Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 6

atha vindhyāntare tatra vatsarājasya tiṣṭhataḥ |
pārśvaṃ caṇḍamahāsenapratīhāraḥ samāyayau || 1 ||
[Analyze grammar]

sa cāgatya praṇamyainaṃ rājānamidamabravīt |
rājā caṇḍamahāsenastava saṃdiṣṭavānidam || 2 ||
[Analyze grammar]

yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā |
tadarthameva hi mayā tvamānīta ihābhavaḥ || 3 ||
[Analyze grammar]

saṃyatasya ca naiveha dattaiṣā te mayā svayam |
naivamasmāsu te prītirbhavediti viśaṅkinā || 4 ||
[Analyze grammar]

tad idānīm avidhinā mamāsya duhitur yathā |
na vivāho bhaved rājan pratīkṣethās tathā manāk || 5 ||
[Analyze grammar]

gopālako hi nacirādatraivaiṣyati matsutaḥ |
sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati || 6 ||
[Analyze grammar]

itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ |
tattadvāsavadattāyai pratīhāro nyavedayat || 7 ||
[Analyze grammar]

tataḥ sānandayā sākaṃ tayā vāsavadattayā |
hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ || 8 ||
[Analyze grammar]

gopālakasyāgamanaṃ pratīkṣethāṃ yuvāmiha |
tenaiva saha paścācca kauśāmbīmāgamiṣyathaḥ || 9 ||
[Analyze grammar]

ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ |
śvāśuraṃ taṃ pratīhāraṃ svamittraṃ ca pulindakam || 10 ||
[Analyze grammar]

tatonuyāto nāgendraiḥ sravadbhirmadanirjharān |
anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ || 11 ||
[Analyze grammar]

turaṃgasainyasaṃghātakhurāghātasaśabdayā |
stūyamāna ivotkrāntabandisandarbhayā bhuvā || 12 ||
[Analyze grammar]

nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ |
sapakṣabhūbhṛdullāsaśaṅkāṃ kurvañ śatakratoḥ || 13 ||
[Analyze grammar]

sa pratasthe tato devyā saha vāsavadattayā |
svapurīṃ rpati rājendraḥ prātarevāpare 'hani || 14 ||
[Analyze grammar]

tataśca divasairdvitrairviṣayaṃ tamavāpya saḥ |
viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ || 15 ||
[Analyze grammar]

anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ |
mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ || 16 ||
[Analyze grammar]

tadā ca strībhirārabdhamaṅgalasnānamaṇḍanā |
cirādupāgate patyau babhau nārīva sā purī || 17 ||
[Analyze grammar]

dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham |
praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam || 18 ||
[Analyze grammar]

harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ |
vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ || 19 ||
[Analyze grammar]

tataḥ svaṃ rājabhavanaṃ vatsarājo viveśa saḥ |
nṛpaśriyevāparayā saha vāsavadattayā || 20 ||
[Analyze grammar]

sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam |
suptaprabuddhamiva tadreje rājagṛhaṃ tadā || 21 ||
[Analyze grammar]

atha vāsavadattāyā bhrātā gopālako 'cirāt |
āyayau saha kṛtvā tau pratīhārapulindakau || 22 ||
[Analyze grammar]

kṛtapratyudgamaṃ rājñā tamānandamivāparam |
prāpa vāsavadattā sā praharṣotphullalocanā || 23 ||
[Analyze grammar]

amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā |
ity eva tasyās tatkālaṃ rurodhāśru vilocane || 24 ||
[Analyze grammar]

pitṛsaṃdeśavākyaiśca tena protsāhitātha sā |
mene kṛtārthamātmānaṃ svajanena samāgatam || 25 ||
[Analyze grammar]

tato yathāvadvavṛte tasyā vatseśvarasya ca |
vyagro gopālako 'nyedyustatrodvāhamahotsave || 26 ||
[Analyze grammar]

rativallīnavodbhinnamiva pallavamujjvalam |
pāṇiṃ vāsavadattāyāḥ so 'tha vatseśvaro 'grahīt || 27 ||
[Analyze grammar]

sāpi priyakarasparśasāndrānandanimīlitā |
sakampasvedadigdhāṅgī gāḍharomāñcacarcitā || 28 ||
[Analyze grammar]

susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ |
vidveva puṣpacāpena tatkṣaṇaṃ samalakṣyata || 29 ||
[Analyze grammar]

dṛśi dhūmābhitāmrāyāṃ tasyā vahnipradakṣiṇe |
madirā madamādhuryasūtrapātamivākarot || 30 ||
[Analyze grammar]

gopālakārpitai ratnai rājñāṃ copāyanaistadā |
pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām || 31 ||
[Analyze grammar]

nirvartitavivāhau tāvādau lokasya cakṣuṣi |
vadhūvarau viviśatuḥ paścātsve vāsaveśmani || 32 ||
[Analyze grammar]

atha saṃmānayāmāsa paṭṭabandhādina svayam |
nijotsave vatsarājo gopālakapulindakau || 33 ||
[Analyze grammar]

rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam |
yaugandharāyaṇastena rumaṇvāṃśca nyayujyata || 34 ||
[Analyze grammar]

tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ |
rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham || 35 ||
[Analyze grammar]

arañjitaśca bālo 'pi roṣamutpādayeddhruvam |
tathā cā śṛṇvimāṃ bāla vinaṣṭakakathāṃ sakhe || 36 ||
[Analyze grammar]

babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā |
babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ || 37 ||
[Analyze grammar]

ekā sutaṃ prasūyaiva tasya pañcatvamāyayau |
tatsuto 'paramātuśca haste tenārpito 'tha saḥ || 38 ||
[Analyze grammar]

sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau |
so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ || 39 ||
[Analyze grammar]

mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ |
iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt || 40 ||
[Analyze grammar]

sevyamāno 'pi hi snehairīdṛgeva kimapyasau |
kiṃ karomyahamasyeti sāpyevaṃ patimabravīt || 41 ||
[Analyze grammar]

nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ |
strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā || 42 ||
[Analyze grammar]

bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ |
nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe || 43 ||
[Analyze grammar]

asāvaparamātā māṃ kadarthayati sarvadā |
varaṃ pratikriyāṃ kāṃcittadetasyāḥ karomyaham || 44 ||
[Analyze grammar]

iti saṃcintayāmāsa so 'tha bālavinaṣṭakaḥ |
vyatītapañcavarṣo 'pi vayasā bata buddhimān || 45 ||
[Analyze grammar]

athāgataṃ rājakulājjagāda pitaraṃ rahaḥ |
tāta dvau mama tātau sta ityavispaṣṭayā girā || 46 ||
[Analyze grammar]

evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā |
tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat || 47 ||
[Analyze grammar]

sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ |
kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti || 48 ||
[Analyze grammar]

sādaraṃ snapayitvā ca dattvā snigdhaṃ ca bhojanam |
kṛtvotsaṅge ca papraccha sā taṃ bālavinaṣṭakam || 49 ||
[Analyze grammar]

putra kiṃ roṣitastāto rudraśarmā tvayā mayi |
tacchrutvaiva sa tāṃ bālo jagādāparamātaram || 50 ||
[Analyze grammar]

ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi |
svaputrapoṣiṇī kasmāttvaṃ māṃ kliśnāsi sarvadā || 51 ||
[Analyze grammar]

tacchrutvā praṇatā sā taṃ babhāṣe śapathottaram |
punarnaivaṃ kariṣyāmi tatprasādāya me patim || 52 ||
[Analyze grammar]

tataḥ sa bālo 'vādīttāṃ tarhyāyātasya matpituḥ |
ādarśaṃ darśayatvekā tvacceṭī vedmyahaṃ param || 53 ||
[Analyze grammar]

tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ |
āgatasya kṣaṇāttasya darśayāmāsa darpaṇam || 54 ||
[Analyze grammar]

tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan |
so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ || 55 ||
[Analyze grammar]

tacchrutvā vigatāśaṅkastāmakāraṇadūṣitām |
patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ || 56 ||
[Analyze grammar]

evamutpādayeddoṣaṃ bālo 'pi vikṛtiṃ gataḥ |
tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ || 57 ||
[Analyze grammar]

ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ |
sarvaṃ saṃmānayāmāsa vatsarājotsave janam || 58 ||
[Analyze grammar]

tathā ca rājalokaṃ tau rañjayāmāsaturyathā |
madekapravaṇāvetāviti sarvo 'pyamanyata || 59 ||
[Analyze grammar]

tau cāpyapūjayadrājā sacivau svakarārpitauḥ |
vastrāṅgarāgābharaṇairgrāmaiśca savasantakau || 60 ||
[Analyze grammar]

kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā |
manorathaphalānyeva mene vāsavadattayā || 61 ||
[Analyze grammar]

cirādunmudritaḥ snehātko 'pyabhūtsatataṃ tayoḥ |
niśāntakliṣṭicakrāhvarītihṛdyo rasakramaḥ || 62 ||
[Analyze grammar]

yathā yathā ca daṃpatyoḥ prauḍhiṃ paricayo yayau |
tayostathā tathā prema navībhāvamivāyayau || 63 ||
[Analyze grammar]

gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ |
prayayau śīghramāvṛttiṃ vatsarājena yācitaḥ || 64 ||
[Analyze grammar]

so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām |
guptaṃ viracitāṃ nāma bheje 'ntaḥpuracārikām || 65 ||
[Analyze grammar]

tadgotraskhalito devīṃ pādalagnaḥ prasādayan |
lebhe subhagasāmrājyamabhiṣiktastadaśrubhiḥ || 66 ||
[Analyze grammar]

kiṃ ca bandhumatīṃ nāma rājaputrīṃ bhujārjitām |
gopālakena prahitāṃ kanyāṃ devyā upāyanam || 67 ||
[Analyze grammar]

tayā mañjuliketyeva nāmnānyenaiva gopitām |
aparāmiva lāvaṇyajaladherudgatāṃ śriyam || 68 ||
[Analyze grammar]

vasantakasahāyaḥ sandṛṣṭvodyānalatāgṛhe |
gāndharvavidhinā guptamupayeme sa bhūpatiḥ || 69 ||
[Analyze grammar]

tacca vāsavadattāsya dadarśa nibhṛtasthitā |
pracukopa ca baddhvā ca sā nināya vasantakam || 70 ||
[Analyze grammar]

tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām |
sa sāṃkṛtyāyanīṃ nāma śaraṇaṃ śiśriye nṛpaḥ || 71 ||
[Analyze grammar]

sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā |
dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ || 72 ||
[Analyze grammar]

tatastaṃ bandhanāddevī sā mumoca vasantakam |
sa cāgatyāgrato rājñīṃ hasanniti jagāda tām || 73 ||
[Analyze grammar]

bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam |
ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati || 74 ||
[Analyze grammar]

etattvamupamānaṃ me vyācakṣveti kutūhalāt |
devyā pṛṣṭastayā so 'tha punarāha vasantakaḥ || 75 ||
[Analyze grammar]

purā ko'pi rururnāma muniputro yadṛcchayā |
paribhraman dadarśaikāṃ kanyām adbhutadarśanām || 76 ||
[Analyze grammar]

vidyādharātsamutpannāṃ menakāyāṃ dyuyoṣiti |
sthūlakeśena muninā vardhitāmāśrame nije || 77 ||
[Analyze grammar]

sā ca pramadvarānāma dṛṣṭā tasya rurormanaḥ |
jahāra so 'tha gatvā tāṃ sthūlakeśādayācata || 78 ||
[Analyze grammar]

sthūlakeśo 'pi tāṃ tasmai pratiśuśrāva kanyakām |
āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ || 79 ||
[Analyze grammar]

tato viṣaṇṇahṛdayaḥ śuśrāvemāṃ giraṃ divi |
etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya || 80 ||
[Analyze grammar]

tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ |
pratyujjijīva sā tena so 'pi tāṃ pariṇītavān || 81 ||
[Analyze grammar]

atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ |
taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti || 82 ||
[Analyze grammar]

athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ |
ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham || 83 ||
[Analyze grammar]

ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau |
ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti || 84 ||
[Analyze grammar]

tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti |
ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ || 85 ||
[Analyze grammar]

bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me |
ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ || 86 ||
[Analyze grammar]

tadetadupamānāya tava devi mayoditam |
ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti || 87 ||
[Analyze grammar]

evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate |
vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ || 88 ||
[Analyze grammar]

iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni |
satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī || 89 ||
[Analyze grammar]

rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca |
dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 6

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: