Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 5
atha vāsavadattā sā śanairvatseśvaraṃ prati |
gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī || 1 ||
[Analyze grammar]
tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ |
viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati || 2 ||
[Analyze grammar]
vasantakasamakṣaṃ ca vijane taṃ vyajijñapat |
rājan baddho bhavāṃś caṇḍamahāsenena māyayā || 3 ||
[Analyze grammar]
sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati |
tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam || 4 ||
[Analyze grammar]
evaṃ hyasya pratīkāro dṛptasya vihito bhavet |
apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ || 5 ||
[Analyze grammar]
asti caitena dattāsyās tanayāyāḥ kareṇukā |
rājñā vāsavadattāyā nāmnā bhadravatī nṛpa || 6 ||
[Analyze grammar]
sā cānugantuṃ vegena śaktyā nānyena dantinā |
muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate || 7 ||
[Analyze grammar]
tasyaścāṣāḍhako nāma hastyāroho 'tra vidyate |
sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā || 8 ||
[Analyze grammar]
tadāruhya kareṇuṃ tāṃ saha vāsavadattayā |
sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā || 9 ||
[Analyze grammar]
ihatyaśca mahāmātro dviradeṅgitavittadā |
madyena kṣībatāṃ neyo naitaccetayate yathā || 10 ||
[Analyze grammar]
pulindakasya sakhyuste pārśvamagre ca yāmyaham |
mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ || 11 ||
[Analyze grammar]
vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt |
atha vāsavadattā sā tasyāntikamupāyayau || 12 ||
[Analyze grammar]
tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha |
yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ || 13 ||
[Analyze grammar]
sā ca tatpratipadyaiva niścitya gamanaṃ prati |
ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam || 14 ||
[Analyze grammar]
devapūjāpadeśena dattvā madyaṃ madānvitam |
sarvadhoraṇasaṃyuktaṃ mahāmāraṃ ca sākarot || 15 ||
[Analyze grammar]
tataḥ pradoṣe vilasanmeghaśabdasamākule |
āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ || 16 ||
[Analyze grammar]
sajjyamānā ca sā śabdaṃ cakāra kariṇī kila |
taṃ ca hastirutābhijño mahāmātro 'tha so 'śṛṇot || 17 ||
[Analyze grammar]
triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī |
ityuvāca sa coddāmamadaviskhalitākṣaram || 18 ||
[Analyze grammar]
vicārārhaṃ punastasya mattasyābhūnna mānasam |
tacca hastipakāḥ kṣībāstadvākyaṃ naiva śuśruvuḥ || 19 ||
[Analyze grammar]
tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām |
yaugandharāyaṇātprāptairyogaiḥ sraṃsitabandhanaḥ || 20 ||
[Analyze grammar]
upanītapraharaṇaḥ svairaṃ vāsavadattayā |
kareṇukāyām ārohat sa tasyāṃ savasantakaḥ || 21 ||
[Analyze grammar]
tato vāsavadattāpi saha kāñcanamālayā |
sakhyā rahasyadhāriṇyā tasyāmevāruroha sā || 22 ||
[Analyze grammar]
athojjayinyā niragātsa hastipakapañcamaḥ |
vatseśo niśi mattebhabhinnaprākāravartmanā || 23 ||
[Analyze grammar]
tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ |
vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau || 24 ||
[Analyze grammar]
tataḥ pratasthe vegena sa rājā dayitāsakhaḥ |
hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam || 25 ||
[Analyze grammar]
ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau |
rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ || 26 ||
[Analyze grammar]
so 'pyanviṣya kramāccaṇḍamahāsenaḥ palāyitam |
hṛtavāsavadattaṃ taṃ vatsarājamabudhyata || 27 ||
[Analyze grammar]
tatputraḥ pālakākhyo 'tha jātakolāhale pure |
anvadhāvatsa vatseśamadhiruhya naḍāgirim || 28 ||
[Analyze grammar]
vatseśo 'pi tamāyāntaṃ pahi bāṇairayodhayat |
naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca || 29 ||
[Analyze grammar]
tataḥ sa pālako bhrātrā paścādetya nyavartyata |
gopālakena vākyajñaḥ pitṛkāryānurodhinā || 30 ||
[Analyze grammar]
vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ |
gacchataścātra śanakaiḥ śarvarī paryahīyata || 31 ||
[Analyze grammar]
tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ |
triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā || 32 ||
[Analyze grammar]
avatīrṇe sabhārye ca rājñi tasmiñjalāni sā |
pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt || 33 ||
[Analyze grammar]
viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā |
gaganādudgatāmetāṃ śṛṇoti sma sarasvatīm || 34 ||
[Analyze grammar]
ahaṃ māyāvatī nāma rājanvidyādharāṅganā |
iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī || 35 ||
[Analyze grammar]
upakāraṃ ca vatseśa tavādya ṛtavatyaham |
kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ || 36 ||
[Analyze grammar]
eṣā vāsavadattā ca patnī te naiva mānuṣī |
devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti || 37 ||
[Analyze grammar]
tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam |
pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ || 38 ||
[Analyze grammar]
svayaṃ ca pādacārī sansa śanairdayitānvitaḥ |
tatraiva gacchann utthāya dasyubhiḥ paryavāryata || 39 ||
[Analyze grammar]
dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam |
puro vāsavadattāyā vatsarājaḥ sa cāvadhīt || 40 ||
[Analyze grammar]
tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ |
yaugandharāyaṇasakho vasantakapuraḥsaraḥ || 41 ||
[Analyze grammar]
sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam |
nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham || 42 ||
[Analyze grammar]
tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā |
sa vatseśo viśaśrāsa saha vāsavadattayā || 43 ||
[Analyze grammar]
prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam |
yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ || 44 ||
[Analyze grammar]
agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram |
yathā vindhyāṭavī prāpa sā saṃbādharasajñatām || 45 ||
[Analyze grammar]
praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi |
tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ || 46 ||
[Analyze grammar]
tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā |
yaugandharāyaṇasuhṛtsa cāgatyābravīdidam || 47 ||
[Analyze grammar]
deva caṇḍamahāsenaḥ prīto jāmātari tvayi |
preṣitaśca pratīhārasteneha bhavadantikam || 48 ||
[Analyze grammar]
sa cāgacchansthitaḥ paścādahamagrata eva tu |
pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ || 49 ||
[Analyze grammar]
etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca |
sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam || 50 ||
[Analyze grammar]
kṛtabandhuparityāgā vivāhavidhisatvarā |
atha vāsavadattā sā salajjā cotsukā tathā || 51 ||
[Analyze grammar]
tataḥ svātmavinodāya nikaṭasthaṃ vasantakam |
sā jagāda kathā kācittvayā me varṇyatāmiti || 52 ||
[Analyze grammar]
sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm |
vasantakastadā dhīmānimāmakathayatkathām || 53 ||
[Analyze grammar]
astīha nagarī loke tāmraliptīti viśrutā |
tasyāṃ ca dhanadattākhyo vaṇigāsīnmadhādhanaḥ || 54 ||
[Analyze grammar]
sa cāputro bahūnviprānsaṃghaṭya praṇato 'bravīt |
tathā kuruta putro me yathā syādacirāditi || 55 ||
[Analyze grammar]
tatas tam ūcur viprāste naitat kiṃcana duṣkaram |
sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā || 56 ||
[Analyze grammar]
tathā ca pūrvamabhavadrāja kaścidaputrakaḥ |
pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām || 57 ||
[Analyze grammar]
putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani |
tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi || 58 ||
[Analyze grammar]
jānubhyāṃ paryaṭantaṃ ca bālaṃ jātu pipīlikā |
urūdeśe dadaṃśainaṃ muktacūtkārakātaram || 59 ||
[Analyze grammar]
tāvatā tumulākrandamantaḥ puramajāyata |
rājāpi putra putreti cikranda prākṛto yathā || 60 ||
[Analyze grammar]
kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike |
duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām || 61 ||
[Analyze grammar]
asti kaścidupāyo me yena syurbahavaḥ sutāḥ |
iti tatparitāpena papraccha brāhmaṇāṃśca saḥ || 62 ||
[Analyze grammar]
te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam |
havaitaṃ tvatsutaṃ vahnau tanmāsaṃ hūyate 'khilam || 63 ||
[Analyze grammar]
tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān |
etac chrutvā sa rājā tat tathā sarvam akārayat || 64 ||
[Analyze grammar]
svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ |
atas tavāpi homena sādhayāmo vayaṃ sutam || 65 ||
[Analyze grammar]
ityuktvā dhanadattaṃ te brāhmaṇāḥ kḷptadakṣiṇam |
homaṃ cakrustatastasya vaṇijo jātavānsutaḥ || 66 ||
[Analyze grammar]
guhasenābhidhānaśca sa balo vavṛdhe kramāt |
pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ || 67 ||
[Analyze grammar]
tataḥ sa tatpitā tena tanayena samaṃ yayau |
dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ || 68 ||
[Analyze grammar]
tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt |
svaputraguhasenasya kṛte kanyāmayācata || 69 ||
[Analyze grammar]
dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ |
ālocya tāmraliptīṃ tāṃ durāṃ duhitṛvatsalaḥ || 70 ||
[Analyze grammar]
sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam |
tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā || 71 ||
[Analyze grammar]
sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā |
priyeṇa pitṛyuktena rātrau dvīpāttato yayau || 72 ||
[Analyze grammar]
tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ |
jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ || 73 ||
[Analyze grammar]
athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ |
kaṭāhadvīpagamane guhaseno yadṛcchayā || 74 ||
[Analyze grammar]
taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā |
serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī || 75 ||
[Analyze grammar]
tataḥ patnyāmanicchantyāṃ prerayatsu ca bandhuṣu |
kartavyaniścalo mūḍho guhaseno babhūva saḥ || 76 ||
[Analyze grammar]
aha gatvā nirāhāraścakre devakule vratam |
upāyamiha devo me nirdiśatviti cintayan || 77 ||
[Analyze grammar]
sāpi devasmitā tadvattena sārdhaṃ vyadhādvratam |
tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau || 78 ||
[Analyze grammar]
dve ca raktāmbuje dattvā sa devastāvabhāṣata |
haste gṛhṇītamekaikaṃ padmametadubhāvapi || 79 ||
[Analyze grammar]
dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati |
tadanyasya kare padmaṃ mlānimeṣyati nānyathā || 80 ||
[Analyze grammar]
etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām |
anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam || 81 ||
[Analyze grammar]
tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ |
sā tu devasmitātatra tasthau padmārpitekṣaṇā || 82 ||
[Analyze grammar]
guhaseno 'pi taṃ prāpa kaṭāhadvīpamāśu saḥ |
kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau || 83 ||
[Analyze grammar]
haste ca tasya taddṛṣṭvā sadaivāmlānamambujam |
atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ || 84 ||
[Analyze grammar]
te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu |
papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam || 85 ||
[Analyze grammar]
tatastaṃ ciranirvāhyaratnādikrayavikrayam |
vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ || 86 ||
[Analyze grammar]
saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam |
cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ || 87 ||
[Analyze grammar]
tatropāyaṃ vicinvantaḥ sugatāyatanasthitām |
pravrājikāmupājagmurnāmnā yogakaraṇḍikām || 88 ||
[Analyze grammar]
prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam |
sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti || 89 ||
[Analyze grammar]
sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ |
tadbhūta sādhayāmyeva dhanalipsā ca nāsti me || 90 ||
[Analyze grammar]
asti siddhikarī nāma śiṣyā me buddhiśālinī |
atprasādena saṃprāptamasaṃkhyaṃ hi dhanaṃ mayā || 91 ||
[Analyze grammar]
kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā |
iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt || 92 ||
[Analyze grammar]
kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ |
iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt || 93 ||
[Analyze grammar]
tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe |
yuktyā karmakarībhāvaṃ kṛtarūpavivartanā || 94 ||
[Analyze grammar]
viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam |
sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau || 95 ||
[Analyze grammar]
nagarīnirgatāṃ dṛṣṭvā śaṅkāśīghragatiṃ ca tām |
mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam || 96 ||
[Analyze grammar]
nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam |
ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt || 97 ||
[Analyze grammar]
bhartrā sahādya kalahaṃ kṛtvāhaṃ nigatā gṛhāt |
martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti || 98 ||
[Analyze grammar]
pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam |
matveti tatra vṛkṣe 'sau ḍombaḥ pāśamasajjayat || 99 ||
[Analyze grammar]
tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam |
kriyate kathamudbandhastvayā medarśyatāmiti || 100 ||
[Analyze grammar]
tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ |
itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat || 101 ||
[Analyze grammar]
sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat |
pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata || 102 ||
[Analyze grammar]
tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ |
muṣitāśeṣakoṣāṃ tāṃ dūrātsiddhikarīṃ vaṇik || 103 ||
[Analyze grammar]
sāpi dṛṣṭvā tamāyāntaṃ vṛkṣe tasminnalakṣitam |
āruhya tasthau śākhāyāṃ pattraughacchannavigrahā || 104 ||
[Analyze grammar]
sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam |
ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit || 105 ||
[Analyze grammar]
mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam |
eko 'sya vaṇijo bhṛtyastarumārohati sma tam || 106 ||
[Analyze grammar]
sadā tvayyeva me prītirihārūḍhastvameva ca |
tatsundara tavaivedaṃ dhanamehi bhajasva mām || 107 ||
[Analyze grammar]
ityuktvāliṅgya cumbantī sāsya siddhikarī mukham |
vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'cchinat || 108 ||
[Analyze grammar]
sa papāta vyathākrānto mukhena rudhiraṃ vaman |
vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan || 109 ||
[Analyze grammar]
taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam |
svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau || 110 ||
[Analyze grammar]
athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī |
āgādgṛhaṃ samādāya tatsā siddhikarī dhanam || 111 ||
[Analyze grammar]
evaṃvidhā hi macchiṣyā bahuprajñānaśālinī |
evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam || 112 ||
[Analyze grammar]
ityuktvā tānvaṇikputrānatha pravrājikā nijām |
tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat || 113 ||
[Analyze grammar]
jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā |
kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ || 114 ||
[Analyze grammar]
tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā |
guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru || 115 ||
[Analyze grammar]
śrutveti pratijajñe tatkāryaṃ pravrājikātha sā |
vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau || 116 ||
[Analyze grammar]
rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ |
guhasenagṛhaṃ tatsā viveśa saha śiṣyayā || 117 ||
[Analyze grammar]
tato devasmitāvāsagṛhadvāramupāgatām |
tāṃ śunī śṛṅkhalābaddhā rurodhāpūrvarodhinī || 118 ||
[Analyze grammar]
tato devasmitā dṛṣṭvā sā tāṃ prāveśayatsvayam |
kim āgatā syād eṣeti vicintya preṣya ceṭikām || 119 ||
[Analyze grammar]
praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām |
sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt || 120 ||
[Analyze grammar]
sadaiva tvaddidṛkṣā me bhavatyadya punarmayā |
svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā || 121 ||
[Analyze grammar]
bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ |
priyopabhogavandhye hi viphale rūpayauvane || 122 ||
[Analyze grammar]
ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram |
āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam || 123 ||
[Analyze grammar]
dvitīye 'hni gṛhītvā ca maricakṣodanirbharam |
māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham || 124 ||
[Analyze grammar]
dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam |
sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī || 125 ||
[Analyze grammar]
tato maricadoṣeṇa tasyā dṛgbhyāmavāritam |
aśru pravavṛte tasyāḥ prasnauti sma ca nāsikā || 126 ||
[Analyze grammar]
sāpi pravrājikā tasmin kṣaṇe devasmitāntikam |
praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā || 127 ||
[Analyze grammar]
pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt |
putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm || 128 ||
[Analyze grammar]
eṣā hyadya parijñāya māṃ janmāntarasaṃgatām |
pravṛttā rodituṃ tena kṛpayāśru mamodgatam || 129 ||
[Analyze grammar]
tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva |
kimetaccitramiti sā dadhyau devasmitā kṣaṇam || 130 ||
[Analyze grammar]
pravrājikātha sāvādītputri pūrvatra janmani |
ahameṣā ca bhārye dve viprasyābhūva kasyacit || 131 ||
[Analyze grammar]
sa cāvayoḥ patirdūraṃ deśāntaramitastataḥ |
vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā || 132 ||
[Analyze grammar]
tatpravāse ca kurvantyā svecchaṃ puruṣasaṃgamam |
mayā bhūtendriyagrāmo nopabhogairavañcyata || 133 ||
[Analyze grammar]
bhūtendriyānabhidroho dharmo hi paramo mataḥ |
ato jātismarā putri jātāhamiha janmani || 134 ||
[Analyze grammar]
eṣā tu śīlamevaikaṃ rarakṣājñānatastadā |
tena śvayonau patitā kiṃ tu jātiṃ smaratyasau || 135 ||
[Analyze grammar]
ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā |
iti saṃcintya suprajñā sā tāṃ devasmitābravīt || 136 ||
[Analyze grammar]
iyacciraṃ mayā dharmo na jñāto bhagavatyayam |
tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru || 137 ||
[Analyze grammar]
tataḥ pravrājikāvādītkeciddvīpāntarāgatāḥ |
iha sthitā vaṇikputrāstarhi tānānayāmi te || 138 ||
[Analyze grammar]
ityuktvā sā pramuditā yayau pravrājikā gṛham |
sā ca devasmitā svairaṃ svaceṭīrityabhāṣata || 139 ||
[Analyze grammar]
nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam |
pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt || 140 ||
[Analyze grammar]
madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ |
vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī || 141 ||
[Analyze grammar]
taddhattūrakasaṃyuktaṃ madyamānayata drutam |
gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam || 142 ||
[Analyze grammar]
iti devasmitoktāstāśceṭyaścakrustathaiva tat |
ekā ca ceṭī tadrūpaṃ tadvākyādakarottadā || 143 ||
[Analyze grammar]
sāpi pravrājikā tasmādvaṇikputracatuṣṭayāt |
ahaṃ prathamikādiṣṭādādāyaikamathāyayau || 144 ||
[Analyze grammar]
svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe |
tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau || 145 ||
[Analyze grammar]
tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu |
ceṭī devasmitāveṣā sā sādaramapāyayat || 146 ||
[Analyze grammar]
tena so 'vinayeneva madhunā hṛtacetanaḥ |
hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ || 147 ||
[Analyze grammar]
śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca |
nītvā so 'śucisaṃpūrṇe kṣipto 'bhūtkhātake niśi || 148 ||
[Analyze grammar]
yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ |
svapāpopanate magnamavīcāviva khātake || 149 ||
[Analyze grammar]
athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan |
nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham || 150 ||
[Analyze grammar]
mamaivaikasya hāsyatvaṃ mā bhūditi sa tatratān |
āgacchanmuṣito 'smīti sakhīnanyānabhāṣata || 151 ||
[Analyze grammar]
jāgareṇātipānena śirortiṃ vyapadiśya ca |
prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ || 152 ||
[Analyze grammar]
tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ |
etya devasmitāgehaṃ khalīkāramavāptavān || 153 ||
[Analyze grammar]
so 'pyetya nagno vakti sma tatraivābharaṇānyaham |
sthāpayitvāpi niryāto muṣitastaskarairiti || 154 ||
[Analyze grammar]
prātaḥ so 'pi śiraḥśūlavyapadeśena veṣṭanam |
kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam || 155 ||
[Analyze grammar]
evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te |
prāpuḥ sāṅkaṃ khalīkāramarthanāśaṃ ca lajjitāḥ || 156 ||
[Analyze grammar]
asyā api bhavatvevamiti te ca khalīkṛtam |
tasyāḥ pravrājikāyāstāmaprakāśya tato yayuḥ || 157 ||
[Analyze grammar]
sātha pravrājikānyedyurjagāma saha śiṣyayā |
kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham || 158 ||
[Analyze grammar]
tatra devasmitā sā tāṃ kṛtvādaramapāyayat |
madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam || 159 ||
[Analyze grammar]
tena mattāṃ saśiṣyāṃ ca cchinnaśravaṇanāsikām |
tāmapyuśucipaṅkāntaḥ kṣepayāmāsa sā satī || 160 ||
[Analyze grammar]
gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana |
ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat || 161 ||
[Analyze grammar]
tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā |
kiṃ tu putrasya me tasya kadācidahitaṃ bhavet || 162 ||
[Analyze grammar]
tato devasmitāvocadyathā śaktimatī patim |
rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā || 163 ||
[Analyze grammar]
kathaṃ śaktimatī putri rarakṣa patimucyatām |
iti pṛṣṭā tayā śrvaśrvā sātha devasmitābravīt || 164 ||
[Analyze grammar]
asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ |
pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ || 165 ||
[Analyze grammar]
tasyopayācitāny etya tatratyāḥ kurvate janāḥ |
tat tad vāñchitasaṃsiddhihetos tais tair upāyanaiḥ || 166 ||
[Analyze grammar]
yo naraḥ prāpyate tatra rātrau saha parastriyā |
sthāpyate so 'sya yakṣasya garbhāgāre tayā samam || 167 ||
[Analyze grammar]
prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi |
prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ || 168 ||
[Analyze grammar]
ekadā tatra naktaṃ ca saṃgataḥ parajāyayā |
vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā || 169 ||
[Analyze grammar]
nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ |
yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik || 170 ||
[Analyze grammar]
tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā |
bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata || 171 ||
[Analyze grammar]
sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi |
pūjāmādāya sāśvāsaṃ sakhījanayutā yayau || 172 ||
[Analyze grammar]
tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ |
dadau praveśamudghāṭya dvāramuktvā purādhipam || 173 ||
[Analyze grammar]
sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite |
svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam || 174 ||
[Analyze grammar]
sā ca nirgatya rātrau strī tadveṣaiva tato yayau |
tasthau śaktimatī tatra tena bhartrā samaṃ tu sā || 175 ||
[Analyze grammar]
prātaśca rājādhikṛtairetya yāvannirūpyate |
tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik || 176 ||
[Analyze grammar]
tadbuddhva yakṣabhavanānmṛtyoriva mukhānnṛpaḥ |
daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat || 177 ||
[Analyze grammar]
evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim |
ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ || 178 ||
[Analyze grammar]
iti devasmitā śvaśrūṃ raha uktvā tapasvinī |
svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā || 179 ||
[Analyze grammar]
āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ |
kaṭāhadvīpamagamadyara so 'syāḥ patiḥ sthitaḥ || 180 ||
[Analyze grammar]
gatvā taṃ ca patiṃ tatra vaṇiṅ madhye dadarśa sā |
guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ || 181 ||
[Analyze grammar]
so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva |
priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat || 182 ||
[Analyze grammar]
sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat |
vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti || 183 ||
[Analyze grammar]
tataḥ sarvānsamānīya rājā paurānsakautukaḥ |
kā te vijñaptir astīti vaṇigveṣām uvāca tām || 184 ||
[Analyze grammar]
tato devasmitāvādīd iha madhye mama sthitāḥ |
palāyya dāsāś catvāras tān me devaḥ prayacchatu || 185 ||
[Analyze grammar]
atha tām avadad rājā sarve paurā ime sthitāḥ |
tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān || 186 ||
[Analyze grammar]
tatastayā jagṛhire svagṛhe prākkhalīkṛtāḥ |
vaṇiksutāste catvāraḥ śiraḥ svābaddhaśāṭakāḥ || 187 ||
[Analyze grammar]
sārthavāhasutā ete kathaṃ dāsā bhavanti te |
iti kruddhāśca tāmūcustatrasthā vaṇijastadā || 188 ||
[Analyze grammar]
tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ |
lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā || 189 ||
[Analyze grammar]
tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān |
sarve 'pi dadṛśustatra śunaḥpādaṃ lalāṭagam || 190 ||
[Analyze grammar]
lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ |
kimetaditi papraccha sa tāṃ devasmitāṃ svayam || 191 ||
[Analyze grammar]
sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ |
nyāyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ || 192 ||
[Analyze grammar]
tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye |
dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ || 193 ||
[Analyze grammar]
ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā |
pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ || 194 ||
[Analyze grammar]
iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate |
sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam || 195 ||
[Analyze grammar]
ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani |
tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ || 196 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!