Jayakhya-samhita [sanskrit]
41,582 words | ISBN-13: 9788179070383
The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.
Chapter 25
nārada |
bhagavan śrotumicchāmi prāyaścittavinirṇayam |
kṛtākṛtānāṃ sarveṣāṃ śāntaye vaiṣṇavasya ca || 1 ||
[Analyze grammar]
śrībhagavān |
mārgastho muniśārdūla luptācāro vrajatyadhaḥ |
pālanīyastvatastasmādācāraḥ sādhusevitaḥ || 2 ||
[Analyze grammar]
daivādrogāttathā mohavaśāddoṣa upāgataḥ |
japena kṣālanīyo'sau dānena havanena ca || 3 ||
[Analyze grammar]
tapasā'pi muniśreṣṭha jñātvā karmabalābalam |
sandhyālope prāyaścittam |
ārambhasandhyālopeṣu mūlamaṅgasamanvitam || 4 ||
[Analyze grammar]
satyādipañcakopetaṃ sarujaśca sakṛtsakṛt |
arujaḥ satyabījaṃ tu śatamaṣṭādhikaṃ japet || 5 ||
[Analyze grammar]
japāvasānāttatkuryātsandhyākarma dvijākhilam |
sandhyātrayalope prāyaścittam |
lupte sandhyātraye caiva nīrujastu japetsadā || 6 ||
[Analyze grammar]
ṣaṭśatāni tu mūlasya mūrtimantrānvitasya ca |
sarujaścāṅgaṣaṭkāḍhyaṃ mūlamūrtiyutaṃ tridhā || 7 ||
[Analyze grammar]
ntrojjhita S |
japedvā nityaśāntyarthamanyeṣāṃ doṣamāpnuyāt |
anekadineṣu sandhyālope prāyaścittam |
anekadinaśo bhraṃśaḥ sarujasya yadā bhavet || 8 ||
[Analyze grammar]
snātvā nivṛttarogo'sau pūjayitvā jagatprabhum |
japitvaikasahasraṃ ca bhūyaḥ pūjāgnitarpaṇam || 9 ||
[Analyze grammar]
kuryāccaiva japārdhena nīrujasyātha kīrtyate |
dvistristathaikarātraṃ vā yathāśaktyā'tha mantrarāṭ || 10 ||
[Analyze grammar]
japyo'yutadvayaṃ paścātpūjā kāryā viśeṣataḥ |
tilānāmājyasiktānāṃ sahasraikaṃ tu homayet || 11 ||
[Analyze grammar]
vaiṣṇavānbhojayetpaścācchaktyā tridvyekasaṅkhyayā |
pramādādaśucisaṃspṛṣṭānnabhakṣaṇe anyastrīsevane ca prāyaścittam |
pramādādyadi viprendra ajñātvā bhakṣitaṃ purā || 12 ||
[Analyze grammar]
spṛṣṭamannādikaṃ caiva madirāsevakādibhiḥ |
retomūtrapurīṣairvā śukakākāvalīḍhitam || 13 ||
[Analyze grammar]
viḍvarāhairatho gṛdhragomāyukapikukkuṭaiḥ |
saṃspṛṣṭamantyajenāpi śūdrādyucchiṣṭadūṣitam || 14 ||
[Analyze grammar]
abhojyānnaṃ tu vā bhuktvā sevitvā'nyastriyaṃ tu vā |
snātvā bhuktvā tvahorātraṃ pañcagavyaṃ samācaret || 15 ||
[Analyze grammar]
sahasraṃ pratisandhyaṃ ca sihmamantraṃ japedbudhaḥ |
dinatrayaṃ naktabhojī triśnāyī dhyānatatparaḥ || 16 ||
[Analyze grammar]
iṣṭvā devaṃ caturthe'hni sahasraṃ homayettataḥ |
pūrvavadbhojanaṃ datvā naktāśī śudhyate dvijaḥ || 17 ||
[Analyze grammar]
tatra kṣatriyavaiśyaśūdrāṇāṃ viśeṣāḥ |
nārāyaṇaikacittasya nṛpasyaivaṃ vinirdiśet |
dvidhā snānaṃ tu vaiśyasya sakṛcchūdrasya kīrtitam || 18 ||
[Analyze grammar]
kramato dviguṇo jāpaḥ sarveṣāṃ parikīrtitaḥ |
uktaprāyaścittāṅgabhūtapañcagavyavridhānam |
kṣīraṃ dadhi ghṛtaṃ caiva gomūtraṃ gośakṛtkuśān || 19 ||
[Analyze grammar]
toyaṃ tāmramaye pātre kṛtvā'tha parijapya ca |
ekaikaṃ śatajāpena mūlādyastrāvasānikaiḥ || 20 ||
[Analyze grammar]
snātvā pītvā trirātraṃ tu kṛtvā yonto pi taṃ pibet |
dhyāyejjapet nṛsiṃhaṃ tu pūjayeccāpi nārada || 21 ||
[Analyze grammar]
tasyāpi nāśamāyāti mahāpātakasañcayaḥ |
steyaṃ gurustrīsaṃbhogaḥ surāpānādikaṃ ca yat || 22 ||
[Analyze grammar]
kāmato brāhmaṇavadhe prāyaścittam |
kāmato brāhmaṇaṃ hatvā gavāṃ madhyasthito japet |
atandritaḥ siṃhamantramaniśaṃ vatsaradvayam || 23 ||
[Analyze grammar]
ayācitānnalaghvāśī trisnāyī nyāsakṛtsadā |
vatsaradvitayasyānte tīrthaṃ vā'yatanaṃ vrajet || 24 ||
[Analyze grammar]
tataḥ kuryādvrataṃ śaktyā kṛcchracāndrāyaṇādikam |
vratānte navanābhena dīkṣayetpunareva hi || 25 ||
[Analyze grammar]
sarvasvaṃ ca gurordadyādbhaktānāṃ ca tadājñayā |
surāpānaprāyaścittam |
surāṃ pītvā tu tāmante japetsatyamaharniśam || 26 ||
[Analyze grammar]
tryahaṃ tvanaśnannante tu kaṃ pibet sihmatāpitam |
sthitvā cāyatane viṣṇoḥ sahasraikaṃ japedbudhaḥ || 27 ||
[Analyze grammar]
svarṇasteyādau prāyaścittam |
steyaṃ ca kāmataḥ kṛtvā hemabhūmyādikaṃ tu vai |
jñātvā'nutāpasantapto mantreśaṃ kāpilaṃ japet || 28 ||
[Analyze grammar]
pañcāyutapramāṇena vijanasthaḥ samāhitaḥ |
payomūlaphalāhāraḥ śudhyatyante'rcane hutau || 29 ||
[Analyze grammar]
kāmataḥ santyajedbhūyo dravyametatsamāhṛtam |
dviguṇaṃ tadabhāvācca japaṃ pūrvoditāccaret || 30 ||
[Analyze grammar]
gurupatnīgamane prāyaścittam |
sihmaṃ gurustrīgamane hyakāmājjanavarjite |
bhaikṣāhāro japenmaunī śuddhaye tvayutatra yam || 31 ||
[Analyze grammar]
prakhyātau kāmato lakṣassakāmaśca rahasyapi |
ayutadvitayaṃ sārdhaṃ japtvā śudhyati nānyathā || 32 ||
[Analyze grammar]
ekānte kāmato gatvā sārdhaṃ caivāyutadvayam |
akāmataḥ prakāśe tu japtvā'yutacatuṣṭayam || 33 ||
[Analyze grammar]
aprakāśe prakāśe vā kāmato'kāmato'pi vā |
japānte yāgahomau ca kṛtvā śudhyati nānyathā || 34 ||
[Analyze grammar]
dīkṣopakaraṇādīnāmabhāvāddvijasattama |
gurvaṅganāprasaktaśca lakṣajāpācca śudhyati || 35 ||
[Analyze grammar]
rajasvalāspṛṣṭānnabhakṣaṇe prāyascittam |
annaṃ rajasvalāspṛṣṭaṃ bhuktaṃ cedyadi kāmataḥ |
japttvā'stramantraṃ sāṣṭaṃ ca śataṃ caivābhiśudhyati || 36 ||
[Analyze grammar]
kāmatastriguṇaṃ caiva japaṃ kuryādatandritaḥ |
liṅgamūrtaye viniyuktānnasya bhakṣaṇe prāyaścittam |
yalliṅgamūrtau rudrasya dattamaśnāti vaiṣṇavaḥ || 37 ||
[Analyze grammar]
tatspṛṣṭaṃ vā pramādena sihmapañcaśataṃ japet |
kāmato dviguṇaścaiva snāto homācca śudhyati || 38 ||
[Analyze grammar]
viṣṇuniveditasyānnasyāyogye deśe pātre vā prakṣepe prāyaścittam |
viṣṇorniveditaṃ prāśyaṃ nikṣipedyatra kutracit |
ayogyasyātha vā dadyātsiṃhasyāṣṭaśataṃ japet || 39 ||
[Analyze grammar]
āśaucānnabhakṣaṇe prāyaścittam |
mṛtake muniśārdūla bhuktvā caivātha sūtake |
kāmataḥ siṃhamantraṃ tu sahasraṃ parivartayet || 40 ||
[Analyze grammar]
akāmatastadardhaṃ vai japettanniyataḥ śuciḥ |
patitādyannabhakṣaṇe prāyaścittam |
bhaktaṃ ca patitānāṃ tu gaṇikānāṃ ca vai dvija || 41 ||
[Analyze grammar]
gaṇānanamathavā bhuktaṃ pañca ṣaṭ sapta vai śatam |
nṛsihmakapilakroḍamantrāṇāṃ kramaśo japaḥ || 42 ||
[Analyze grammar]
sīmantādisaṃskārānnabhakṣaṇe prāyascittam |
yaḥ sīmante prabhuṅkte tu sa ca naktāgame japet |
dve śate aniruddhākyabījasya dhyānatatparaḥ || 43 ||
[Analyze grammar]
nāmadheyākhyasaṃskāre pradyumnaṃ dviśataṃ japet |
annaprāśanasaṃskāre japetsaṃkarṣaṇaṃ śatam || 44 ||
[Analyze grammar]
śeṣeṣu vāsudevākhyaṃ bījamāvartayecchatam |
sadyaḥ śrāddhādyannabhojane prāyaścittam |
yaḥ pañcatvaṃ prayātasya bhuṅkte saṃvatsarāvadhi || 45 ||
[Analyze grammar]
sadyaḥśrāddhātsamārabhya sa siṃhasyāyutaṃ japet |
sacchūdrānnabhakṣaṇe prāyaścittam |
kāmato'kāmato vā'pi sacchūdrānnasya bhakṣaṇāt || 46 ||
[Analyze grammar]
sahasramardhaṃ kramaśo hyastramantraṃ japedbudhaḥ |
etaccaturguṇaṃ vidyādaśacchūdrānnabhakṣaṇāt || 47 ||
[Analyze grammar]
vānte mantraṃ tu vārāhaṃ triśataṃ parivartayet |
snātvā tanmantritaṃ pītvā pañcagavyaṃ tu vā dvija || 48 ||
[Analyze grammar]
avaiṣṇavapratiṣṭhāyāṃ yajñe vā'vaiṣṇave tvapi |
bhuṅkte hṛdayamantrrasya japetpañcaśataṃ tu vai || 49 ||
[Analyze grammar]
ārāmādau bhojanaprāyaścittam |
ārāmavṛkṣakūpeṣu bāhye vā sugatālaye |
prapātaṭākayormokṣe godāne vṛṣamokṣaṇe || 50 ||
[Analyze grammar]
vivāhe varaṇe vā'tha bhuṅkte gatvā pare gṛhe |
japetsāṣṭaśataṃ mantrī sihmamantramatandritaḥ || 51 ||
[Analyze grammar]
avaiṣṇavāgrato bhuktvā pathi sāṣṭaśataṃ japet |
naiṣṭhikādyannabhakṣaṇe prāyaścittam |
kāmato naiṣṭhikānnaṃ tu vaṇigannaṃ tu vā dvija || 52 ||
[Analyze grammar]
bhuktvā japenmūrtimantraṃ sahasraparisaṅkhyayā |
akāmatastadradhaṃ tu liṅgināmevameva hi || 53 ||
[Analyze grammar]
madhumāṃsayordarśane prāyaścittam |
niṣedānmadhumāṃsābhyāṃ pramādāddarśanaṃ kṛtam |
sihmasyāṣṭaśataṃ jāpātsa doṣaśatadhā vrajet || 54 ||
[Analyze grammar]
niyamātpracyave prāyaścittam |
maithunāhārapānādiniyamasyāpyarakṣaṇāt |
astramantraśataṃ sārdhaṃ japanyāse kṛte sati || 55 ||
[Analyze grammar]
bhaikṣānnabhakṣalobhācca evameva prakīrtitam |
adhaśśayanasaṅkalpalopādastraṃ japecchatam || 56 ||
[Analyze grammar]
gahabhūtapiśācādivicchede tu kṛte sati |
mūlamantraṃ śataṃ sāṣṭaṃ japedhṛtsaṃpuṭīkṛtam || 57 ||
[Analyze grammar]
jñānaprāptyāderanyatra nṛttagītādikaraṇe prāyaścittam |
jñānaprāptau pratiṣṭhāyāṃ prakrānte viṣṇujāgare |
prāpte cāyatane tīrthe śāstre sanmārgadarśane || 58 ||
[Analyze grammar]
gurorvipattiśravaṇātsaṃprāpte daśame punaḥ |
ebhirvinā nṛttagīte kṛtvā satyaśataṃ japet || 59 ||
[Analyze grammar]
uparodhādatha snehātkṛtvā śāntikapauṣṭike |
śatatrayaṃ ca vārāhaṃ japtvā mantreśamarcayet || 60 ||
[Analyze grammar]
sūtakādau śāntikādikarmasu pūjāsvīkāre prāyaścittam |
sūtake mṛtake caiva vartamāne tu nārada |
kāmataḥpūjito mantrī śāntikādau tu kutracit || 61 ||
[Analyze grammar]
japetpañcaśataṃcātrasihmamantrasya bhaktitaḥ |
śatatrayamakāmaśca prāyaścittavidhau japet || 62 ||
[Analyze grammar]
tpañcaśatīrvātriḥ A tpañcadaśīrvātriḥ CL |
uccāṭanādikaraṇe prāyaścittam |
uccāṭanādīnkṛtvā vai icchayā'straṃ dvijottama |
ayutārdhaṃ purāvartyaṃ tadardhaṃ cāpyakāmataḥ || 63 ||
[Analyze grammar]
na māraṇaṃ tu mantreṇa kuryānmantrī kadācana |
caityādiṣu devapratiṣṭhākaraṇe prāyaścittam |
devapratiṣṭhāṃ dīkṣāṃ ca kṛtvā caityādiṣu triṣu || 64 ||
[Analyze grammar]
saṅkarṣaṇādikāṃstrīnvai kramaśaḥ parivartayet |
ekadvitriśataiḥ sāṣṭaiḥ kuryāddhavanapūjane || 65 ||
[Analyze grammar]
paṭṭādipratigrahe prāyaścittam |
paṭṭaḥ kārpāsakaurṇaśca kṣaumamārjaṃ tu veṣṭanam |
carma pratigraheṇaiva gṛhītvā yatra kutracit || 66 ||
[Analyze grammar]
hṛdādyastrāvasānaṃ ṣaṭ japedvai ṣaṭśatāditaḥ |
kramaśastvekahānyā tu ekaikasmiṃstu nārada || 67 ||
[Analyze grammar]
kāmato'kāmataścaiva ardhamardhaṃ puroditāt |
kṣīrādipratigrahe prāyaścittam |
kṣīraṃ dadhi ghṛtaṃ caiva tadutthamapi yaddvija || 68 ||
[Analyze grammar]
lavaṇaṃ madhu tailaṃ ca sarvamikṣusamudbhavam |
gṛhītvā'strasamāyuktaṃ varāhaṃ triśataṃ japet || 69 ||
[Analyze grammar]
ratnādiparigrahe prāyaścittam |
ratnāni rajataṃ hema vidrumaṃ mauktikaṃ tathā |
gṛhītvā kāpilaṃ mantraṃ japetkāmācchatatrayam || 70 ||
[Analyze grammar]
akāmācca tamekaṃ tu japeddhyānaparāyaṇaḥ |
tāmrādilohamādāya nṛpaśailādidhātukān || 71 ||
[Analyze grammar]
kāmato'kāmato japyo nṛsihmo dve śate śatam |
gavādipratigrahe prāyaścittam |
gāmaśvaṃ vṛṣabhaṃ hastiṃ striyo'vāśvataraṃ tu vā || 72 ||
[Analyze grammar]
gavāśvaṃ Y. CL |
gṛhītvā nṛharirjapyaḥ kāmato'ṣṭaśataṃ mune |
śatatrayamakāmena sopavāsastvasau japet || 73 ||
[Analyze grammar]
śālyādipratigrahe prāyaścittam |
sasyāni śālayaḥ sarve gṛhītāśca pratigrahāḥ |
śatatrayaṃ dvayaṃ caiva kāmākāme hyudaṅmukhaḥ || 74 ||
[Analyze grammar]
bhūdānapratigrahe prāyaścittam |
kevalālpāvaniṃ caiva gṛhītvā nṛhariṃ japet |
sahasrasaṃkhyayā caiva saṃpannāṃ phalaśālibhiḥ || 75 ||
[Analyze grammar]
kuryāddviguṇametaṃ vai kāmato'kāmato japam |
maṭhapratigrahe'pyevamardhaṃ veśmapratigrahe || 76 ||
[Analyze grammar]
pāpasaṃkare prāyaścittam |
pāpānāmapyanekānāṃ saṅkare sati nārada |
mūlamantraṃ japetsāṅgaṃ śatamaṣṭādhikaṃ tu vai || 77 ||
[Analyze grammar]
tataḥ satyādikāḥ pañca parāvṛtyā śataṃ śatam |
japetsaptākṣaraṃ mantraṃ śatamaṣṭādhikaṃ dvija || 78 ||
[Analyze grammar]
annasaṅkaradoṣācca śuddhimāyāti tatkṣaṇāt |
evameva japaṃ kuryādutpanne bhāṇḍasaṃkare || 79 ||
[Analyze grammar]
yonisaṅkaraśudhyarthaṃ japetsatyaṃ śatatrayam |
kāṣṭhādiharaṇe prāyaścittam |
kāṣṭhopalatṛṇādīnāṃ haraṇe sati nārada || 80 ||
[Analyze grammar]
kāmato'kāmataścaiva śikhāmantraṃ japecchatam |
śāstrādiharaṇe prāyaścittam |
parataśchadmanā jñānaṃ hṛtaṃ śāstraṃ tu vā mune || 81 ||
[Analyze grammar]
mūrtimantrāyutaṃ mūlaṃ japedayutasaṃkhyayā |
gurudārādinindane prāyaścittam |
guroḥ striyaṃ sutāṃ vā'pi nindanvai yastu mohitaḥ || 82 ||
[Analyze grammar]
śataṃ śataṃ ca devānāṃ japyamastraṃ yathākramam |
prāṇighāte prāyaścittam |
satejaḥprāṇighāte tu nirasthini hate sati || 83 ||
[Analyze grammar]
kāmato'kāmato dvirvā satyamantraṃ sakṛtsmaret |
ākhughāte ca daśadhā mārjāre śatadhā tu vai || 84 ||
[Analyze grammar]
śvaśṛgālavadhe caiva dviguṇaṃ kapikukkuṭe |
sarpādyaṇḍajaghāte tu haṃsādiśakuniṣvapi || 85 ||
[Analyze grammar]
siṃhādimagaghāte ca ajādipaśughātane |
śatāccatuśśatāntaṃ tu nṛsihmaṃ vai japetkramāt || 86 ||
[Analyze grammar]
śvaśṛgālādidaṃśe prāyaścittam |
śvaśaṛgālādisarveṣāṃ yadi daṃśaḥ pramādataḥ |
snātvā śītāpsumadhyastho gāruḍaṃ dviśataṃ japet || 87 ||
[Analyze grammar]
asatpratigrahe prāyaścittam |
kāmato'kāmato vāpi asakta śca pratigraham |
gṛhītaṃ muniśārdūla sihmajāpī viśudhyati || 88 ||
[Analyze grammar]
śatatrayāccācireṇa snānadyānena nārada |
śvapākādisparśe prāyaścittam |
śvapākamlecchacaṇḍālakaraṅkanṛkapālibhiḥ || 89 ||
[Analyze grammar]
sparśane somakṛdyūpaśmaśānadrumapulkasaiḥ |
kṛtvā snānaṃ sacelaṃ tu sihmamantraṃ śataṃ japet || 90 ||
[Analyze grammar]
vaiṣṇavādinindādau prāyaścittam |
nindanādvaiṣṇavānāṃ ca dīkṣitānāṃ viśeṣataḥ |
gurvājñālaṅghanāccaiva gurudravya upekṣaṇāt || 91 ||
[Analyze grammar]
satyaṃ bījaṃ japetsāṣṭaśataṃ vai munisattama |
apaśakune prāyaścittam |
vāmāṅgaspandane caiva tathā duḥsvapnadarśane || 92 ||
[Analyze grammar]
vāsudevaṃ japenmantraṃ pañcaviṃśatisaṃkhyayā |
ariṣṭacintanādau prāyaścittam |
ariṣṭacintanāccaiva bhāṣaṇādanṛtasya ca || 93 ||
[Analyze grammar]
karmaṇā vāṅbhanobhyāṃ tu satyaṃ cāṣṭaśataṃ japet |
retaḥspandane prāyaścittam |
akāmataḥ prasuptasya śukrādeḥ spandane sati || 94 ||
[Analyze grammar]
snātvā purā sacelaṃ tu astramantraśataṃ japet |
garbhapāte prāyaścittam |
kāmato garbhapātācca nṛsihmasyāyutaṃ japet || 95 ||
[Analyze grammar]
dhenuvadhe prāyaścittam |
dhenuṃ pramādato hatvā ayutaṃ triyutaṃ japet |
triḥ snāyāddviguṇaṃ kāmāttajjape munisattama || 96 ||
[Analyze grammar]
yāgaṃ kṛtvā tathā homaṃ dadyāddhenudvayaṃ guroḥ |
vṛkṣacchede prāyaścittam |
niśśeṣapādapacchede pañca satyādayaḥ kramāt || 97 ||
[Analyze grammar]
japyāḥ śataṃ śataṃ caiva tvalpataśchedane dvija |
dve śate cāstramantrasya parāvartetprayatnataḥ || 98 ||
[Analyze grammar]
vāme vā dakṣiṇe vā'pi vicchinne sati maṇḍale |
bhuktvā padestu śūdrasya kāmato'kāmato dvija || 99 ||
[Analyze grammar]
padai CL |
śatatrayaṃ siṃhamantraṃ parāvarttyaṃ dvayaṃ tathā |
guroḥ khedāvahavādādyācaraṇe prāyaścittam |
karmaṇā manasā vācā yo guruṃ parikhedayet || 100 ||
[Analyze grammar]
samācarecca vādaṃ vā nirvedajanakaṃ tathā |
kṛtvā purā trirātraṃ tu vāsudevaṃ japedhṛdi || 101 ||
[Analyze grammar]
pratyahaṃ muniśārdūla traikālyāttu śatatrayam |
devālayādau mūtrotsargādikaraṇe prāyaścittam |
devālaye tu yaḥ kuryātpurīṣaṃ mūtrameva vā || 102 ||
[Analyze grammar]
devatāyatanārāme vaiṣṇave tu viśeṣataḥ |
vaiṣṇavārāmataḥ krīḍārthaṃ phalapuṣpādiharaṇe prāyaścittama |
krīḍārthaṃ tu tadārāmātpatrapuṣpaphalāhṛtim || 103 ||
[Analyze grammar]
yaḥ kuryātsa dvijaśreṣṭha siṃhasyāṣṭaśataṃ japet |
nagnībhūya snānācaraṇe prāyaścittam |
vīkṣamāṇo divi diśo'krame snāyāddigambaraḥ || 104 ||
[Analyze grammar]
vā vidiśo mūtre A. CL |
hṛnmantraṃ tu śataṃ sāṣṭaṃ japetsa munisattama |
vṛddhagurvapacāre prāyaścittam |
vṛddhānāṃ ca gurūṇāṃ ca sannidhau vā tadā'sane || 105 ||
[Analyze grammar]
upaviṣṭaḥ śataṃ sāṣṭaṃ pradyumnaṃ ca japedhṛdi |
gurūṇāmapahāse tu kṛte vā'ślīlabhāṣaṇe || 106 ||
[Analyze grammar]
duṣṭena manasā gurubhāryāsutayordarśane prāyaścittam |
duṣṭena manasā dṛṣṭvā gurorbhāryāṃ sutāmatha |
siṃhamantraṃ japenmantrī snātaḥ pañca śatāni vai || 107 ||
[Analyze grammar]
strīśūdrādivadhe prāyaścittam |
strīśūdrabālakānhatvā kāmato'kāmato'pi vā |
dve'yute hyayutaṃ sāṣṭaṃ japtvā yāgena śudhyati || 108 ||
[Analyze grammar]
sacchūdraghātanāccaiva pūrvoktadviguṇaṃ kramāt |
ālaye caṇḍālapraveśe prāyaścittam |
caṇḍālapūrvakaḥ kaścitpraviṣṭo yadi mandiram || 109 ||
[Analyze grammar]
santyajenmṛṇmayānsarvān bhāṇḍānapyastravāriṇā |
prokṣaṇīyakṛtasnānastatrasthaḥ kapilaṃ japet || 110 ||
[Analyze grammar]
śatāni dvādaśa mune tatra sarvaṃ ca śudhyati |
rajakādīnāṃ gṛhe praveśe prāyaścittam |
rajakarśacarmakāraśca kāmato'kāmato gṛhe || 111 ||
[Analyze grammar]
saṃviśedastratoyena prokṣayecca śataṃ japet |
niyatānuṣṭhānasya viṣṇumayasya siddhasya sadyaḥśuddhyādiviśeṣakathanam |
sūtake mṛtake caiva nityaṃ viṣṇumayasya ca || 112 ||
[Analyze grammar]
sānuṣṭhānasya viprendra sadyaḥ śuddhiḥ prajāyate |
tatrāpi vāsudevākhyamantraṃ pañcaśataṃ japet || 113 ||
[Analyze grammar]
sparśanaṃ bhojanaṃ dānaṃ daśāhaṃ tasya varjayet |
tatsaṃparkādbhaveddoṣaḥ siddhasyāpi māhamune || 114 ||
[Analyze grammar]
brāhmaṇādīnāṃ sūtakamṛtakayorjapādyanuṣṭhānānarhatā |
nādhikāro hyanuṣṭhāne sadaśāhaṃ bhaveddvija |
dvādaśāhaṃ nṛpaścaiva vaiśyaḥ pañcadaśāntikam || 115 ||
[Analyze grammar]
nivartante japadhyānāt śūdro māsaṃ prayatnataḥ |
ucchiṣṭasaṅkare prāyaścittam |
svajātidīkṣitasyāpi ucchiṣṭocchiṣṭasaṅkarāt || 116 ||
[Analyze grammar]
kṣatriyasyāpi A. CL |
snātvā japenmūlamantraṃ śatamaṣṭādhikaṃ dvija |
vijāteścopavāsastu vihitastvīdṛśo japaḥ || 117 ||
[Analyze grammar]
dvijāte A |
adīkṣitāvalokane prāyaścittam |
yadi cādīkṣitaḥ paśyetpūjyamānaṃ prabhuṃ dvija |
akṣasūtraṃ tu vā mudrāṃ japedatha śataṃ japet || 118 ||
[Analyze grammar]
gurudevanāmnā śapathācaraṇe prāyaścittam |
āpattāvatha jātāyaṃ śapathaṃ gurusaṃjñitam |
na kuryādbhagavatsaṃjñaṃ pramādācca kṛtaṃ yadi || 119 ||
[Analyze grammar]
tadarthaṃ nirvahedyantādante pūjājapāhutīḥ |
anirvāhācca kāryasya yadarthaṃ śapathaṃ kṛtam || 120 ||
[Analyze grammar]
prāyaścittaṃ japedvipra sahasraṃ tryakṣarasya tu |
homaṃ kuryāttadardhena sopavāsaśca pūjanam || 121 ||
[Analyze grammar]
yo mohāccāpi vā pṛṣṭo guruṇā śapathaṃ bhajet |
dadāti vānyo duṣṭātmā vrajetāṃ narakaṃ tu tau || 122 ||
[Analyze grammar]
saṅkaraprāyaścittam |
saṅkareṣu ca sarveṣu cetasaśśuddhikāraṇam |
siṃhamantraṃ japenmantrī yāvaccittaṃ prasīdati || 123 ||
[Analyze grammar]
steyādau prāyaścittam |
steyeṣvevaṃ mūlamantramupaghāteṣu nārada |
siṃhamantramaśeṣāsu śuddhiṣvastraṃ tathaiva ca || 124 ||
[Analyze grammar]
śapatheṣu ca hṛdbījaṃ bhojyābhojyeṣu cāstrakam |
sarvadroheṣu vārāṃha sarvaśāntiṣu nārada || 125 ||
[Analyze grammar]
devīmantracatuṣkaṃ tu cittaśudhyarthakāraṇam |
yena yena kṛte ceha viparītena karmaṇā || 126 ||
[Analyze grammar]
mālinyamātmano vipra jāyate tatpraśāntaye |
japeddhyāyecca juhuyānmūlaṃ bhāvaḥ prasīdati || 127 ||
[Analyze grammar]
yāvallokāpavādastu tacchuddhau vinivartate |
kilbiṣeṇaāpavādena mohatāmeti nārada || 128 ||
[Analyze grammar]
sāmarthyānmantrajāpasya śatadhā kilbiṣaṃ vrajet |
vinivṛtto'śubhājjanturdhyānena tapasā tu vā || 129 ||
[Analyze grammar]
tīrthena mantrajāpācca pūjayā havanena ca |
megharikto yathā bhānustadvalloke prakāśate || 130 ||
[Analyze grammar]
tasmādaghanivṛttyarthaṃ prāyaścittaṃ samācaret |
sarvathā'kīrtiśāntyarthaṃ loke dharmavyavasthiteḥ || 131 ||
[Analyze grammar]
nārada |
mantropaghāte prāyaścittapraśnaḥ |
mantropaghāte cotpanne hyarcādau gṛhamedhinām |
nṛpāritoyalokānāṃ sakāśāttaskarasya ca || 132 ||
[Analyze grammar]
kiṃ kāryaṃ vada deveśa bhaktairbhavabhayākulaiḥ |
yasmāttvayoktamanyatra mantraḥ śāstrākṣasūcitaḥ || 133 ||
[Analyze grammar]
pratimākiṃkaṇīsaṃstho yāgopakaraṇe pare |
apūjitaśca vidhinā kalpoktena dine dine || 134 ||
[Analyze grammar]
saṃkruddhaḥ śāpayantyā tu śaśvatsiddhiṃ na gacchati |
rogaśokāvaghātāṃścodvegāṃścajanayedbahūna || 135 ||
[Analyze grammar]
śrībhagavān |
arcādyādhārakā mantrā nyastāste sannidhiṃ sadā |
sānuṣṭhānasya kurvanti viśeṣādbhāvitātmanaḥ || 136 ||
[Analyze grammar]
ādhārasthāstu ye mantrāḥ purā'cāryairnibodhitāḥ |
upaplave samutpanne visarjanavidhi sadā || 137 ||
[Analyze grammar]
sāmarthyātsvaprabhāvācca āśrayanti svakāraṇam |
tadādhāropaghātācca bhraṃśatyāyurjanasya hi || 138 ||
[Analyze grammar]
mantrādhārabhūtārcopaghātajanitadoṣaśāntyarthaprāyaścittavidhānam |
sumahaddoṣaśāntyarthamācartavyamidaṃ mune |
yadi sannihitasyaitadakliṣṭasya bhavettadā || 139 ||
[Analyze grammar]
prayatnena dināttasmādyamācaraṇamārabhet |
jñātaṃ vā'tha dine yasmiṃstadādau saṃpravartate || 140 ||
[Analyze grammar]
atha sāmarthyavirahāt svatantratvaṃ ca vā vinā |
pratyahaṃ tu yathāśakti svamantraṃ bhaktito japet || 141 ||
[Analyze grammar]
prāptaḥ pratipadaṃ yāvattaddinādau samācaret |
daraikāhamabhuñjāno hyaśnanvā kṣīrasarpiṣī || 142 ||
[Analyze grammar]
īṣadvā phalamūlāni bhūśāyī nyastavigrahaḥ |
dhyānaṃ tu maṇḍalaṃ pūjāṃ japahomamatandritaḥ || 143 ||
[Analyze grammar]
ekādaśāhe'tikrānte daśa dvau bhagavanmayān |
ācāryānpūjayedbhaktyā dānaṃ dvādaśakaṃ tataḥ || 144 ||
[Analyze grammar]
pradadyācchaktipūrvaṃ ca sarvamūlaṃ pṛthak pṛthak |
gavānnahemaratnāni grāmāṇi rajataṃ tilān || 145 ||
[Analyze grammar]
dhānyaṃ gajāśvavāsāṃsi madhurādīnrasānapi |
abhāvācca gajāśvābhyāṃ kāryau sauvarṇarājatau || 146 ||
[Analyze grammar]
samarthānāṃ savittānāṃ bhaktānāṃ kathitaṃ tvidam |
alpārthānāmaśaktānāmatṛptaṃ naktabhojanam || 147 ||
[Analyze grammar]
dadhikṣīraghṛtāktaṃ ca yuktaṃ govaiṣṇavādikam |
hiraṇyatiladānaṃ ca teṣvapi dvādaśe dine || 148 ||
[Analyze grammar]
datvā tatsannidhau bhūyo mātrāgrahaṇamācaret |
pūrvoktena vidhānena labdhānujñastatastadā || 149 ||
[Analyze grammar]
brahmacārīvanasthānāṃ yatīnāṃ kevalāttu vai |
snānāddhyānāttathā śaucājjapasyāpyayutatrayāt || 150 ||
[Analyze grammar]
śuddhiḥ syādanyathā yāti pātityaṃ pātakātsa tu |
na pātakaṃ vinā yasmānmātrāhiniḥ prajāyate || 151 ||
[Analyze grammar]
pūrvajanmārjitasyaiva pāpasyotpadyate kṣayaḥ |
yatprabhāvānmanastāpo bhaktānāṃ jāyate mahān || 152 ||
[Analyze grammar]
samakālamṛtasyānte vidhikā kṣetrajanmanaḥ |
pūjanīyāstathā'cāryā vaiśyena trayi kau tu saḥ || 153 ||
[Analyze grammar]
syānne vidhiḥ kakṣatra C L. syānte vidhiḥ kā kṣatra A |
ko nu saḥ A |
caturharantikāntena dviguṇaṃ dviguṇaṃ japet |
yasya vai prakaṭā loke kyātiryātvāryasaṃsadi || 154 ||
[Analyze grammar]
tasyaitatkathitaṃ caiva akīrtyaśubhaśāntaye |
yasmāllokāpavādo vai saṃyatānāṃ vigarhitaḥ || 155 ||
[Analyze grammar]
samyaksiddhasya kiṃ lokaiḥ kāraṇaṃ munisattama |
na loke prathito yasya mātrābhraṃśo manāgapi || 156 ||
[Analyze grammar]
japtavyaṃ tena rahasi svamantrasyāyutatrayam |
brahmacāryuditenaiva vidhinā punareva tu || 157 ||
[Analyze grammar]
mātrāsaṅghaṭṭanaṃ kuryādyena śāntimavāpnuyāt |
praṇaṣṭāyāṃ tu mātrāyāṃ yadi lābho bhavetpunaḥ || 158 ||
[Analyze grammar]
prāyaścittādiyatnārthaṃ...vāsamācaret |
sarvanāśāttu yadyeko mantrāṃśaḥ prāpyate punaḥ || 159 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 25
The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)
[Publisher: Ramakrishna Math, Bangalore]
Buy now!