Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 4

ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye |
punarvararucistasmai prakṛtārthamavarṇayat || 1 ||
[Analyze grammar]

evaṃ vyāḍīndradattābhyāṃ saha tatra vasan kramāt |
prāpto 'haṃ sarvavidyānāṃ pāramutkrāntaśaiśavaḥ || 2 ||
[Analyze grammar]

indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam |
kanyāmekāmapaśyāma kāmasyāstramasāyakam || 3 ||
[Analyze grammar]

indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti |
upavarṣasutā seyamupakośeti so 'bravīt || 4 ||
[Analyze grammar]

sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā |
karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam || 5 ||
[Analyze grammar]

pūrṇacandramukhī nīlanīrajottamalocanā |
mṛṇālanālalalitabhujā pīnastanojjvalā || 6 ||
[Analyze grammar]

kambukaṇṭhī pravālābharadanacchadaśobhinī |
smarabhūpatisaundaryamandirevendirāparā || 7 ||
[Analyze grammar]

tataḥ kāmaśarāpātanirbhinne hṛdaye na me |
niśi tasyāmabhūnnidrā tadvimboṣṭhapipāsayā || 8 ||
[Analyze grammar]

kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye |
śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata || 9 ||
[Analyze grammar]

pūrvabhāryopakośā te guṇajñā nāparaṃ patim |
kaṃcidicchatyataścintā putra kāryatra na tvayā || 10 ||
[Analyze grammar]

ahaṃ sadā śarīrāntarvāsinī te sarasvatī |
tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat || 11 ||
[Analyze grammar]

tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ |
dayitāmandirāsannabālacūtataroradhaḥ || 12 ||
[Analyze grammar]

athāgatya samākhyātaṃ tatsakhyā mannibandhanam |
udgāḍhamupakośāyā navānaṅgavijṛmbhitam || 13 ||
[Analyze grammar]

tato 'haṃ dviguṇībhūtatāpastāmevamabravam |
adattāṃ gurubiḥ svecchamupakośāṃ kathaṃ bhaje || 14 ||
[Analyze grammar]

varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava |
gurubhiryadi budhyeta tatkadācicchivaṃ bhavet || 15 ||
[Analyze grammar]

tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya |
tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat || 16 ||
[Analyze grammar]

tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam |
tena bhrātuśca varṣasya tena taccābhinanditam || 17 ||
[Analyze grammar]

vivāhe niścite gatvā vyāḍirānayati sma tām |
varṣācāryanideśena kauśāmbyā jananīṃ mama || 18 ||
[Analyze grammar]

athopakośā vidhivatpitrā me pratipāditā |
tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham || 19 ||
[Analyze grammar]

atha kālena varṣasya śiṣyavargo mahānabhūt |
tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat || 20 ||
[Analyze grammar]

sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā |
agacchattapase khinno vidyākāmo himālayam || 21 ||
[Analyze grammar]

tatra tīvreṇa tapasā toṣitādinduśekharāt |
sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam || 22 ||
[Analyze grammar]

tataścāgatya māmeva vādāyāhvayate sma saḥ |
pravṛtte cāvayorvāde prayātāḥ sapta vāsarāḥ || 23 ||
[Analyze grammar]

aṣṭame 'hni mayā tasmiñjite tatsamanantaram |
nabhaḥ sthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ || 24 ||
[Analyze grammar]

tena praṇaṣṭam aindraṃ tad asmadvyākaraṇaṃ bhuvi |
jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ || 25 ||
[Analyze grammar]

atha saṃjātanirvedaḥ svagṛhasthitaye dhanam |
haste hiraṇyaguptasya vidhāya vaṇijo nijam || 26 ||
[Analyze grammar]

uktvā taccopakośāyai gatavānasmi śaṃkaram |
tapobhirārādhayituṃ nirāhāro himālayam || 27 ||
[Analyze grammar]

upakośā hi me śreyaḥ kāṅkṣantī nijamandire |
atiṣṭhatpratyahaṃ snāntī gaṅgāyāṃ niyatavratā || 28 ||
[Analyze grammar]

ekadā sā madhau prāpte kṣāmā pāṇḍurmanoramā |
pratipaccandralekheva janalocanahāriṇī || 29 ||
[Analyze grammar]

snātuṃ tripathagāṃ yāntī dṛṣṭā rājapurodhasā |
daṇḍādhipatinā caiva kumārasacivena ca || 30 ||
[Analyze grammar]

tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām |
sāpi tasmindine snāntī kathamapyakarocciram || 31 ||
[Analyze grammar]

āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt |
agrahīdatha sāpyenamavocatpratibhāvatī || 32 ||
[Analyze grammar]

abhipretamidaṃ bhadra yathā tava yathā mama |
kiṃ tvahaṃ satkulotpannā pravāsasthitabhartṛkā || 33 ||
[Analyze grammar]

kathamevaṃ pravarteya paśyet ko'pi kadācana |
tataśca dhruvamaśreyastvayā saha bhavenmama || 34 ||
[Analyze grammar]

tasmānmadhūtsavākṣiptapauraloke gṛhaṃ mama |
āgantavaṃ dhruvaṃ rātreḥ prathame prahare tvayā || 35 ||
[Analyze grammar]

ityuktvā kṛtasaṃdhā sā tena kṣipta vidhervaśāt |
yāvatkiṃcidgatā tāvanniruddhā sā purodhasā || 36 ||
[Analyze grammar]

tasyāpi tatraiva dine tadvadeva tayā niśi |
saṃketakaṃ dvitīyasmin prahare paryakalpyata || 37 ||
[Analyze grammar]

muktāṃ kathaṃcit tenāpi prayātāṃ kiṃcid antaram |
daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām || 38 ||
[Analyze grammar]

atha tasyāpi divase tasminneva tathaiva sā |
saṃketakaṃ triyāmāyāṃ tṛtīye prahare vyadhāt || 39 ||
[Analyze grammar]

daivāttenāpi nirmuktā sakampā gṛhamāgatā |
kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt || 40 ||
[Analyze grammar]

varaṃ patyau pravāsasthe maraṇaṃ kulayoṣitaḥ |
na tu rūpāramallokalocanāpātapātratā || 41 ||
[Analyze grammar]

iti saṃcintayantī ca smarantī māṃ nināya sā |
śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām || 42 ||
[Analyze grammar]

prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā |
ceṭī hiraṇyaguptasya kiṃcinmārgayituṃ dhanam || 43 ||
[Analyze grammar]

āgatyā so 'pi tāmevamekānte vaṇirābravīt |
bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat || 44 ||
[Analyze grammar]

tacchrutvā sākṣirahitāṃ matvā bhartṛdhanasthitim |
vaṇijaṃ pāpamālokya khedāmarṣakadarthitā || 45 ||
[Analyze grammar]

tasyāmevātra saṃketaṃ rātrau tasyāpi paścime |
śeṣe pativratā yāme sākarodatha so 'gamat || 46 ||
[Analyze grammar]

tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam |
kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam || 47 ||
[Analyze grammar]

talliptāścelakhaṇḍāśca catvāro vihitāstayā |
mañjūṣā kāritā cābhutsthūlā sabahirargalā || 48 ||
[Analyze grammar]

atha tasminmahāveṣo vasantotsavavāsare |
āyayau prathame yāme kumārasacivo niśi || 49 ||
[Analyze grammar]

alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt |
asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram || 50 ||
[Analyze grammar]

aṅgīkurvansa tanmūḍhaśceṭikābhiḥ praveśitaḥ |
abhyantaragṛhaṃ guptamandhakāramayaṃ tataḥ || 51 ||
[Analyze grammar]

gṛhītvā tatra tasyāntarvastrāṇyābharaṇāni ca |
celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte || 52 ||
[Analyze grammar]

ā śiraḥ pādamaṅgeṣu tābhistattailakajjalam |
abhyaṅgabhaṅgyā pāpasya nyastaṃ ghanamapaśyataḥ || 53 ||
[Analyze grammar]

atiṣṭhanmardayantyastatpratyaṅgaṃ yāvadasya tāḥ |
tāvaddvitīye prahare sa purodhā upāgamat || 54 ||
[Analyze grammar]

mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ |
tadiha praviśetyuktvā ceṭyastāstaṃ tathāvidham || 55 ||
[Analyze grammar]

kumārasacivaṃ nagnaṃ mañjūṣāyāṃ sasaṃbhramam |
nicikṣipurathābadhnannargalena bahiśca tām || 56 ||
[Analyze grammar]

so 'pi snānamiṣānnītastamasyantaḥ purohitaḥ |
tathaiva hṛtavastrādistailakajjalamardanaiḥ || 57 ||
[Analyze grammar]

celakhaṇḍadharastāvacceṭikābhirvimohitaḥ |
yāvattṛtīye prahare daṇḍādhipatirāgamat || 58 ||
[Analyze grammar]

tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt |
ādyavatso 'pi nikṣipto mañjūṣāyāṃ purohitaḥ || 59 ||
[Analyze grammar]

tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ |
daṇḍādhipo 'pi tatraiva tāvatkajjalamardanaiḥ || 60 ||
[Analyze grammar]

anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ |
yāvatsa paścime yāme vaṇiktatrāgato 'bhavat || 61 ||
[Analyze grammar]

taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha |
mañjūṣāyāṃ sa ceṭībhirdattaṃ ca bahirargalam || 62 ||
[Analyze grammar]

te ca trayo 'ndhatāmisravasabhyāsodyatā iva |
mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan || 63 ||
[Analyze grammar]

dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā |
upakośāvadaddehi tanme bhartrārpitaṃ dhanam || 64 ||
[Analyze grammar]

tacchrutvā śūnyamālokya gṛhaṃ so 'pyavadacchaṭhaḥ |
uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam || 65 ||
[Analyze grammar]

upakośāpi mañjūṣāṃ śrāvayantī tato 'bravīt |
etaddhiraṇyaguptasya vacaḥ śṛṇuta devatāḥ || 66 ||
[Analyze grammar]

ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik |
liptaḥ snānāpadeśena ceṭībhiḥ kajjalaiś ciram || 67 ||
[Analyze grammar]

atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye |
anicchan galahastena tābhir nirvāsitas tataḥ || 68 ||
[Analyze grammar]

atha cīraikavasano maṣīliptaḥ pade pade |
bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham || 69 ||
[Analyze grammar]

tatra dāsajanasyāpi tāṃ prakṣālayato maṣīm |
nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ || 70 ||
[Analyze grammar]

upakośāpy atha prātaś ceṭikānugatā gatā |
gurūṇām anivedyaiva rājño nandasya mandiram || 71 ||
[Analyze grammar]

vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam |
jihīrṣatīti vijñaptas tatra rājā tayā svayam || 72 ||
[Analyze grammar]

tena tac ca parijñātuṃ tatraivānāyito vaṇik |
maddhaste kiṃcid apy asyā deva nāstīty abhāṣata || 73 ||
[Analyze grammar]

upakośā tato 'vādītsanti me deva sākṣiṇaḥ |
mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ || 74 ||
[Analyze grammar]

svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam |
tāmānāyyeha mañjūṣāṃ pṛcchyantāṃ devatāstvayā || 75 ||
[Analyze grammar]

tacchrutvā vismayādrājā tadānayanamādiśat |
tataḥ kṣaṇāt sā mañjūṣā prāpitā bahubhirjanaiḥ || 76 ||
[Analyze grammar]

athopakośā vakti sma satyaṃ vadata devatāḥ |
yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham || 77 ||
[Analyze grammar]

no ceddadāmyahaṃ yuṣmānsadasyudghāṭayāmi vā |
tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire || 78 ||
[Analyze grammar]

satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam |
tato niruttaraḥ sarvaṃ sa vaṇik tat prapadyata || 79 ||
[Analyze grammar]

upakośāmathābhyarthya rājñā tvatikutūhalāt |
sadasyudghāṭitā tatra mañjūṣā sphoṭitārgalā || 80 ||
[Analyze grammar]

niṣkṛṣṭāste 'pi puruṣāstamaḥ piṇḍā iva trayaḥ |
kṛcchrācca pratyabhijñātā mantribhirbhūbhṛtā tathā || 81 ||
[Analyze grammar]

prahasatsvatha sarveṣu kimetaditi kautukāt |
rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat || 82 ||
[Analyze grammar]

acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām |
iti cābhinanandustāmupakośāṃ sabhāsadaḥ || 83 ||
[Analyze grammar]

tatas te hṛtasarvasvāḥ paradāriṣiṇo 'khilāḥ |
rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye || 84 ||
[Analyze grammar]

bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu |
upakośāpi bhūpena preṣitā gṛhamāgamat || 85 ||
[Analyze grammar]

varṣopavarṣau tadbuddhvā sādhvīṃ tāmabhyanandatām |
sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ || 86 ||
[Analyze grammar]

atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ |
ārādhito mayā devo varadaḥ pārvatīpatiḥ || 87 ||
[Analyze grammar]

tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam |
tadicchānugrahādeva mayā pūrṇīkṛtaṃ ca tat || 88 ||
[Analyze grammar]

tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ |
niśākarakalāmauliprasādāmṛtanirbharaḥ || 89 ||
[Analyze grammar]

atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ |
tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam || 90 ||
[Analyze grammar]

tena me paramāṃ bhūmimātmanyānandavismayau |
tasyāṃ ca sahajasnehabahumānāvagacchatām || 91 ||
[Analyze grammar]

varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam |
tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat || 92 ||
[Analyze grammar]

tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati |
gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti || 93 ||
[Analyze grammar]

aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām |
ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām || 94 ||
[Analyze grammar]

gacchāmo nānyato 'smābhiriyatkāñcanamāpyate |
navādhikāyā navateḥ koṭīnāmadhipo hi saḥ || 95 ||
[Analyze grammar]

vācā tenopakośā ca prāgdharmabhaginī kṛtā |
ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate || 96 ||
[Analyze grammar]

iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam |
ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ || 97 ||
[Analyze grammar]

prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ |
rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ || 98 ||
[Analyze grammar]

avocadindradatto 'tha tatkṣaṇaṃ yogasiddhimān |
gatāsorasya bhūpasya śarīraṃ praviśāmyaham || 99 ||
[Analyze grammar]

arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam |
vyāḍī rakṣatu me dehaṃ tataḥ pratyāgamāvadhi || 100 ||
[Analyze grammar]

ityuktvā nandadehāntarindradattaḥ samāviśat |
pratyujjīvati bhūpe ca rāṣṭre tatrotsavo 'bhavat || 101 ||
[Analyze grammar]

śūnye devagṛhe dehamindradattasya rakṣitum |
vyāḍau sthite gato 'bhūvamahaṃ rājakulaṃ tadā || 102 ||
[Analyze grammar]

praviśya svastikāraṃ ca vidhāya gurudakṣiṇām |
yoganando mayā tatra hemakoṭiṃ sa yācitaḥ || 103 ||
[Analyze grammar]

tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam |
suvarṇakoṭimetasmai dāpayeti samādiśat || 104 ||
[Analyze grammar]

mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ |
sa tattvaṃ jñātavānmantrī kimajñeyaṃ hi dhīmatām || 105 ||
[Analyze grammar]

deva dīyata ityuktvā sa ca mantrītyacintayat |
nandasya tanayo bālo rājyaṃ ca bahuśatrumat || 106 ||
[Analyze grammar]

tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam |
niścityaitatsa tatkālaṃ śavānsarvānadāhayat || 107 ||
[Analyze grammar]

cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ |
vyāḍiṃ vidhūya taddagdhamindradattakalevaram || 108 ||
[Analyze grammar]

atrāntare ca rājānaṃ hemakoṭisamarpaṇe |
tvaramāṇamathāha sma śakaṭālo vicārayan || 109 ||
[Analyze grammar]

utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ |
kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham || 110 ||
[Analyze grammar]

athaitya yoganandasya vyāḍinā kranditaṃ puraḥ |
abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ || 111 ||
[Analyze grammar]

anāthaśava ityadya balāddagdhastavodaye |
tacchrutvā yoganandasya kāpyavasthābhavacchucā || 112 ||
[Analyze grammar]

dehadāhātsthire tasmiñjāte nirgatya me dadau |
suvarṇakoṭiṃ sa tataḥ śakaṭālo mahāmatiḥ || 113 ||
[Analyze grammar]

yoganando 'tha vijane saśoko vyāḍimabravīt |
śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me || 114 ||
[Analyze grammar]

tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata |
jñāto 'si śakaṭālena tadenaṃ cintayādhunā || 115 ||
[Analyze grammar]

mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet |
pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam || 116 ||
[Analyze grammar]

tasmādvararuciṃ mantrimukhyatve kuru yena te |
etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā || 117 ||
[Analyze grammar]

ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām |
tadaivānīya dattā me yoganandena mantritā || 118 ||
[Analyze grammar]

athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te |
rājyaṃ naiva sthiraṃ manye śakaṭāle padasthite || 119 ||
[Analyze grammar]

tasmānnāśaya yuktyainamiti mantre mayodite |
yoganando 'ndhakūpāntaḥ śakaṭālaṃ tamakṣipat || 120 ||
[Analyze grammar]

kiṃ ca putraśataṃ tasya tatraiva kṣiptavānasau |
jīvandvijo 'munā dagdha iti doṣānukīrtanāt || 121 ||
[Analyze grammar]

ekaḥ śarāvaḥ saktūnāmekaḥ pratyahamambhasaḥ |
śakaṭālasya tatrāntaḥ saputrasya nyadhīyata || 122 ||
[Analyze grammar]

sa covāca tataḥ putrānamībhiḥ saktubhiḥ sutāḥ |
eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā || 123 ||
[Analyze grammar]

tasmātsaṃbhakṣayatvekaḥ pratyahaṃ sajalānamūn |
yaḥ śakto yoganandasya kartuṃ vairapratikriyām || 124 ||
[Analyze grammar]

tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan |
prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā || 125 ||
[Analyze grammar]

tataḥ sa śakaṭālastaiḥ pratyahaṃ saktuvāribhiḥ |
eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ || 126 ||
[Analyze grammar]

abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu |
na svecchaṃ vyavahartavyam ātmano bhūtim icchatā || 127 ||
[Analyze grammar]

iti cācintayat tatra śakaṭālo 'ndhakūpagaḥ |
tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām || 128 ||
[Analyze grammar]

tataḥ sutaśataṃ tasya paśyatastadvyapadyata |
tatkaraṅkairvṛto jīvannatiṣṭhatsa ca kevalaḥ || 129 ||
[Analyze grammar]

yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ |
vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ || 130 ||
[Analyze grammar]

abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te |
āmantrito si gacchāmi tapastaptumahaṃ kvacit || 131 ||
[Analyze grammar]

tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata |
rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti || 132 ||
[Analyze grammar]

vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare |
evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati || 133 ||
[Analyze grammar]

nahi mohayati prājñaṃ lakṣmīrmarumarīcikā |
ityuktvaiva sa tatkālaṃ tapase niścito yayau || 134 ||
[Analyze grammar]

agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ |
bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ || 135 ||
[Analyze grammar]

tatropakośāparicaryamāṇaḥ samudvahanmantridhurāṃ ca tasya |
ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya || 136 ||
[Analyze grammar]

bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥ prasannā |
vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva || 137 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: