Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 8

evaṃ guṇāḍhyavacasā sātha saptakathāmayi |
svabhāṣayā kathā divyā kathitā kāṇabhūtinā || 1 ||
[Analyze grammar]

tathaiva ca guṇāḍhyena paiśācyā bhāṣayā tayā |
nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā || 2 ||
[Analyze grammar]

maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ |
aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ || 3 ||
[Analyze grammar]

tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ |
nirantaramabhūttatra savitānamivāmbaram || 4 ||
[Analyze grammar]

guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām |
jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim || 5 ||
[Analyze grammar]

piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ |
te 'pi prāpurdivaṃ sarve divyamākarṇya tāṃ kathām || 6 ||
[Analyze grammar]

pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā |
ayamartho 'pi me devyā śāpāntoktāvudīritaḥ || 7 ||
[Analyze grammar]

tatkathaṃ prāpayāmyenāṃ kasmai tāvatsamarpaye |
iti cācintayattatra sa guṇāḍhyo mahākaviḥ || 8 ||
[Analyze grammar]

athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ |
tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau || 9 ||
[Analyze grammar]

tatkāvyasyārpaṇasthānamekaḥ śrīsātavāhanaḥ |
rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ || 10 ||
[Analyze grammar]

evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ |
prāhiṇotpustakaṃ dattvā guṇāḍhyo guṇaśālinau || 11 ||
[Analyze grammar]

svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ |
kṛtasaṃketa udyāne tasthau devīvinirmite || 12 ||
[Analyze grammar]

gacchiṣyābhyāṃ ca gatvā tatsātavāhanabhūpateḥ |
guṇāḍhyakṛtireṣeti darśitaṃ kāvyapustakam || 13 ||
[Analyze grammar]

piśācabhāṣāṃ tāṃ śrutvā tau ca dṛṣṭvā tadākṛtī |
vidyāmadena sāsūyaṃ sa rājaivam abhāṣata || 14 ||
[Analyze grammar]

pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ |
śoṇitenākṣaranyāso dhikpiśācakathāmimām || 15 ||
[Analyze grammar]

tataḥ pustakamādāya gatvā tābhyāṃ yathāgatam |
śiṣyābhyāṃ tadguṇāḍhyāya yathāvṛttamakathyata || 16 ||
[Analyze grammar]

guṇāḍhyo 'pi tadākaṇya sadyaḥ khedavaśo 'bhavat |
tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate || 17 ||
[Analyze grammar]

saśiṣyaśca tato gatvā nātidūraṃ śiloccayam |
viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ || 18 ||
[Analyze grammar]

tatrāgnau pattramekaikaṃ śiṣyābhyāṃ sāśru vīkṣitaḥ |
vācayitvā sa cikṣepa śrāvayanmṛgapakṣiṇaḥ || 19 ||
[Analyze grammar]

naravāhanadattasya caritaṃ śiṣyayoḥ kṛte |
granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām || 20 ||
[Analyze grammar]

tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi |
parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ || 21 ||
[Analyze grammar]

āsannabhyetya tatraiva niścalā baddhamaṇḍalāḥ |
nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ || 22 ||
[Analyze grammar]

atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ |
doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam || 23 ||
[Analyze grammar]

ākṣiptāstannimittaṃ ca sūpakārā babhāṣire |
asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti || 24 ||
[Analyze grammar]

pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ |
paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ || 25 ||
[Analyze grammar]

tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ |
nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā || 26 ||
[Analyze grammar]

iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ |
svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau || 27 ||
[Analyze grammar]

dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ |
praśāntaśeṣaśāpāgnidhūmikābirivābhitaḥ || 28 ||
[Analyze grammar]

athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam |
namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ || 29 ||
[Analyze grammar]

so 'pi svaṃ puṣpadantasya rājñe śāpādiceṣṭitam |
jñānī kathāvatāraṃ tamācakhyau bhūtabhāṣayā || 30 ||
[Analyze grammar]

tato gaṇāvatāraṃ taṃ matvā pādānato nṛpaḥ |
yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām || 31 ||
[Analyze grammar]

athovāca sa taṃ bhūpaṃ guṇāḍhyaḥ sātavāhanam |
rājan ṣaḍgranthalakṣāṇi mayā dagdhāni ṣaṭkathāḥ || 32 ||
[Analyze grammar]

lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām |
macchiṣyau tava cātraitau vyākhyātārau bhaviṣyataḥ || 33 ||
[Analyze grammar]

ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum |
guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam || 34 ||
[Analyze grammar]

atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā |
nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm || 35 ||
[Analyze grammar]

guṇadevanandidevau tatra ca tau tatkathākaveḥ śiṣyau |
kṣitikanakavastravāhanabhavanadhanaiḥ saṃvibheje saḥ || 36 ||
[Analyze grammar]

tābhyāṃ saha ca kathāṃ tāmāśvāsya sa sātavāhanastasyāḥ |
tadbhāṣayāvatāraṃ vaktuṃ cakre kathāpīṭham || 37 ||
[Analyze grammar]

sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt |
tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 8

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: