Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

athābhiṣecayecchiṣyaṃ sarvalakṣaṇasaṃyutam |
sukhāntaṃ spaṣṭamanasaṃ saṃyataṃ devapūjakam || 1 ||
[Analyze grammar]

gurubhaktaṃ jitākṣaṃ ca pūrvoktasamayasthitam |
evaṃvidhasya satataṃ kartavyamabhiṣecanam || 2 ||
[Analyze grammar]

abhiṣekturācāryasya brāhmaṇajātīyasya sarveṣāmabhiṣekavidhāne'dhikāraḥ |
ācāryassarvavarṇānāmāśramāṇāṃ tathaiva ca |
tathā sāmayikādīnāṃ trayāṇāṃ ca viśeṣataḥ || 3 ||
[Analyze grammar]

prabhutvenābhiṣektavyamadhikārārthameva ca |
tenāpi sarvajantūnāṃ kāryo nityamanugrahaḥ || 4 ||
[Analyze grammar]

parituṣṭena satataṃ dātavyamabhiṣecanam |
brāhmaṇaḥ pañcakālajñaḥ kuryātsarveṣvanugraham || 5 ||
[Analyze grammar]

brāhmaṇādyabhāve kṣatriyādīnāṃ svasvāvaravarṇānāṃ śiṣyāṇāmanugrahābhiṣekakaraṇe'dhikāraḥ |
tadabhāvāddvijaśreṣṭha śāntātmā bhagavanmayaḥ |
bhāvitātmā ca sarvajñaḥ śāstrajñaḥ satkriyāparaḥ || 6 ||
[Analyze grammar]

siddhitrayasamāyukta ācāryatve'bhiṣecitaḥ |
kṣatraviṭśūdrajātīnāṃ kṣatriyonugrahakṣamaḥ || 7 ||
[Analyze grammar]

kṣatriyasyāpi ca gurora bhāvādīdṛśo yadi |
vaiśyaḥsyāttena vai kāryo dvayornityamanugrahaḥ || 8 ||
[Analyze grammar]

su jātīyena śūdreṇa tādṛśena mahādhiyā |
anugrahābhiṣekau ca kāryau śūdrasya sarvadā || 9 ||
[Analyze grammar]

uttamavarṇasyāviduṣa upāyena saṃbodhaprāpaṇam |
upāyena bhayāllobhātsarvairmūrkho dvijottamaḥ |
sanmārge viniyoktavyaḥ śāstreṇa kriyayā tathā || 10 ||
[Analyze grammar]

yāvatsaṃbodhamāpnoti svātmanā śubhalakṣaṇam |
prāptasaṃbodhasya tasya vinā'nugrahabuddhyā sakalakriyādhānapūrvakaṃ kālena kṛtakṛtyatāpādanam |
pūrvoktena vidhānena iṣṭvā yāgena cācyutam || 11 ||
[Analyze grammar]

vidhinā'gnau ca santarpya snāpayitvā dvijottama |
vinā'nugrahabudhyā vai tasya kāryā kriyā'khilā || 12 ||
[Analyze grammar]

mantreṇārcāpayedviṣṇumarthito hyupaveśitam |
kṛtakṛtyo yadā sa syātkramātkālāntareṇa ca || 13 ||
[Analyze grammar]

ācāreṇa tathā nītyā śāstreṇa kṛpayā tathā |
sajatīyasyāpi guroralābhena svasya svenaivānugrahābhiṣekayoḥ kartavyatā |
tathā śāstroktavidhinā svayamiṣṭvā jagadguruṇ || 14 ||
[Analyze grammar]

hutvā śāstroktavidhinā arcayitvā'cyutaṃ prabhum |
anugrahābhiṣekau ca svayamātmani kalpayet || 15 ||
[Analyze grammar]

svajātīyagurorvipra abhāvādidamācaret |
anukalpaṃ dvijādyaiśca ātmasaṃskārasiddhaye || 16 ||
[Analyze grammar]

sati gurau svenaiva kartavyatāyāḥ pratiṣedhaḥ |
gurau varṇottrame vipta vidyamāne śrute'pi vā |
svadeśato'pi vā'nyattra nedaṃ kāryaṃ śubhārthinā || 17 ||
[Analyze grammar]

svadeśato'pi yaḥ kuryādyatra yatra viparyayam |
tasyeha putranāśaḥ syāttasmācchāstroktamācaret || 18 ||
[Analyze grammar]

uttamavarṇasya dīkṣādividhāne'varavarṇasyānadhikāraḥ |
kṣatraviṭśūdrajātīyaḥ prātilomyānna dīkṣayet |
tritatvaviddvijātīyo dīkṣayedanulomataḥ || 19 ||
[Analyze grammar]

samayajñābhiṣekavidhānaprakāraḥ |
mūlamantropajaptena tadvyāptivibhavaṃ vinā |
samayajñasya saṃpādyaṃ guruṇācābhiṣecanam || 20 ||
[Analyze grammar]

putrakasyābhiṣekavidhānaprakāraḥ |
mantroccāraṇamātreṇa dhyānasaṃvittivarjitam |
dhyātvā'tha tattvaniśrerṇī navadhā bījasaṃsthitām || 21 ||
[Analyze grammar]

ekonādhiṣṭhitāṃ sravāṃ mūlena sakalātmanā |
tāṃ tu saṃpūjya saṃsmṛtya sṛṣṭidharmakrameṇa tu || 22 ||
[Analyze grammar]

manasā tu muniśreṣṭha puṣpairvā vividhaiḥ śubhaiḥ |
tato'bhiṣeko dātavyastattvākhyaḥ putrakasya ca || 23 ||
[Analyze grammar]

sādhakābhiṣekaprakāraḥ |
sādhakasyāpi vakṣyāmi abhiṣekavidhiṃ kramāt |
dhyātvā'tha tattvaniśreṇīṃ saṃhāraṃ sṛṣṭiyogataḥ || 24 ||
[Analyze grammar]

navadhā trividhenaiva bhinnāṃ sūkṣmādinā tvatha |
mantraśreṇīṃ ca navadhā kramānnyasya puroditām || 25 ||
[Analyze grammar]

tatraiva sṛṣṭiṃ yogena sakalaṃ niṣkalaṃ dvidhā |
pūjayitvā vidhānena kalaśeṣu pṛthak pṛthak || 26 ||
[Analyze grammar]

prāgvatsaṃsmṛtya saṃsmṛtya sādhakatvena putrakam |
tattvābhiṣecanaṃ dadyācchubhaṃ siddhikaraṃ mahat || 27 ||
[Analyze grammar]

tatvamantrāvadhiryāvatsādhakasyābhiṣecanam |
ācāryābhiṣecanam |
datvaivaṃ mantrasiddhasya gurutvena tato dvija || 28 ||
[Analyze grammar]

tasyaiva yādṛśaṃ dadyādabhiṣekaṃ hitaṃ śṛṇu |
īśvarādacalāntācca sādhibhūtādhidaivatām || 29 ||
[Analyze grammar]

tattvamālāṃ smaretsarvāṃ sṛṣṭinyāyena vai purā |
tatra vinyasya vitatāṃ mantraśreṇīṃ puroditām || 30 ||
[Analyze grammar]

trividhena prakāreṇa saptārṇādyāvadaṅkuśam |
prapūjya vidhinā paścātsaṃhārākhyakrameṇa tu || 31 ||
[Analyze grammar]

parijapyaṃ dvijaśreṣṭha yāvadvāṇī nivartate |
svabhāvastho guruḥ sākṣātpareṇānekabhedinā || 32 ||
[Analyze grammar]

tato'bhiṣeko dātavyo manasā vibhavena ca |
paratatvāvadhiṃ dhyātvā deśikañcābhiṣecayet || 33 ||
[Analyze grammar]

samayajñādīnāṃ caturṇāmabhiṣeke bhāvanīyaḥ parvabhedaḥ |
senāpatikrameṇaiva samayajñasya sarvadā |
mahāmantritvavidhinā putrakasyābhiṣecanam || 34 ||
[Analyze grammar]

yuvarājavidhānena dātavyaḥ sādhakasya ca |
rājopacāravidhinā abhiṣeko guroḥ smṛtaḥ || 35 ||
[Analyze grammar]

ācāryābhiṣekaprayogaḥ |
dīkṣāmaṇḍalavedyāṃ tu sitena rajasā gurum |
svastikaṃ maṇḍalaṃ kṛtvā tanmadhye maṇḍalaṃ śubham || 36 ||
[Analyze grammar]

dvihastaṃ śāśvataṃ padmaṃ yajñavṛkṣodbhavaṃ tu vā |
sukṛtaṃ cā'tha suślakṣṇaṃ sarvatrāṣṭāṅgulocchritam || 37 ||
[Analyze grammar]

mṛgacarma tu tatpṛṣṭhe sitaṃ vastraṃ tadūrdhvataḥ |
vitānenordhvatācchena sapuṣpeṇa sitena ca || 38 ||
[Analyze grammar]

pūrṇapātrānvitaṃ tatra dikṣu pūrṇaghaṭādikam |
dadyāddīpāṣṭakaṃ tatra lājādīn paritaḥ kṣipet || 39 ||
[Analyze grammar]

saṃsthāpya pīṭhanikaṭe bhramaddakṣiṇataḥ kramāt |
candanaṃ sitamarghyaṃ ca dūrvā jātiphalāni ca || 40 ||
[Analyze grammar]

tāṃbūlavyañjanaṃ daṇḍaṃ vicitre cāpyupānahau |
śaṅkhacakragadāpadmaśubhamudrācatuṣṭayam || 41 ||
[Analyze grammar]

vāsasī upavītaṃ ca kauśeyaṃ ca pavitrakam |
ghaṭikāṃ karaṇīṃ sūtramarghyapātraṃ kamaṇḍalum || 42 ||
[Analyze grammar]

gairikaṃ mukhavāsāṃsi sitamṛdgomayaṃ tathā |
kṛṣṇasāraruroścarma dantadhāvanameva ca || 43 ||
[Analyze grammar]

tataḥ sarvādhikārārthaṃ saṃhitāpustakādi ca |
īśadiṅbhaṇḍalasyātha sthalīṃ kṛtvā tathāvidhām || 44 ||
[Analyze grammar]

śobhitāṃ ca vitānādyaistatra mantreśvarastataḥ |
ādau tu kalaśe pūjyastato maṇḍalamadhyagaḥ || 45 ||
[Analyze grammar]

vahnimadhye tataḥ pūjyaḥ śiṣyadehe punaḥ punaḥ |
ātmasthaṃ ca purā devaṃ saṃpūjya tadanantaram || 46 ||
[Analyze grammar]

ānīya kalaśandivyān pūrvalakṣaṇalakṣitān |
sarvaratnaiśca saṃpūrṇānkadalīphalaśobhitān || 47 ||
[Analyze grammar]

tīrthodakena saṃpūrṇān prāguktaracanānvitān |
pradakṣiṇena vinyasya prāgādau maṇḍalādbahiḥ || 48 ||
[Analyze grammar]

svatattvasaṃkhyayā'cārye |
ācāryābhiṣekāt sādhakādyabhiṣeke kalaśasaṃkhyāyāṃ bhedaḥ |
sādhake putrake'tha ca |
ekaṃ vai samayajñasya drave karma vinikṣipet || 49 ||
[Analyze grammar]

evaṃvidhāṃstu kalaśānsatyādyaiśca pratiṣṭhitān |
purā kṛtvā vidhānena prāguktena krameṇa tu || 50 ||
[Analyze grammar]

mantraiḥ saṃjapya saṃpūjya saṃcitya ca yathākramam |
prāgādiṣvatha sarveṣu gandhapuṣpādibhiḥ kramāt || 51 ||
[Analyze grammar]

pūrvoditena vidhinā iṣṭvā mantrośvaraṃ vibhum |
prajāpayettataḥ śiṣyaṃ svātmīyena krameṇa tu || 52 ||
[Analyze grammar]

caruṇā ca tataḥpūjyamādhārādikrameṇa tu |
vedimadhyagataṃ caiva abhiṣekāsanaṃ śubham || 53 ||
[Analyze grammar]

mantrapīṭhatvamāpannaṃ lājaprakaraśobhitam |
tasyopari sthitaṃ kṛtvā śiṣyaṃ mantraśarīriṇam || 54 ||
[Analyze grammar]

gatvā'tha maṇḍalāgraṃ tu vijñāpyaḥ parameśvaraḥ |
tvacchāsanaprapannānāmadhikāraṃ karomyaham || 55 ||
[Analyze grammar]

śiṣyamātmasamaṃ bhaktamahaṃ yāsyāmi te layam |
labdhānujñastato vipra pūrvadiksaṃsthitaśca yaḥ || 56 ||
[Analyze grammar]

kalaśaṃ pūjayitvā taṃ svamantreṇa svamudrayā |
sahasraparijaptena samyagaṣṭādhikena ca || 57 ||
[Analyze grammar]

śatajaptena daśabhiḥ sakṛtgurvāditaḥ kramāt |
dhvātvā cāmṛtasaṃpūrṇaṃ mantraṃ ratnojjvalaṃ prabhum || 58 ||
[Analyze grammar]

tasya mūrdhni śubhaṃ datvā kalaśaṃ mantrapūjitam |
tataḥ krameṇa kalaśaiḥ sakalairabhiṣecayet || 59 ||
[Analyze grammar]

paṭhadbhirmāṅgalīyāni ṛksāmāni yajūṃṣi ca |
maṅgalairdīyamānaistu tantrīvādyasamanvitaiḥ || 60 ||
[Analyze grammar]

śaṅkhaśabdaiḥ sapaṭahairjayaśabdasamanvitaiḥ |
anena vidhinā kuryādācāryasyābhiṣecanam || 61 ||
[Analyze grammar]

mantropakaraṇaṃ sarvaṃ tasya saṃpratipādya ca |
hastadvayaṃ ca vaktavyaṃ praṇamyā saṃsthitasya ca || 62 ||
[Analyze grammar]

sahasrakiraṇābhaṃ tu sūryabījena cācyutam |
smareddakṣiṇahastasthaṃ padme cānantapallave || 63 ||
[Analyze grammar]

kalādvādaśasaṃyukte akārādyairadāruṇaiḥ |
dravyaśuddhividāhārthaṃ dravyotpattau tataḥ smaret || 64 ||
[Analyze grammar]

sitaṃ sahasrapatrāḍhyaṃ kalāṣoḍaśakesaram |
somabījena tanmadhye smarennārāyaṇaṃ prabhum || 65 ||
[Analyze grammar]

sravantamamṛtaṃ divyaṃ dravyotpādanakarmaṇi |
bhautaṃ tānmātrikaṃ māntraṃ vigrahaṃ cāsya darśayet || 66 ||
[Analyze grammar]

vijñānapadavīṃ sarvāṃ svānubhūtāmanekaśaḥ |
sthāvalakṣakrameṇaiva vaktvayā vividhāśca vai || 67 ||
[Analyze grammar]

vyākhyātāḥ pustake yāśca vijñānagatayaḥ śubhāḥ |
taccittaṃ hi kramāttāsāmanusandhāya vai guruḥ || 68 ||
[Analyze grammar]

ācāryasamayān paścādūrdhvasthāñchrāvayecchubhān |
ācāryapadāsādhāraṇā viśeṣasamayāḥ |
saṃsārabhayabhītānāṃ bhaktānāṃ parameśvare || 69 ||
[Analyze grammar]

śāstrakrameṇa vidhivadidaṃ śāstraṃ prakāśayet |
gacchaṃstiṣṭansvapan jāgradbhagavantaṃ smaretsadā || 70 ||
[Analyze grammar]

puṇḍarīkasya madhyasthaṃ dravyairdānasamudbhavaiḥ |
māntrabhāvādyajedviṣṇuṃ deśe taskarasaṃkaṭe || 71 ||
[Analyze grammar]

nābhimānācca vai bāhyā kriyā tyājyā kadācana |
cāturmāsyaṃ ca niyamamavatiṣṭhedavaśyataḥ || 72 ||
[Analyze grammar]

upabhuktaṃ pareṇaiva viśeṣāddīkṣitena tu |
chatropānahavastrādyaṃ nopayuñjīta jātu vai || 73 ||
[Analyze grammar]

asaṃpattāvathāpatsu na doṣaṃ kṣālite sati |
svagurordīkṣitānāṃ ca ācāryāṇāṃ sadaiva hi || 74 ||
[Analyze grammar]

upabhuktaṃ na doṣaḥ syātsvadattādāhṛtāttu vā |
bhagavadbhaktiniṣṇātāstaccittāstatparāyaṇāḥ || 75 ||
[Analyze grammar]

karmaṇā manasā vācā saṃmānyāśca sadaiva hi |
bhartavyāścaiva pūjyāśca vāgdānairmadhuraiḥ sadā || 76 ||
[Analyze grammar]

jātidharmamanujjhitvā tathāca svaguroḥ kramam |
svaśāstravihitaṃ cāpi jñānaṃ śikṣedaśikṣitam || 77 ||
[Analyze grammar]

ekataḥ samayāḥ sarve niyamāścaiva sarvaśaḥ |
ekato bhagavānviṣṇurgurustadbhāvino narāḥ || 78 ||
[Analyze grammar]

jñātvā jīrṇamasāraṃ ca idaṃ putra kalevaram |
svādhikāraṃ samāropya yogyasyāṭanamācaret || 79 ||
[Analyze grammar]

daṇḍī kaṣāyavāsāśca namo nārāyaṇāya vai |
bruvanpraṇavapūrvaṃ ca tyaktvā sarvaparicchadam || 80 ||
[Analyze grammar]

kṣetrāyatanatīrthānāmante brahmaṇi yojayet |
ātmatatvaṃ śarīraṃ ca agnau vā khecarādiṣu || 81 ||
[Analyze grammar]

tattvasanyāsayogena yena syācchāntirācyuti |
ityuktvā dakṣiṇe haste svayaṃ sañcintya vai guruḥ || 82 ||
[Analyze grammar]

mantrātmānaṃ paraṃ viṣṇuṃ paraṃ sakalaniṣkalam |
saṃpūjya gandhapuṣpādyairdadyāttasya ca mastake || 83 ||
[Analyze grammar]

śiṣyeṇa guroḥ pādodakaprāśanakartavyatā |
nyasyāsanaṃ tataḥ śiṣyaḥ pādayornikṣipecchiraḥ |
prakṣālya salilenātha guroścaraṇapaṅkajam || 84 ||
[Analyze grammar]

tenātmānaṃ tu saṃsicya pipedañjalinā tataḥ |
pūrvavatpūjayedbhaktyā ātmanā'tha dhanena ca || 85 ||
[Analyze grammar]

anena vidhinā kuryādācāryasyābhiṣecanam |
sādhakābhiṣekātideśaḥ |
evameva vidhānena sādhakaṃ cābhiṣecayet || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 18

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: