Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

| atha sādhanavidhirnāma dvātriśaḥ paṭalaḥ |
vighneśamantrasādhanaprakāraḥ |
yaḥ purā kathitaścaiva mantro vaināyako mayā |
tasyedānīṃ samāsena sādhanaṃ śṛṇu nārada || 1 ||
[Analyze grammar]

kṛtvā nyāsaṃ ṣaḍaṅgaṃ tu iṣṭvā hṛtkamalāntare |
tataḥ koṇatrayeṇaiva yuktaṃ kuryācca maṇḍalam || 2 ||
[Analyze grammar]

dvāratrayānvitaṃ caiva tanmadye tridalaṃ likhet |
kamalaṃ tatra tanmadhye pūrvoktavidhinā dvija || 3 ||
[Analyze grammar]

iṣṭvā hutvā tataḥ kuryādrūpaṃ samyaktayā'tmanaḥ |
yāyādvanapradeśaṃ tu pajellakṣadvayaṃ mune || 4 ||
[Analyze grammar]

lakṣamekaṃ tu juhuyātpuṣpāṇāṃ munisattama |
ayutaṃ dve ca samidhāṃ sitārkasya viśeṣataḥ || 5 ||
[Analyze grammar]

ghṛtasyāyutamekaṃ tu dadyātpūrṇāhutiṃ mune |
tataḥ pratyakṣatāmeti sākṣāddevo vināyakaḥ || 6 ||
[Analyze grammar]

siddho'smīti ca vai brūte kuru karma yathepsitam |
tatra ca sādhakavarassarvaṃ sādhaye kṣaṇāt || 7 ||
[Analyze grammar]

vighneśamantrasiddhijaṃ sāmarthyam |
rājārkamūlamādāya kṛtvā ca śatamantritam |
gaṇeśamantreṇa tato mantrayitvā samāpayet || 8 ||
[Analyze grammar]

ardhāṅgulapramāṇena vighneśaṃ padmasaṃsthitam |
tasminmantraṃ sakṛnnyasya veṣṭayenmadanena tu || 9 ||
[Analyze grammar]

kṛtvā tāmrapuṭe caiva dhārayecchirasā tu tat |
raṇe rājakule dyute vivāde'pi mahāmate || 10 ||
[Analyze grammar]

jamāpnoti mantrajño nirvighnena yathepsitam |
nyāsaṃ kṛtvā gaṇeśena .... .... lāgyasyakasyacit || 11 ||
[Analyze grammar]

lāvaṇyaṃ ca kasyacit Y |
tiṣṭhatyagre tu mantrajño nirvighnena tadāpnuyāt |
śatābhimantritaṃ kṛtvā phalaṃ puṣpaṃ ca vai ripauḥ || 12 ||
[Analyze grammar]

dadyātpāṇau tu sarvatra vighno bhavati tasya vai |
ghṛṣṭvā manaśśilāṃ mantrī bhāvayecca niśāmbunā || 13 ||
[Analyze grammar]

vimṛjya kāpilenaiva payasā pītakarpaṭe |
likhedvaighneśvarīṃ mūrtiṃ tatra hṛtpadmamadhyagām || 14 ||
[Analyze grammar]

dadyādvighneśamantraṃ tu sarvaṃ yacchatya...nvi tam |
yatrāvatiṣṭhate gehe diśi prāguttare tu vai || 15 ||
[Analyze grammar]

yāvanna cālito bhūyo dṛṣṭo nānyena kenacit |
tāvattatra gṛhe lakṣmīrdhanadhānyasamākulā || 16 ||
[Analyze grammar]

kṛṣigorakṣavāṇijyaṃ phalatyavirataṃ tu vā |
koṣṭhāgārastu kośo vā na cetsaṃkhyāyate punaḥ || 17 ||
[Analyze grammar]

goṣṭhā Y CL |
vyayaṃ karoti dānaṃ vā tadakṣayyaṃ vyaye sati |
deśaprāptiṃ tu vā lābhamuttamaṃ yadi manyate || 18 ||
[Analyze grammar]

modakāni ghṛtāktāni mantrajñitāni vidhāya yaḥ |
hutvā'taṅkavinirmukto yatra yatra prayāti ca || 19 ||
[Analyze grammar]

rātrau vā vāsare vā'pi corāntakabhayākule |
vastrābhasṇayukto'pi dhanavānkramate hi saḥ || 20 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi ekākī vighnavarjitaḥ |
mantrābhimantritaṃ samyak sitaṃ siddhārthakaṃ kare || 21 ||
[Analyze grammar]

mītiyuktena manasā dadāti sa vaśaṃ vrajet |
yadi vighneśamantreṇa homayederājasarṣapān || 22 ||
[Analyze grammar]

kaṭutailasamāyuktānvidveṣaṃ kurute kṣaṇāt |
parasparaṃ ca prītānāmaprītānāṃ tu kā kathā || 23 ||
[Analyze grammar]

juhuyādyasya nāmnā vai vāyavyābhimukhasthitaḥ |
sahasraṃ kākapakṣāṇāṃ soccāṭatyacireṇa tu || 24 ||
[Analyze grammar]

prajapya mahiṣākṣaṃ tu sitasiddhārthakānvitam |
juhuyādayutārdhaṃ tu nāmnā yasya mahāmate || 25 ||
[Analyze grammar]

ākṛṣṭo dūrato'bhyeti homānte'pi ca devarāṭ |
lākṣālaktakasaṃyuktaṃ karavīrāyutadvayam || 26 ||
[Analyze grammar]

juhūyādyasya nāmnā tu bhavedvaśyo hi so'vaśaḥ |
madhvācyaṃ juhuyānmantrī yadyekaṃ ca tilāyutam || 27 ||
[Analyze grammar]

prītimutpādayatyāśu vidviṣṭānāṃ parasparam |
nimbapatrakṛtaṃ cūrṇaṃ chāgāsṛgviṣabhāvitam || 28 ||
[Analyze grammar]

juhuyādyasya nāmnā tu rātrau bhūtadine'site |
sa yāti pañcatāmāśu homānte tu mahāmate || 29 ||
[Analyze grammar]

tadardhaṃ yadi vai kuryāddhomaṃ tu madhusarpiṣā |
ekāyutapramāṇena home taṃ jīvayetpunaḥ || 30 ||
[Analyze grammar]

śāntiṃ puṣṭiṃ tathā'rogyaṃ ghṛtakṣīratilaiḥ kramāt |
dadāti homānmantreśo nirvignena mahāmate || 31 ||
[Analyze grammar]

rocanālikhitaṃ bhūrje sāṅgamaṣṭadalāmbuje |
yo dhārayati rakṣārthaṃ sa duḥkhairmuktimāpnuyāt || 32 ||
[Analyze grammar]

naśyanti hiṃsakāstasya brahmarakṣomukhā mune |
hanyādapasmṛtimayaṃ mantrasandhārato bhavet || 33 ||
[Analyze grammar]

dupaspṛśati yaṃ A || 78 ||
[Analyze grammar]

pūrayetsakalaṃ bāhyāccaturasraṃ puraṃ tu tat |
rajanīrasamādāya padmaṣaṇḍamathodakam || 79 ||
[Analyze grammar]

rocanārasakarpūrairnaiśaṃ codakameva ca |
sudine pūjayitvā'dau vāgīśaṃ vilikhettataḥ || 80 ||
[Analyze grammar]

bhūrje netre'tha vā vastre sauvarṇotthaśalākayā |
trilohaveṣṭitaṃ kṛtvā yantraṃ yo dhārayeddvija || 81 ||
[Analyze grammar]

tasyāśu vāci bhūtiśca dhanamānau ripukṣayaḥ |
akṣayaśca mahāghore saṃgrāme sa bhaveddvija || 82 ||
[Analyze grammar]

na bhayaṃ vidyate tasya viṣāḍijvalanāditaḥ |
pūrayedakhilānkāmān dhāraṇasmaraṇādibhiḥ || 83 ||
[Analyze grammar]

tasmādetatprayatnena kuryādvābvorgale'tha vā |
sarvakālajayārthī vai pumānsadvaiṣṇavaḥ sadā || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 32

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: