Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ |
netrāgnibhītyā kāmena vāruṇastramivāhitam || 1 ||
[Analyze grammar]

kailāse dhūrjaṭervaktrātpuṣpadantaṃ gaṇottamam |
tasmādvararucībhūtātkāṇabhūtiṃ ca bhūtale || 2 ||
[Analyze grammar]

kāṇabhūterguṇāḍhyaṃ ca guṇāḍhyātsātavāhanam |
yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam || 3 ||
[Analyze grammar]

asti vatsa iti khyāto deśo darpopaśāntaye |
svargasya nirmito dhātrā pratimalla iva kṣitau || 4 ||
[Analyze grammar]

kauśāmbī nāma tatrāsti madhyabhāge mahāpurī |
lakṣmīvilāsavasatirbhūtalasyeva karṇikā || 5 ||
[Analyze grammar]

tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ |
janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ || 6 ||
[Analyze grammar]

abhimanyuprapautraśca yasyādipuruṣo 'rjunaḥ |
tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ || 7 ||
[Analyze grammar]

kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā |
ekā ratnāni suṣuve na tāvadaparā sutam || 8 ||
[Analyze grammar]

ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ |
abhūcchāṇḍilyamuninā samaṃ paricayo vane || 9 ||
[Analyze grammar]

so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam |
mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ || 10 ||
[Analyze grammar]

tatastasya suto jajñe sahasrānīkasaṃjñakaḥ |
śuśubhe sa pitā tena vinayena guṇo yathā || 11 ||
[Analyze grammar]

yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam |
saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ || 12 ||
[Analyze grammar]

athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā |
dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ || 13 ||
[Analyze grammar]

tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ |
supratīkābhidhānasya mukhyasenāpateśca saḥ || 14 ||
[Analyze grammar]

samarpya putraṃ rājyaṃ ca nihantumasurānraṇe |
śakrāntikaṃ śatānīkaḥ saha mātalinā yayau || 15 ||
[Analyze grammar]

asurān yamadaṃṣṭrādīn bahūn paśyati vāsave |
hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ || 16 ||
[Analyze grammar]

mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt |
rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat || 17 ||
[Analyze grammar]

citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe |
bhareṇa sarvato rājñāṃ śirāṃsi natimāyayuḥ || 18 ||
[Analyze grammar]

tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave |
svargaṃ sahasrānīkaṃ taṃ nināya preṣya mātalim || 19 ||
[Analyze grammar]

sa tatra nandane devān krīḍataḥ kāminīsakhān |
dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat || 20 ||
[Analyze grammar]

vijñāyaitamabhiprāyaṃ tamuvācātha vāsavaḥ |
rājannalaṃ viṣādena vāñcheyaṃ tava setsyati || 21 ||
[Analyze grammar]

utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā |
imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham || 22 ||
[Analyze grammar]

purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham |
vidhūmo nāma paścācca mamaiko vasurāgamat || 23 ||
[Analyze grammar]

sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ |
āgādalambuṣā nāma vātavisraṃsitāṃśukā || 24 ||
[Analyze grammar]

tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat |
sāpyapsarā jhagityāsīttadrūpākṛṣṭalocanā || 25 ||
[Analyze grammar]

tad ālokya mamāpaśya nmukhaṃ kamalasaṃbhavaḥ |
abhiprāyaṃ viditvāsya tāvahaṃ śaptavān krudhā || 26 ||
[Analyze grammar]

martyaloke 'vatāro 'stu yuvayoravinītayoḥ |
bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti || 27 ||
[Analyze grammar]

sa vasustvaṃ samutpannaḥ sahasrānīkabhūpate |
śatānīkasya tanayo bhūṣaṇaṃ śaśinaḥ kule || 28 ||
[Analyze grammar]

sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā |
jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati || 29 ||
[Analyze grammar]

itīndravākyapavanairudbhūto hṛdi bhūpateḥ |
sasnehe tasya jhagiti prājvalanmadanānalaḥ || 30 ||
[Analyze grammar]

tataḥ saṃmānya śakreṇa preṣitastadrathena saḥ |
saha mātalinā rājā pratasthe svāṃ purīṃ prati || 31 ||
[Analyze grammar]

gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā |
rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti || 32 ||
[Analyze grammar]

tadaśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm |
tataḥ sā lajjitā kopāttaṃ śaśāpa tilottamā || 33 ||
[Analyze grammar]

yayā hṛtamanā rājan na śṛṇoṣi vaco mama |
tasyāścaturdaśasamā viyogaste bhaviṣyati || 34 ||
[Analyze grammar]

mātalistacca śuśrāva sa ca rājā priyotsukaḥ |
yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ || 35 ||
[Analyze grammar]

tato yugaṃdharādibhyo mantribhyo vāsavācchrutam |
mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā || 36 ||
[Analyze grammar]

yācituṃ tāṃ sa kanyāṃ ca tatpituḥ kṛtavarmaṇaḥ |
ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ || 37 ||
[Analyze grammar]

kṛtavarmā ca taddūtācchrutvā saṃdeśamabhyadhāt |
harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt || 38 ||
[Analyze grammar]

rājan sahasrānīkāya deyāvaśyaṃ mṛgāvatī |
imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ || 39 ||
[Analyze grammar]

atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam |
rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ || 40 ||
[Analyze grammar]

dadau tāṃ ca sa kāntānāṃ kalānām ekam āspadam |
kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm || 41 ||
[Analyze grammar]

parasparaguṇāvāptyai sa śrutaprajñayoriva |
abhūt sahasrānīkasya mṛgāvatyāś ca saṃgamaḥ || 42 ||
[Analyze grammar]

atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ |
jajñe yugaṃdharasyāpi putro yaugandharāyaṇaḥ || 43 ||
[Analyze grammar]

supratīkasya putraśca rumaṇvānityajāyata |
yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ || 44 ||
[Analyze grammar]

tatastasyāpi divasaiḥ sahasrānīkabhūpateḥ |
babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī || 45 ||
[Analyze grammar]

yayāce sātha bhartāraṃ darśanātṛptalocanam |
dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam || 46 ||
[Analyze grammar]

sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām |
cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva || 47 ||
[Analyze grammar]

tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām |
garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā || 48 ||
[Analyze grammar]

pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam |
yayau sahasrānīkasya dhairyaṃ vihvalacetasā || 49 ||
[Analyze grammar]

priyānuraktaṃ ceto 'pi nūnaṃ tasya patattriṇā |
jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ || 50 ||
[Analyze grammar]

kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ |
avatīrya dyumārgeṇa tatra mātalirāyayau || 51 ||
[Analyze grammar]

sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam |
tasmai tilottamāśāpaṃ kathayitvā tato 'gamat || 52 ||
[Analyze grammar]

hā priye pūrṇakāmā sā jātā pāpā tilottamā |
ityādi ca sa śokārto vilalāpa mahīpatiḥ || 53 ||
[Analyze grammar]

vijñātaśāpavṛttānto bodhitaśca sa mantribhiḥ |
kathaṃcijjīvitaṃ dadhne punaḥ saṃgamavāñchayā || 54 ||
[Analyze grammar]

tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm |
jīvantīṃ vīkṣya tatyāja daivādudayaparvate || 55 ||
[Analyze grammar]

tyaktvā tasmin gate cātha rājñī śokabhayākulā |
dadarśānātham ātmānaṃ durgamādritaṭasthitam || 56 ||
[Analyze grammar]

ekākinīm ekavastrāṃ krandantīm atha tāṃ vane |
grāsīkartuṃ pravṛtto 'bhūdutthāyājagaro mahān || 57 ||
[Analyze grammar]

nihatyājagaraṃ taṃ ca śubodarkā tathaiva sā |
divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit || 58 ||
[Analyze grammar]

tato vanagajasyāgre sā svayaṃ maraṇārthinī |
ātmānamakṣipatso 'pi rarakṣa dayayeva tām || 59 ||
[Analyze grammar]

citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare |
nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā || 60 ||
[Analyze grammar]

atha prapātābhimukhī bālā garbhabharālasā |
smarantī taṃ ca bhartāraṃ muktakaṇṭhaṃ ruroda sā || 61 ||
[Analyze grammar]

tacchrutvā muniputro 'tha tatraikastāṃ samāyayau |
āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva || 62 ||
[Analyze grammar]

sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana |
jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ || 63 ||
[Analyze grammar]

tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā |
tejasā sthirabālārkaṃ kurvāṇamudayācalam || 64 ||
[Analyze grammar]

so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ |
rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata || 65 ||
[Analyze grammar]

iha te janitā putri putro vaṃśadharaḥ pituḥ |
bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ || 66 ||
[Analyze grammar]

ityuktā muninā sādhvī sā jagrāha mṛgāvatī |
āśrame 'vasthitiṃ tasminnāśāṃ ca priyasaṃgame || 67 ||
[Analyze grammar]

tataśca divasaistatra ślāghanīyamaninditā |
satsaṃgatirivācāraṃ putraratnamasūta sā || 68 ||
[Analyze grammar]

śrīmānudayano nāmnā rājā jāto mahāyaśāḥ |
bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ || 69 ||
[Analyze grammar]

ity antarikṣād udabhūt tasmin kāle sarasvatī |
ādadhānā mṛgāvatyāś cittavismṛtam utsavam || 70 ||
[Analyze grammar]

kramādudayanaḥ so 'tha bālastasmiṃstapovane |
avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ || 71 ||
[Analyze grammar]

kṛvā kṣatrocitānsarvānsaṃskārāñjamadagninā |
vyanīyata sa vidyāsu dhanurvede ca vīryavān || 72 ||
[Analyze grammar]

kṛṣṭvā ca svakarānmātā tasya snehānmṛgāvatī |
sahasrānīkanāmāṅkaṃ cakāra kaṭakaṃ kare || 73 ||
[Analyze grammar]

hariṇākheṭake jātu bhrāmyannudayano 'tha saḥ |
śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata || 74 ||
[Analyze grammar]

sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ |
uvāca mucyatāmeṣa sarpo madvacanāditi || 75 ||
[Analyze grammar]

tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho |
kṛpaṇo 'haṃ hi jīvāmi bhujagaṃ khelayansadā || 76 ||
[Analyze grammar]

vipanne pannage pūrvaṃ mantrauṣadhibalādayam |
vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm || 77 ||
[Analyze grammar]

śrutvetyudayanasyāgī dattvāsmai śabarāya tam |
kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat || 78 ||
[Analyze grammar]

gṛhītakaṭake yāte śabare purato gatim |
kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā || 79 ||
[Analyze grammar]

vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ |
imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā || 80 ||
[Analyze grammar]

tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām |
tāmbūlīśca sahāmlānamālātilakayuktibhiḥ || 81 ||
[Analyze grammar]

tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam |
āgādudayano māturdṛśi varṣannivāmṛtam || 82 ||
[Analyze grammar]

atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan |
ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt || 83 ||
[Analyze grammar]

vikrīṇānaśca tattatra rājanāmāṅkamāpaṇe |
vaṣṭabhya rājapuruṣairninye rājakulaṃ ca saḥ || 84 ||
[Analyze grammar]

kutastvayedaṃ kaṭakaṃ saṃprāptamiti tatra saḥ |
rājñā sahasrānīkena svayaṃ śokād apṛcchata || 85 ||
[Analyze grammar]

athodayādrau sarpasya grahaṇātprabhṛti svakam |
kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam || 86 ||
[Analyze grammar]

tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam |
vicāra dolām ārohat sahasrānīkabhūpatiḥ || 87 ||
[Analyze grammar]

kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā |
jamadagnyāśrame jāyā saputrā te mṛgāvatī || 88 ||
[Analyze grammar]

iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam |
viprayoganidāghārtaṃ vāridhāreva barhiṇam || 89 ||
[Analyze grammar]

athotkaṇṭhādīrghe kathamapi dine 'sminnavasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ |
sahasrānīkastāṃ sarabhasamavāptuṃ priyatamāṃ pratasthe tatsainyaiḥ samamudayaśailāśramapadam || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: