Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

śrībhagavān |
samāsātkaustubhādīnāṃ sādhanaṃ śṛṇu nārada |
yena vijñātamātreṇa yatheṣṭaṃ sādhayiṣyati || 1 ||
[Analyze grammar]

svanāmnaḥ pūrvavarṇaṃ ca mātrāvyañjanavarjitam |
āṅgiko lāṃchanacayaḥ svasvasaṃjñādayastu ṣaṭ || 2 ||
[Analyze grammar]

sādhāra metatsarveṣāṃ navānāmaṅgasiddhaye |
viśeṣaḥ kaustubhādīnāmadhunā'traiva vakṣyate || 3 ||
[Analyze grammar]

kaustubhamantrasādhanam |
maṇyakṣarasyāsane tu niyoktavyau ralau kramāt |
kṛtvā nyāsaṃ yajeddehe sūryavadvartulaṃ bahiḥ || 4 ||
[Analyze grammar]

larau Y |
sapadmamaṇḍalaṃ kṛtvā iṣṭvā tatra mahāmate |
japtvā hutvā tato yāyādgiriśṛḍgamapādapam || 5 ||
[Analyze grammar]

japellakṣadvayaṃ paścānmandārakusumāyutam |
juhuyātkuṅkumenaiva samadvājyapariplutam || 6 ||
[Analyze grammar]

tataścampakapuṣpāṇāṃ juhuyādayutatrayam |
mantreśaḥ sidhyati kṣipraṃ siddhaḥ sadratnasañcayam || 7 ||
[Analyze grammar]

prayacchatyacireṇaiva āyurārogyavardhanam |
kṛtvā'laktakasūtreṇa veṣṭanācca yavatrayam || 8 ||
[Analyze grammar]

aṅgulāni caturdairghyāt ghṛtāktaṃ vartipañcakam |
saṣaḍaṅgena mantreṇa jvālayitvā japenmune || 9 ||
[Analyze grammar]

śatamekaṃ tu vai sārdhaṃ lohacakropari sthitam |
bilaṃ rasāyanaṃ vittaṃ yatrādhastātkṣitau sthitam || 10 ||
[Analyze grammar]

caṅkamejjapamānastu cakrātplutya ca bhekavat |
vartayo nipatantyāśu mantrasyāsya prabhāvataḥ || 11 ||
[Analyze grammar]

sthānaṃ khātvottaredvipra nidhīnvai sarasāyanān |
bilaṃ kṛtaṃ yadviviktaṃ tiṣṭhatyācandratārakam || 12 ||
[Analyze grammar]

ratnāni dhyānamātreṇa paṇānyābharaṇāni ca || 13 ||
[Analyze grammar]

dadāti martyaloke'smindurlabhāni sadaiva hi |
yaścaivaṃ ... ... mādyaistu likhitaṃ dhārayedgale || 14 ||
[Analyze grammar]

yaścaivamādimā A |
padma ... saprayogeṇa prajapanmantranāyakam |
tasya sarvārthasidhyarthaṃ sarvasminnidhivastuni || 15 ||
[Analyze grammar]

ityetatkaustubhasyoktaṃ mālāmantrasya kathyate |
mālāmantrasādhanam |
atha svanāmavarṇasya kramācca...laya trayam || 16 ||
[Analyze grammar]

pūrvopakaraṇenaiva yuktamaṅgagaṇaṃ tanau |
nyasya kṛtvā tu hṛdyāgaṃ bahirardhendumaṇḍale || 17 ||
[Analyze grammar]

ṣaṭpatre puṣkare dhyātvā saṃpūjya juhuyāttataḥ |
vanarājiṃ samāsādya lakṣamekaṃ japettataḥ || 18 ||
[Analyze grammar]

jāticampakapuṣpāṇāṃ kadambānāṃ tu homayet |
sarvauṣadhirasāktānāmayutañcāyutaṃ kramāt || 19 ||
[Analyze grammar]

madhunā kevalenātha juhuyādayutaṃ dvija |
homānte mantrasiddhissyāddaivī loke tu mānuṣe || 20 ||
[Analyze grammar]

kṛtvā'bhimāntritāṃ kaṇṭhe puṣpamālāṃ ca sādhakaḥ |
nidhāyāvanisaṃsthāyāmarcāyāmātmano'thavā || 21 ||
[Analyze grammar]

na vipramānabhāvatvaṃ yātyasau yāvadicchati |
karoti cārcanaṃ viṣṇoḥ sthāne puṣpaphalojjhite || 22 ||
[Analyze grammar]

akālakusumānyāśu tatrākāśātpatanti ca |
pūjāṃ kṛtvā tu taiḥ puṣpaistānyeva yadi dhārayet || 23 ||
[Analyze grammar]

uttamāṅge tu kaṇṭhe vā bhūyo dviśatamantritām |
yāyādadarśanaṃ mantrī kagatirvā'tha vāyuvat || 24 ||
[Analyze grammar]

divyagandhavaho nityaṃ divyāścaryapradarśakaḥ |
kusumāyudhasādṛśyādvapuṣā pariddaśyate || 25 ||
[Analyze grammar]

mālādharastu vai mantrī akhile lalanākule |
mālākārasya vai tuṣṭo yadi puṣpavanaṃ dvija || 26 ||
[Analyze grammar]

nirīkṣate japanmantrī śuṣkaṃ tatpuṣpitaṃ bhavet |
kruddho'pi kusumākīrṇaṃ vanaṃ dṛṣṭvā karoti ca || 27 ||
[Analyze grammar]

dāvāgnineva nirdagdhaṃ bhūyo vā yadi cecchati |
prāvṛṇmādhavakālābhyāṃ tulyatvamupapādayet || 28 ||
[Analyze grammar]

ye keciddurlabhā gandhāḥ svargapātālasaṃbhavāḥ |
yatra mālādharastiṣṭhenmantrī tatra vahanti te || 29 ||
[Analyze grammar]

bhavanti A |
subhagassarvabhūtānāṃ darśanādeva jāyate |
jayādṛte na cāpnoti kutracitsa parājayam || 30 ||
[Analyze grammar]

śāntikaṃ pauṣṭikaṃ caiva ayatnenācirāttu vai |
mālādharo labhetāśu mantrasandhāraṇādapi || 31 ||
[Analyze grammar]

kamalamantrasādhanaprakāraḥ |
mālāsādhanamityetatkamalasyātha kathyate |
nāmārṇasyāsane dadyājjīvaṃ varuṇasaṃsthitam || 32 ||
[Analyze grammar]

prāguktasaṃskṛtaṃ kṛtvā hyasya dhyātvā yajeddhṛdi |
bahiḥ padmāntare padmaṃ dviṣaṭpatre tu ṣaḍdalam || 33 ||
[Analyze grammar]

karṇikākesaropetaṃ kṛtvā vṛttapurāntare |
tatrāvatārya saṃpūjya homaṃ kṛtvā tilādikaiḥ || 34 ||
[Analyze grammar]

yāyātpadmavanoddeśaṃ padmamantraṃ japettataḥ |
lakṣamekaṃ muniśreṣṭha ayutaṃ tritayānvitam || 35 ||
[Analyze grammar]

homayetkamalānāṃ tu ayutadvitayaṃ dvija |
ayutaṃ sthalapadmānāṃ madhusiktaṃ tato'yutam || 36 ||
[Analyze grammar]

nāgakesaragandhānāṃ mantrasiddhirbhavettataḥ |
labheta vipulāṃ lakṣmīṃ vyādhirogavivarjitaḥ || 37 ||
[Analyze grammar]

saubhāgyamatulaṃ caiva kāntiṃ paramaśobhanām |
valīpalitanirmukto dhanadhānyasamanvitaḥ || 38 ||
[Analyze grammar]

bhūrjapatre tu ṣaṭpatraṃ kamalaṃ kuṅkumena tu |
vilikhya mantraṃ tanmadhye nyāsayogena nārada || 39 ||
[Analyze grammar]

dadāti dhāraṇātsarvaṃ sādhitaṃ kamalaṃ purā |
etadvidhānaṃ padmasya śaṅkhasyāpyadhunocyate || 40 ||
[Analyze grammar]

śaṅkhamantrasādhanaprakāraḥ |
svābhinaddhā dyavarṇasya tvadhasthau yojayedbalau |
vigrahaṃ sakalīkṛtya hṛdyāge tu kṛte sati || 41 ||
[Analyze grammar]

bāhye śaṅkhodaraṃ padmaṃ ṣaṭpatraṃ maṇḍalasthitam |
kṛtvā tatrārcayenmantraṃ homaṃ kṛtvā tu nārada || 42 ||
[Analyze grammar]

nirjharāmbuyutaṃ sthānaṃ prayāyādvijanaṃ dvija |
lakṣāṣṭakaṃ japenmantrī ayutaṃ tritayottaram || 43 ||
[Analyze grammar]

juhuyātkumudānāṃ tu lakṣaṣaṭkaṃ samāhitaḥ |
homānte mantrarāṭ samyak sidhyatyasya mahāmate || 44 ||
[Analyze grammar]

dūrācchravaṇavijñānaṃ tatprabhāvātpravartate |
sarvabhūtarutaṃ caiva dyānajapyaparo labhet || 45 ||
[Analyze grammar]

prabhāvānmantranāthasya śabdāṃścākarṇayedbahūn |
devagandharvalokotthān śrotrendriyamanoharān || 46 ||
[Analyze grammar]

prayuktaḥ pūrvavidhinā mantro'yaṃ yatra kutracit |
sa sādhayati tacchīghraṃ vighneśena mahāmate || 47 ||
[Analyze grammar]

tuṣārakṣīralalitāṃ śudhayā candanena ca |
raktavastre'thavā bhūrje mantraṃ yo dhārayatyapi || 48 ||
[Analyze grammar]

tasyopacayasāmagrī sammukhatvaṃ prayāti ca |
vidhānametacchaṅkhasya proktaṃ cakrasya kathyate || 49 ||
[Analyze grammar]

cakramantrasādhanaprakāraḥ |
kṛtvordhve maraṇānāṃ ca saṃjñā prāk kṣayaṃ tu yat |
kuryātparikarāḍhyaṃ ca cakrāṅgagaṇasiddhaye || 50 ||
[Analyze grammar]

kṛtvordhvemakṛtvordhvemaraṇānāṃ ca saṃjñayā |prāgakṣayaṃ tu yat ... ... ... A |
nyasya pāṇau tathā dehe hṛtpadme pūjayettataḥ |
dviṣaṭkāraṃ likheccakraṃ nābhinemisamanvitam || 51 ||
[Analyze grammar]

tadantare tu ṣaṭpatraṃ kamalaṃ raktapāṃḍuram |
cakraṃ rājopalābhena sitadhāraṃ jvalatprabham || 52 ||
[Analyze grammar]

tanmadhye cakramantraṃ tu saṃpūjya juhuyāttataḥ |
datvā pūrṇāhutiṃ caiva samākramya vanasthalīm || 53 ||
[Analyze grammar]

vilikhya cakrarāṇmantra...kaṃ vātha kuṅkumam |
cakramasmīti vai buddhyā sthitamātmani nārada || 54 ||
[Analyze grammar]

samākramya tu cakrākṣaṃ baddhapadmāsano viśet |
japellakṣatrayaṃ mantrī cakrāṅkāṃ ca mahauṣadhim || 55 ||
[Analyze grammar]

juhuyāllakṣamānena cakralakṣasthito vratī |
cakrāṅke tu śubhe kuṇḍe tritayaṃ juhuyāddhṛtam || 56 ||
[Analyze grammar]

homānte muniśārdūla cakramākramya sādhakaḥ |
japeddhyānasthito lakṣaṃ cakramutpatate tataḥ || 57 ||
[Analyze grammar]

prayātyarkapadaṃ vegādgṛhītvā sādhakaṃ tu vai |
lokāntareṣu sarveṣu nayatyavirataṃ balāt || 58 ||
[Analyze grammar]

na yāti yadi vai mohaṃ mantrasatvakṣayānmune |
cakramasmīti vai buddhyā vāsanā yadi vartate || 59 ||
[Analyze grammar]

mantryasminmānuṣe loke nāsti tadyanna sādhayet |
karmaṇā manasā vācā dhyānātsaṃsmaraṇāttu vai || 60 ||
[Analyze grammar]

ityetaccakramantrasya vidhānamatha nārada |
gadāmantrasādhanaprakāraḥ |
vakṣye gadākhyamantrasya tadvarṇasyāsane nyaset || 61 ||
[Analyze grammar]

larau pūrvoditaṃ sarvamūrdhve'ṅganicayo bhavet |
nyāsaṃ kṛtvā'rcanaṃ samyaṅbhanasā'tha bahirdvija || 62 ||
[Analyze grammar]

ralau A |
gadāṣṭakāvṛtaṃ kuryātsphurantaṃ madhyato'mbujam |
hemābhaṃ ṣaḍdalaṃ tatra gadāmantraṃ tu pūjayet || 63 ||
[Analyze grammar]

homaṃ kṛtvā tato yāyādguhāṃ vipra manoramām |
tatrāyutāṣṭakaṃ mantraṃ japettadanu homayet || 64 ||
[Analyze grammar]

ghṛtāplutaṃ samillakṣaṃ raktacandanasaṃbhavam |
homānte tu gadāmantraḥ susiddhiṃ saṃprayacchati || 65 ||
[Analyze grammar]

yānyabhīṣṭāni manaso hyātmanaśca parasya vā |
kṛtvādau tu gadāṃ mantrī dvihastāṃ candanotthitām || 66 ||
[Analyze grammar]

prapūjya tāṃ samādāya kṛtvāṣṭaśatamantritām |
ghorānduṣṭagrahānhanyānmantrī śirasi tāḍanāt || 67 ||
[Analyze grammar]

yatrendrajālarogādīn stambhā nānāvidhāśca ye |
pāṇinā bhrāmyamāṇāyāṃ gadāyāṃ yānti hastasāt || 68 ||
[Analyze grammar]

nasyanti kariṇo mattāstathānye kukkurādayaḥ |
ghorā viṣadharā kṣudrā ye'pyanye duṣṭacetasaḥ || 69 ||
[Analyze grammar]

prahārairbhūtalaṃ hanyāddaśabhirmantrasaṃskṛtaiḥ |
pātālavīthīḥ sarvāśca nirbhayaḥ saṃcaredvratī || 70 ||
[Analyze grammar]

cakravallikhitaṃ bhūrje gadāmantraṃ ca yo vahet |
trilohaveṣṭitāṃ kṛtvā sa sarvasukhabhāgbhavet || 71 ||
[Analyze grammar]

uktametadgadākhyasya karma mantrasya nārada |
garuḍamantrasādhanaprakāraḥ |
garuḍasyādhunā śīgramekāgramavadhāraya || 72 ||
[Analyze grammar]

varṇe'bhidhānapūrve tu vedātmānaṃ niyojayet |
ūrdhvādho hyanalaṃ bhūyo yuktaṃ tatpūrvavatsvaraiḥ || 73 ||
[Analyze grammar]

kṛtvā nyāsaṃ tu hṛdyāgaṃ caturasre tu maṇḍale |
ṣaṭpatraṃ vajramadhye tu kuryātpadmaṃ supītalam || 74 ||
[Analyze grammar]

saṃpūjya tatra garuḍaṃ homaṃ kṛtvā yathāvidhi |
yāyādvaragireḥ śṛṅgaṃ japellakṣacatuṣṭayam || 75 ||
[Analyze grammar]

ccaiva A |
trilakṣaṃ juhuyātpaścāddhṛtāktānāṃ mahāmate |
śyāmātaṇḍulayuktānāṃ tilānāmekamānasaḥ || 76 ||
[Analyze grammar]

tato'sya khagarāṭ samyak paritoṣaṃ prayacchati |
abhīṣṭamāpādayati sādhakasya kṛtātmanaḥ || 77 ||
[Analyze grammar]

prayāti ca A |
nirīkṣamāṇo dikcakraṃ pradakṣiṇamupakraman |
japenmantraṃ yadā mantrī āste rātrau sitāṣṭamīm || 78 ||
[Analyze grammar]

tadā'ṣṭau kulanāgā ye nāgavṛndāyutānvitāḥ |
pradhānānvai maṇīṃscaiva pradhānaṃ ca rasāyanam || 79 ||
[Analyze grammar]

gṛhītvā bhayabhītāśca tasya tiṣṭhanti cāgrataḥ |
nissarpaḥ sa bhaveddeśo yatra mantryavatiṣṭhate || 80 ||
[Analyze grammar]

sthāvarāṇi viṣāṇāṃ cābhyantarāṇāṃ tu kā kathā |
lūtāvisphoṭakānāṃ tu gardabhānāṃ mahāmate || 81 ||
[Analyze grammar]

nāmanāśo bhavettatra yāvattatsantate sthitiḥ |
līlayā yāhi yāhīti daṣṭameghasya bhāṣate || 82 ||
[Analyze grammar]

sāhi yā bhītiduṣṭa Y C L |
sa yāti ca tathā nanamaraṇeṣūṣareṣu ca |
viṣabhārasahasraṃ ca yo'tti vai kālikodaye || 83 ||
[Analyze grammar]

bhaktyā smṛtvā mantriṇaṃ taṃ tattannāmagraheṇa vā |
yaśca dhārayate mantraṃ lalāṭe kuṃkumena tu || 84 ||
[Analyze grammar]

sa sarvadoṣanirmuktaḥ kha āste pakṣirājavat |
garuḍasya ca mantrasya uktamuddeśato mayā || 85 ||
[Analyze grammar]

pāśamantrasādhanaprakāraḥ |
māhātmyamatha pāśākhyamantrasya śṛṇu nārada |
viniyogaṃ tadādyarṇe viśvarūpānalau tvadhaḥ || 86 ||
[Analyze grammar]

tadaṅkayecca śirasi ṣoḍhā kṛtvā tu pūrvavat |
nyasya haste tathā dehe hṛtpadhme pūjayettataḥ || 87 ||
[Analyze grammar]

kṛtvā pāśodare padmaṃ ṣaṭpatraṃ vahvimaṇḍale |
tatra saṃpūjya tanmantraṃ homaṃ kuryāttilākṣataiḥ || 88 ||
[Analyze grammar]

japtvā mantrāyutānyaṣṭau juhuyādvājasarṣapān |
sitasarṣapatailāktān japārdhena mahāmate || 89 ||
[Analyze grammar]

tadante tu ghṛtaiḥ kuryāttilairhomaṃ tu nārada |
ekāyutapramāṇena tataḥ sidyāti mantrarāṭ || 90 ||
[Analyze grammar]

martyalokasthito mantrī pātālasthāṃśca karṣayet |
pātālasaṃsthito mantrī svarvyānvai nikhilānmune || 91 ||
[Analyze grammar]

vaśyākarṣaṇaśoṣāṃśca prayuktascaiva mantrarāṭ |
karo nātra saṃdehe dhyātaśca likhitasya vā || 92 ||
[Analyze grammar]

śeṣāṃ A |
varapāśayutaṃ mantraṃ niyuñjīyānmahāmate |
vidhinā'rādhitaṃ prāgvattattadāpnotyayatnataḥ || 93 ||
[Analyze grammar]

rocanākuṃkumenaiva likhitaṃ ca niśāmbunā |
saṃveṣṭya pītasūtreṇa yo dhārayati nārada || 94 ||
[Analyze grammar]

yāṃ yāṃ nirīkṣate saumya tāṃ tāṃ susnigdhayā dṛśā |
sakṛccāmaraṇāntaṃ tu sā sā tasyānugā bhavet || 95 ||
[Analyze grammar]

yayā dṛṣṭo'tha vā mantrī dūrādvipra śruto'pi vā |
sā svasthānaṃ parityajya dhāvedyatra sa tiṣṭhati || 96 ||
[Analyze grammar]

api cetkinnarī nārī yakṣiṇī devakanyakā |
nārī vidyādharī caiva gandharvī siddhasaṃjñitā || 97 ||
[Analyze grammar]

tāṃ cetasā'nusandhāya rātrau mantravaraṃ japet |
niśānte vihvalībhūtā pāśākṛṣṭeva tiṣṭhate || 98 ||
[Analyze grammar]

etatpāśasya kathitamaṅkuśasyādhunocyate |
ahkaśamantrasādhanaprakāraḥ |
akarālamadhaścordhve analārṣena yojayet || 99 ||
[Analyze grammar]

yuktaṃ kuryātsvaraiḥ prāgvannyasya saṃpūjya hṛdgatam |
 kṛtvā śaśikalākāraṃ puraṃ tanmadhyato'mbujam || 100 ||
[Analyze grammar]

sindūrapuñjavarṇābhaṃ tanmadhye hṛdayaṃ nyaset |
pūjayitvā vidānena juhuyāttadanantaram || 101 ||
[Analyze grammar]

priyaṅgunā yathāśakti śyāmākena tilena ca |
tato'ṅkuśo'haṃ bhāvyaṃ ca pravetparvatamastakam || 102 ||
[Analyze grammar]

japellakṣatrayaṃ tatra tato lakṣaṃ tu homayet |
raktānāmarapuṣpāṇāṃ kṛṣṇānāmaparaṃ tu vai || 103 ||
[Analyze grammar]

raktāśvamāra A |
ayute dve ca samidhāṃ khadirāṇāṃ mahāmate |
kaṭutailāplutānāṃ ca dadyātpūrṇāhutiṃ tataḥ || 104 ||
[Analyze grammar]

ājyena ca sughandhena tato mantraṃ prasidhyati |
tataḥ prabhṛti kālācca kuryātkarmāṇyaśeśataḥ || 105 ||
[Analyze grammar]

sādhako'ṅkuśamantreṇa līlaya cāprayatnataḥ |
vaśyākarṣaṇavidveṣau māraṇoccāṭan tathā || 106 ||
[Analyze grammar]

dhyātvā'kṛṣṭaśca vitteśo mantreṇānena vai yadi |
prayacchatyakhilaṃ vittamabhayaṃ cāntakastu vai || 107 ||
[Analyze grammar]

sa yacchatya A |
śakraḥ prayacchate rājayaṃ mārutaḥ śīghragāmitām |
niḥśeṣavidyākathanamīśastejo hutāśanaḥ || 108 ||
[Analyze grammar]

varuṇaḥ śāntipuṣṭī ca samākṛṣṭa karoti ca |
vakṣeśakinnaratvaṃ ca pannageśo rasāyanam || 109 ||
[Analyze grammar]

ākṛṣṭaḥ khagatiṃ dadyādghruvo brāhmaṇavigraham |
vidyādharāśca gulikāṃ siddhāścaivāñjanaṃ mahat || 110 ||
[Analyze grammar]

prayacchanti sadā'kṛṣṭā mantrasyāsya prabhāvataḥ |
prāguktā gulikā kāryā rājñā ca saparicchadā || 111 ||
[Analyze grammar]

mantrī cāṅkuśamantreṇa dhyānayuktena sādhayet |
dhyānājjapāttabhālekhyāddhavanātpūjanānmune || 112 ||
[Analyze grammar]

karotyaṅkuśamantrastu abhīṣṭamapare tathā |
kaustubhādyāśca vai proktāstvakhaṇḍavidhisādhitāḥ || 113 ||
[Analyze grammar]

nikhilaṃ saṃprayacchanti bhāvaśauddhisamanvitā |
yugaśakatyanusāreṇa susahāyaguṇena ca || 114 ||
[Analyze grammar]

kṛte etacca mantrāṇāmuktaṃ ssādhanaṃ mayā |
tretāyāṃ dviguṇaṃ viddhi triguṇaṃ dvāpare smṛtam || 115 ||
[Analyze grammar]

kalau caturgaṇaṃ caiva bhāvajñasya ca vai punaḥ |
prībhiktasamāyasya śraddhāniṣya tattvataḥ || 116 ||
[Analyze grammar]

sadā sadā .... .... viddhi japahomādikaṃ tu yat |
tasmādbhāvaṃ tatā bhaktimekatra kuru nārada || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 30

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: