Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

nārada |
muktimārgastvayā prokto dīkṣā mama yathākramam |
adhunā bhuktimārgaṃ tu yathāvatkathayasva me || 1 ||
[Analyze grammar]

muni A Y |
muni Y |
śrībhagavān |
śṛṇu karmāṇi divyāni mantrarājasya suvrata |
saṃkṣepātkathayiṣyāmi pātālotthānasādhane || 2 ||
[Analyze grammar]

khaṭphaṭkāñjanakāśaṃgu gulikādiprasādhane |
mantrasādhane deśavailakṣaṇyādiniyamaḥ |
sādhakaḥ saṃyato bhūtvā mantravrataparāyaṇaḥ || 3 ||
[Analyze grammar]

śu. A |
mahotsāhaḥ śubhācāro dhīrassarvaguṇānvitaḥ |
puṇyakṣetreṣu tīrtheṣu nadīnāṃ saṅgameṣu ca || 4 ||
[Analyze grammar]

devatāṛṣijuṣṭeṣu kuryātsthānaparigraham |
pavitrāhārasaṃpannaḥ saṅkaraiḥ parivarjitaḥ || 5 ||
[Analyze grammar]

japellakṣatrayaṃ dhīro mantrārpitamanāḥ sudhīḥ |
pūrvoktena vidhānena akhilena dvijottamaḥ || 6 ||
[Analyze grammar]

ma A |
saṃtyajyānekakarmāṇi susiddhastu dadāti ca |
niyojitaḥ karotyāśu vaśyākarṣaṇamāraṇān || 7 ||
[Analyze grammar]

grahajvaraviṣādīnāṃ bhūtānāṃ ca pramardanam |
ḍākinīnāṃ ca sarvāsāṃ hrāsane mantranāyakam || 8 ||
[Analyze grammar]

yathā niyojayetsamyak tathā śṛṇu samāhitaḥ |
mūlamantrasya bhūtopaśamanādau viniyogaprakāraḥ |
kṛtvā tu maṇḍalaṃ divyaṃ tatra kuṃbhaṃ niveśayet || 9 ||
[Analyze grammar]

pūrvoktena vidhānena iṣṭvā devaṃ janārdanam |
sthāpayetpuratastasya śucimāturamāsane || 10 ||
[Analyze grammar]

mānase A |
parijapya tu puṣpāṇi siddhārthasahitāni tu |
śatāṣṭaparijaptāni hastābhyāmāturasya ca || 11 ||
[Analyze grammar]

svahaste maṇḍalaṃ dhyāyetrrikoṇe vahnilāṃchitam |
tanmadhye devadeveśaṃ tejorūpaṃ vicintayet || 12 ||
[Analyze grammar]

dīptacakragadāpāṇiṃ sarvaduṣṭāṃśca tarjayet |
taddhastaṃ darśayetsādhye kṣipramāveśakārakam || 13 ||
[Analyze grammar]

taṃ dṛṣṭvā sarvabhūtāni āviśanti bhayārditāḥ |
praviṣṭamātraṃ dṛṣṭvā taṃ śaṅkhabandhaṃ tu kārayet || 14 ||
[Analyze grammar]

mūlamantreṇa mantrajñaḥ sārṇaṃ saṃpuṭitena tu |
bhasmanā cāstrajaptena digbandhaṃ cātra kārayet || 15 ||
[Analyze grammar]

astrajaptena mantreṇa bhasmanā tāḍayedbhudhaḥ |
tāḍayetsaptajaptaistu kuśaiḥ siddhārthakaiḥ punaḥ || 16 ||
[Analyze grammar]

trijaptaṃ guggulaṃ dhūpaṃ pradadyādātmanaḥ sa tu |
śītādbhiḥ śaradaṇḍairvā saptajaptaistu tāḍayet || 17 ||
[Analyze grammar]

jayāṃ mudrāṃ tato badhvā mantramastrayutaṃ japet |
yatheṣṭaṃ nigrahaṃ cāsya mantreṇānena kārayet || 18 ||
[Analyze grammar]

gadayā tāḍayenmūrdhni karṇaṃ karaviliptaye |
atha vā pratimāṃ kuryādgomayena gṛhasya tu || 19 ||
[Analyze grammar]

cakreṇāṅgāni kṛntettu yadi kṣiptaṃ na muñcati |
muñcāmīti yadā brūyāt śapathaṃ kārayetsadā || 20 ||
[Analyze grammar]

visarjayedbaliṃ datvā śikhādigbandhamokṣaṇāt |
karmaṇā manasā caiva tathā vācāpi mokṣayet || 21 ||
[Analyze grammar]

viṣapraśāmanaprakāraḥ |
ṭhakārodaragaṃ mantraṃ kalāṣoḍaśasaṃyutam |
sravantamamṛtaṃ dhyāyeccandramaṇḍalasannibham || 22 ||
[Analyze grammar]

vāmahaste vicintyaivaṃ sādhyamūrdhni niveśayet |
tenāmṛtena saṃpūrya vigrahaṃ tvāturasya ca || 23 ||
[Analyze grammar]

haredviṣāṇyaśeṣāṇi vidhinā'nena yojitaḥ |
vaśīkaraṇaprakāraḥ |
sapta japtāni puṣpāṇi sugandhāktāni dāpayet || 24 ||
[Analyze grammar]

vāmahastena nārīṇāṃ pāṇau tāsāṃ ca dakṣiṇe |
vāmapāṇau tu viprendra nṝṇāṃ dakṣiṇapāṇinā || 25 ||
[Analyze grammar]

sadyastadvaśatāṃ yānti mantrasyāsya prabāvataḥ |
candramaṇḍalamadhyasthaṃ mantraṃ dhyātvā karodare || 26 ||
[Analyze grammar]

yasya taddarśayeddhastaṃ kṣiptaṃ taṃ vaśamānayet |
nyāsaṃ kṛtvā tu pūrvoktaṃ kāntaṃ rūpaṃ vicintayet || 27 ||
[Analyze grammar]

kruddhasyāpyagrataḥ sthitvā kṣipraṃ taṃ vaśamānayet |
patraṃ puṣpaṃ phalaṃ vā'pi trijaptaṃ yasya dīyate || 28 ||
[Analyze grammar]

vaśamāyāti sa kṣipraṃ mantrasyāsya prabhāvataḥ |
rocanākuṅkumābhyāṃ vā bhasmanā candanena vā || 29 ||
[Analyze grammar]

prajapya tilakaṃ kṛtvā viśedrājakulaṃ yadi |
prā yānmahatīṃ pūjāṃ darśanānnātra saṃśayaḥ || 30 ||
[Analyze grammar]

daṃbhogasaṃsma Y |
uccāṭanaprakāraḥ |
vāyavyabhuvanāntasthaṃ mantraṃ nīlāṃbudaprabham |
nirādhāraṃ tadantasthaṃ dhyāyetsādhyaṃ kṛśaṃ mahat || 31 ||
[Analyze grammar]

nīlāmbaradharaṃ kṛṣṇaṃ śuklavarṇasamaṃ laghu |
devaṃ nāsānilenaiva pūryamāṇaṃ nabhasthale || 32 ||
[Analyze grammar]

bhrāmyamāṇaṃ nirādhāre uccāṭatyacirācca saḥ |
vidveṣaṇavidhānam |
āgneyabhuvanāntasthaṃ cāṣapakṣasamadyutim || 33 ||
[Analyze grammar]

dhyātvā mantreśvaraṃ kṣipraṃ tatpāda go smaret |
dvau sādhyau hutabhugrūpau vīkṣamāṇau parasparam || 34 ||
[Analyze grammar]

daṃbhogasaṃsma Y |
pādaṃ padā tāḍayantāvabhīkṣṇaṃ cātivegataḥ |
karoti vipra vidveṣaṃ dhyānamātrānna saṃśayaḥ || 35 ||
[Analyze grammar]

ākarṣaṇam |
sūryamaṇḍalamadyasthaṃ dhyāyenmantreśvaraṃ dvija |
bhagnarājopalābhaṃ tu ghrāṇāgrasthena vāyunā || 36 ||
[Analyze grammar]

karṣayantaṃ sudūrācca sādhyaṃ bhāsvaravigraham |
vidhinā'nena bhagavān dhyāna stvākarṣaṇe sadā || 37 ||
[Analyze grammar]

ākṛṣya bhavanaṃ sarvaṃ sādhakasya dadāti ca ||
sitapadmottarasthaṃ tu mantraṃ dhyātvā khagāsanam || 38 ||
[Analyze grammar]

varṇataḥ sitaraktābhaṃ tatpāṇidvayagau tu vai |
dvau tu sādhyau tadākārau patantau tau tu saṃsmaret || 39 ||
[Analyze grammar]

hṛṣṭatuṣṭaprasannātmā prītyarthaṃ munisattama |
nayet....pathañcaiva vidhinā'nena mantrarāṭ || 40 ||
[Analyze grammar]

hutāśasalile dve tu kiṃ punarmānavānprati |
māraṇam |
vāyuvahnipurābhyāṃ tu madye cakroditaṃ prabhum || 41 ||
[Analyze grammar]

nbhuvi A |
saṃsmaretkṛṣṇaraktaṃ tu sādhyaṃ tatpādato hatam |
niṣpīḍyamānaṃ vegena cakrakṣeprairgatāsuvat || 42 ||
[Analyze grammar]

dhyāyedviluptaśaktiṃ ca nimīlitavilocanam |
mārayatyacireṇaiva vipakṣo yasya sādhakaḥ || 43 ||
[Analyze grammar]

stambhanam |
māhendramaṇḍalāntasthaṃ kuṅkumodakasannibham |
prapīḍayantaṃ pādābhyāmādhāraṃ yantrasaṃsthitam || 44 ||
[Analyze grammar]

satambhayatyacireṇaiva yaṃ yamicchati sādhakaḥ |
puṣṭividhānam |
candramaṇḍalamadhyasthaṃ pītaṃ pītāmbaraṃ prabhum || 45 ||
[Analyze grammar]

vamantamamṛtaṃ vakrāttatpīyūṣaṃ dvijādhipa |
viśantaṃ brahmarandreṇa smaretsādhyasya hṛdgatam || 46 ||
[Analyze grammar]

sarvāṅgāni ca tatsthena ākrāntāni ca bhāvayet |
puṣṭāṅgo jāyate śaśvadvidhinānena mānavaḥ || 47 ||
[Analyze grammar]

śāntikavidhānam |
sitapadmayugāntasthaṃ saṃpūrṇaṃ ca śaśiprabham |
vicintyaikamajasyordhve dvitīyamadharasthitam || 48 ||
[Analyze grammar]

niśāmbukaṇasaṅkāśaṃ svacchandaṃ madhyataḥ sthitam |
muñcantaṃ salilaṃ dehācchītalaṃ kṣīravatsthitam || 49 ||
[Analyze grammar]

sicyamānaṃ smaretsādhyaṃ tena taṃ tadadhaḥsthitam |
jāyate śāntikaṃ samyagyasya yasya dvijecchasi || 50 ||
[Analyze grammar]

pu ṣṭividhānam |
kuṅkumodakasaṅkāśaṃ pūrṇacandrāntarasthitam |
dhyātvā mantraṃ purā vipra vamantamamṛtaṃ mukhāt || 51 ||
[Analyze grammar]

varṇataḥ sitapītābhaṃ tadagrasthaṃ ca bhāvayet |
pibantaṃ pāṇiyugmena ātmānamathavāturam || 52 ||
[Analyze grammar]

pu ṣṭirutpadyate śaśvanmantrarājaprabhāvataḥ |
etatpūrvoktajāpasya phalamuktaṃ samāsataḥ || 53 ||
[Analyze grammar]

anuktānyapi karmāṇi kurute cātra yojitaḥ |
yojyaṃ karmapadaṃ caiva parikarmaṇi yatnataḥ || 54 ||
[Analyze grammar]

kuru vīpsāsametaṃ ca dhyānena paribhāvitam |
pūrvoktāddviguṇājjāpāccaiva siddhimavāpnuyāt || 55 ||
[Analyze grammar]

vaikharīsiddhiḥ |
vivaradvāramāsādya sthaṇḍilaṃ copalepayet |
iṣṭvā tu vidhinā mantraṃ kuryāddhomaṃ samāhitaḥ || 56 ||
[Analyze grammar]

tilena tu ghṛtāktena mahiṣākṣeṇa vai punaḥ |
kṣīravṛkṣasamidbhirvā dūrvākāṇḍairabhāvataḥ || 57 ||
[Analyze grammar]

lakṣamātre hute hyāśu vaikharīṃ siddhimāpnuyāt |
bhitvā tu satvayantrāṇi praviśedvivarottamam || 58 ||
[Analyze grammar]

pītvā rasāyanaṃ divyaṃ nārāyaṇabalo bhavet |
krīḍane kanyakāyukte yāvadābhūtasaplavam || 59 ||
[Analyze grammar]

khaḍgasādhanam |
bhūmibhāge same lipte rocanāṃ kuṅkumairyutām |
likhet triṃśāḍgulaṃ khaḍgaṃ spaṣṭaṃ sāṅgaṃ manoramam || 60 ||
[Analyze grammar]

puṣpaṃ A |
pūrvoktena vidhānena iṣṭvā tatra janārdanam |
muṣṭisthāne karaṃ sthāpya japellakṣaṃ samāhitaḥ || 61 ||
[Analyze grammar]

yuktāhāravihāro hi yuktasvapno hyakhedavān |
yāvaduttiṣṭhate khaḍgo muṣṭinā grāhayettataḥ || 62 ||
[Analyze grammar]

taṃ gṛhītvā tu sarveṣāṃ vidyānāmadhipo bhavet |
vidyādharāṇāṃ sarveṣāṃ cakravartitvamāpnuyāt || 63 ||
[Analyze grammar]

añjanādisādhanam |
pūrvoktena vidhānena pūjayenmantranāyakam |
rocanāṃ śaṅkhaśuktau tu gṛhītvā śaṅkhamudrayā || 64 ||
[Analyze grammar]

tāvatparijapenmantraṃ yāvajjvālāṃ pramuñcati |
tanmadye dṛśyate kāntā kanyakā kāmarūpiṇī || 65 ||
[Analyze grammar]

siddhāsmīti vadetsā tu kuru kāryaṃ yathepsitam |
anenaiva vidhānena añjanādīni sādhayet || 66 ||
[Analyze grammar]

gulikāsādhanam |
rocanāṃ kuṅkumaṃ caiva haritālaṃ manaśśilām |
cakrāṃkāṃ cauṣadhīṃ tatra pañcamāṃ viniyojayet || 67 ||
[Analyze grammar]

sūkṣmapiṣṭāṃ tu tāṃ kṛtvā āloḍya madhuraistribhiḥ |
ekādaśyāṃ samabhyarcya maṇḍale mantranāyakam || 68 ||
[Analyze grammar]

tatrādhivāsayettāṃ tu gulikāṃ yantrasaṃpṛṭe |
sitārkasya vidhānena dvādaśyāṃ tu japettataḥ || 69 ||
[Analyze grammar]

daśāyutaṃ tu tanmantrī tataḥ siddhā tu sā bhavet |
tayā karasthayā mantrī vidhivadgaganāntare || 70 ||
[Analyze grammar]

pātāle vā mahīpṛṣṭhe lokapālapureṣu ca |
cakrapāṇiryathā viṣṇuradhṛṣyaḥ sarvadaivataiḥ || 71 ||
[Analyze grammar]

jāyate sādhakendrastu mantrasyāsya prabhāvataḥ |
rasāyanādisādhanam |
brāhmaṇaṃ kṣatriyaṃ vā'pi nirvraṇaṃ lakṣaṇairyutam || 72 ||
[Analyze grammar]

yuvānamekaṃ divasaṃ saṃsthitaṃ tu samānayet |
śūnye gṛhe samāveśya snāpayedarcayattetaḥ || 73 ||
[Analyze grammar]

yathā vidhānato mantrī mantraṃ saṃpūjya maṇḍale |
upaviṣṭaṃ śavaṃ kṛtvā mantraṃ tasyāgrato japet || 74 ||
[Analyze grammar]

vaśaṃ A |
tāḍayetsarṣapāṇāṃ tu śatenāṣṭottareṇa tu |
tato vegātsamutthāya bravīti praṇato vacaḥ || 75 ||
[Analyze grammar]

kiṃ karomi tavādyāhaṃ mamājñā saṃpradīyatām |
pādamūle rasaṃ siddhaṃ rasāyanamapi dvija || 76 ||
[Analyze grammar]

yaccānyanmanaso'bhīṣṭaṃ taddadātyavikalpataḥ |
yakṣiṇīsādhanam |
kauśeyavastramānīya likhettatra ca yakṣiṇīm || 77 ||
[Analyze grammar]

sarvābharaṇasaṃyuktāṃ surūpāṃ manasepsitām |
yathoktena vidhānena mantraṃ saṃpūjya pūrvavat || 78 ||
[Analyze grammar]

upoṣitaścārdharātre dadyāddhūpaṃ saguggulum |
saptāhamevaṃ kurvīta japeccāpyayutaṃ sadā || 79 ||
[Analyze grammar]

saptame hyardharātre tu saśadbaḥ kampate paṭaḥ |
pratyakṣamāste viprendra rūpaiśvaryeṇa saṃyutā || 80 ||
[Analyze grammar]

yadā tu nakṣubhenmantrī tadā siddhā'sya sā bhavet |
mātā vā bhaginī bhāryā kā bhavāmīti bhāṣate || 81 ||
[Analyze grammar]

tasyā yatheṣṭaṃ vaktavyaṃ nirvikalpena cetasā |
sā siddhā sarvakāryāṇi sādhayatyāśu mantriṇaḥ || 82 ||
[Analyze grammar]

kāmaṃ dadāti vividhaṃ nānārūpairyathepsitam |
jāyātvena dvijaśreṣṭha yadā cāṅgīkṛtā purā || 83 ||
[Analyze grammar]

nidhīnathākṣayān śaśvadbhaginītve prayacchati |
lokālokāntarālokaṃ darśayatyavicārataḥ || 84 ||
[Analyze grammar]

auṣadhīśca tadā divyā rasāṃśca vividhānapi |
śāstrāṇi vividhānyāśu sādhayecchāntisiddhaye || 85 ||
[Analyze grammar]

dadāti samyak siddhā sā susiddhīrjananī yathā |
parasainikapraṇāśanam |
saṃgrāmakāle saṃprāpte āyudhānyabhimantrayet || 86 ||
[Analyze grammar]

parasainika pūrvoktamabhimantrya ca sarṣapān |
astrasaṃpuṭitenaiva tenaiva tryakṣareṇa tu || 87 ||
[Analyze grammar]

mantreṇāgniprabhāvena jvālāmālākulena tu |
gatvā parabalāstraṃ tu krodhasaṃraktalocanaḥ || 88 ||
[Analyze grammar]

prakṣipetsainyamadhye ca nāśayetparasainikam |
divyānāṃ stambhanam |
rocanākuṅkumairyukto nāmamantravidarbhitam || 89 ||
[Analyze grammar]

likhetkaustubhamadhye tu kalāṣoḍaśasaṃyute |
ekaikā tu kalā vipra purā yuktā'mṛtena tu || 90 ||
[Analyze grammar]

sā'mṛtānāṃ kalānāṃ ca yojayecca tathopari |
viśvāpyāyasthitaṃ vāpi candraraśmisamaprabham || 91 ||
[Analyze grammar]

tadbāhye'ṣṭadalaṃ padmaṃ vilikhecca sakarṇikam |
devyo'ṅgāni yathārcāyāṃ daleṣvabhyantare likhet || 92 ||
[Analyze grammar]

stambhayetsarvadivyāni khātkeśāṃ śca nivārayet |
pūjanāddhavanāddhyānāccandanodakasecanāt || 93 ||
[Analyze grammar]

khaṭkeśāṃ Y |
utpātapraśamanam |
likhitaṃ bhūrjapatre tu kṣīrāmbhoviniveśitam |
utpātāni mahāgrāṇi sābhicārāṇi nāśayet || 94 ||
[Analyze grammar]

viṣaśastrādibhayapraśamanam |
trilohaveṣṭitaṃ kṛtvā puṣyarkṣe likhitaṃ tu vai |
dvādaśyāṃ śuklapakṣe vā madhyaṃdinagate ravau || 95 ||
[Analyze grammar]

bāhvoḥ kaṇṭhe tathā mūrdhni yastu dhārayate sadā |
viṣaśastrāgnibhūtebhyo bhayaṃ tasya na jāyate || 96 ||
[Analyze grammar]

cakrayantrasādhanam |
rocanācandanenaiva bhūrje vā sitakarpaṭe |
cakraṃ kuryāddviṣaṭkāraṃ nābhinemisamanvitam || 97 ||
[Analyze grammar]

tanmadhye kamalaṃ kuryāt ṣoḍaśacchadabhūṣitam |
tryarṇena mūlamantreṇa nāmasaṃpuṭayogataḥ || 98 ||
[Analyze grammar]

vilikhya tadbahirdadyānmantraṃ yo dvādaśākṣaram |
pariveṣaprayogeṇa patre patre likhettataḥ || 99 ||
[Analyze grammar]

devīnāṃ hārdakaṃ bījaṃ caturdhā kesarāvadhau |
aṣṭāṣṭakaṃ tu bījānāṃ yāvadekatra saṅkhyayā || 100 ||
[Analyze grammar]

tataḥ sarvadalāgrasthaḥ praṇavo likhyate dvija |
puṣpapatrātsamārabhya hakārādyaṃ ca vinyaset || 101 ||
[Analyze grammar]

kramānmakāraparyantaṃ tataḥ padmasya bāhyataḥ |
śiraḥ śikhāṃ ca kavacaṃ nābhitritayagaṃ likhet || 102 ||
[Analyze grammar]

pariveṣaprayogeṇa cakrāreṣu likhettataḥ |
astrā dvādaśadhā vipra ekaikasyāntare tataḥ || 103 ||
[Analyze grammar]

netramantraṃ tridhā dadyānnābhivannemimaṇḍale |
yantro'yaṃ muniśārdūla sarvopadravanāśanaḥ || 104 ||
[Analyze grammar]

dhāraṇātsmaraṇāddhyānānnāsti tadyanna sādhayet |
saṅkhayantram |
śaṅkhodaragataṃ padmaṃ likhitvā dvādaśacchadam || 105 ||
[Analyze grammar]

dvidaśa C L |
samadena tuṣāreṇa kuṅkumena tathaiva ca |
vilikhya karṇikāmadye tryakṣaraṃ mūrtisaṃyutam || 106 ||
[Analyze grammar]

valayākṛtiyogena nāma tanmadhyato likhet |
nārasihmādayo mantrāstrayo lekhyā dalatraye || 107 ||
[Analyze grammar]

bhūyo bhūyaścaturvāraṃ bāhyapadmaṃ ca veṣṭayet |
kramātpadmādikairmantraissarpakuṇḍalayogataḥ || 108 ||
[Analyze grammar]

vakradeśe'tha śaṅkhasya kramāllokeśvarā daśa |
astramantrāstathā sakhyaḥ śaṅkhasyātho niveśayet || 109 ||
[Analyze grammar]

idaṃ yantraṃ muniśreṣṭha sarvamantrairadhiṣṭhitam |
sarvakarmakaraṃ proktaṃ sarvopaplavanāśakam || 110 ||
[Analyze grammar]

sarvarogavighātaṃ ca sarvāmayavināśanam |
tithinakṣatraviśeṣātphalabhedaḥ |
sarvamaṅgalakṛtsamyak puṣyarkṣalikhitaṃ bhavet || 111 ||
[Analyze grammar]

dvādaśyāmatha śuklāyāṃ pūjayitvā yathāvidhi |
abhiṣekavidhānena śāntike pauṣṭike likhet || 112 ||
[Analyze grammar]

rakṣārthaṃ sarvabhūtebhyo yojyaṃ sarvatra sarvadā |
āhutidravyabhedāt āhutisaṅkhyābhedācca phalamedaḥ |
lakṣāhutipradānena tilānāṃ kṛṣṇavarcasām || 113 ||
[Analyze grammar]

pūjayedvatsaraṃ yattu homānte'tha ghṛtāhutīḥ |
āpādya dvādaśaśataṃ srucā samyaṅbhahāmune || 114 ||
[Analyze grammar]

dadāti tasya bhagavān yatkiñcinamanasepsitam |
ekādaśa sahasrāṇi kamalānāṃ tu nārada || 115 ||
[Analyze grammar]

juhuyācca ghṛtāktānāmekānte vijane tu yaḥ |
samuddhṛtyodakātsadyastasya lakṣmīṃ prayacchati || 116 ||
[Analyze grammar]

yo'yutaṃ cātha bilvānāṃ ghṛtāktānāṃ tu homayet |
tasya kṣipraṃ dadātyeṣa mantreśo vipulaṃ dhanam || 117 ||
[Analyze grammar]

grāmānaśvānsuvarṇaṃ ca darśayettu kṛtākṛtam |
āyuḥ putrānathārogyaṃ saubhāgyaṃ sarvatomukham || 118 ||
[Analyze grammar]

yasyā agre devatāyā imaṃ mantreśvaraṃ japet |
sā tasmai sakalānkāmānprasannā saṃprayacchati || 119 ||
[Analyze grammar]

sādhito mantrasiddhirhi mantrarājaḥ karoti ca |
prasāditaśca pūjādyaiḥ karmaṇā cāgnikena tu || 120 ||
[Analyze grammar]

sāmānyamapi yatkiṃcidbhūtale karma vidyate |
smaraṇātsarvamevāśu sādhakānāṃ prayacchati || 121 ||
[Analyze grammar]

mantrarājasya mahimāviśeṣaḥ |
idamanyatpravakṣyāmi muniśreṣṭha nibodhame |
mantrarājasya yadvīryaṃ yāhātmyaṃ prabhaviṣṇutā || 122 ||
[Analyze grammar]

yenāyaṃ pūjitaḥ samyak jñāto dhyātaḥ sakṛtsmṛtaḥ |
tasya siddhiḥ parā divyā mānuṣī saṃpravartate || 123 ||
[Analyze grammar]

tsakṛta A |
na cāsya sadṛśo mantro mantrarājasya vidyate |
sukhasaubhāgyasaṃpatterapavargaprasiddhaye || 124 ||
[Analyze grammar]

imaṃ mantreśvaraṃ japtvā bhaktiśraddhāparastu yaḥ |
taccitto vijane sthāne sravānkāmānavāpnuyāt || 125 ||
[Analyze grammar]

kimanyaistasya viprendra mantrakoṭiśatairapi |
sa tu cintāmaṇiprakhyo yasyāyaṃ hṛdi vartate || 126 ||
[Analyze grammar]

sarvakāmapradaḥ sadyo dehānte'pi ca mokṣadaḥ |
imaṃ mantreśvaraṃ japtvā sarvānkāmānavāpnuyāt || 127 ||
[Analyze grammar]

nacāsya sadṛśo mantro mantraiḥ koṭiśatairapi |
evaṃ mantravaraṃ labdhvā dhunetsarvaṃ phalāphalam || 128 ||
[Analyze grammar]

cintāmaṇiryathā loke sarvābhīṣṭaṃ prayacchati |
evaṃ mantreśvaro hyeṣa sādhakāya prayacchati || 129 ||
[Analyze grammar]

mano A |
ntravaro A |
aihikāmuṣmikaṃ sarvaṃ samyagārādhitaḥ sadā |
lakṣāyutāyute japte pūjāhomādikairvinā || 130 ||
[Analyze grammar]

prayacchatyaṇimādīni japānte mantrarāḍ dvija |
prāṇāyāmādisaṃyukto dhāraṇādyānatatparaḥ || 131 ||
[Analyze grammar]

vinā havanapūjābhyāṃ lakṣaṃ lakṣaṃ sthito japet |
sākṣātpaśyati deveśaṃ viṣṇuṃ paramarūpiṇam || 132 ||
[Analyze grammar]

etaduddeśato vipra karma mantreśvarasya tu |
bhaktyarthaṃ sādhakendrāṇāṃ kathitaṃ nātivistṛtam || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 26

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: