajayārjitām || 391 ||
[Analyze grammar]

rudhyamāno 'pi tatpitrā sa svadeśasamutsukaḥ |
gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati || 392 ||
[Analyze grammar]

acireṇa ca tāṃ prāpa purīṃ rākṣasayogataḥ |
bahirgatāmivātmīyadeśadarśananirvṛtim || 393 ||
[Analyze grammar]

athopari sthitastasya mahākāyasya rakṣasaḥ |
aṃsasthatadvadhūcakrakāntiprakaṭitātmanaḥ || 394 ||
[Analyze grammar]

sa janairdadṛśe tatra śikhare jvalitauṣadhau |
śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ || 395 ||
[Analyze grammar]

tato vismitavitraste jane buddhvātra bhūpatiḥ |
ādityaseno niragācchvaśuro 'sya tadā puraḥ || 396 ||
[Analyze grammar]

vidūṣakastu dṛṣṭvā tamavatīryāśu rākṣasāt |
praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam || 397 ||
[Analyze grammar]

avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ |
mumoca kāmacārāya rākṣasaṃ sa vidūṣakaḥ || 398 ||
[Analyze grammar]

gate ca rākṣase tasmin sa tena saha bhūbhujā |
śvaśureṇa sabhāryaḥ san prāviśad rājamandiram || 399 ||
[Analyze grammar]

tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ |
ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām || 400 ||
[Analyze grammar]

kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ |
iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat || 401 ||
[Analyze grammar]

tataḥ prabhāvatuṣṭena tena tasya mahībhṛtā |
jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā || 402 ||
[Analyze grammar]

tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ |
samucchritasitacchattro vidhūtobhayacāmaraḥ || 403 ||
[Analyze grammar]

tadā ca maṅgalātodyavādyanirhrādanirbharā |
praharṣamuktanādeva rarājojjayinī purī || 404 ||
[Analyze grammar]

ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ |
tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ || 405 ||
[Analyze grammar]

ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām |
lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam || 406 ||
[Analyze grammar]

itthaṃ śrutvā vatsarājasya vaktrāc citrām etām adbhutārthāṃ kathāṃ te |
pāśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ || 407 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: