Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

śrībhagavān |
purā'nena vidhānena kṛtvā yāgaṃ tu mānasam |
karmaṇā bhaktiyuktena maṇḍalasthaṃ yajettataḥ || 1 ||
[Analyze grammar]

tena S |
hṛtpuṇḍarīkamadhye ya iṣṭo mantragaṇaḥ purā |
prasphurantaṃ tamatraiva prāṇāpānagataṃ smaret || 2 ||
[Analyze grammar]

visarjayenna taṃ yāvanna kṛtā bāhyataḥ kriyāḥ |
nyasanīyo hyayaṃ yasmādarghyapātre dvijottama || 3 ||
[Analyze grammar]

sau C. L |
maṇḍale hyakṣasūtre ca kuṇḍamadhyagate'nale |
praśnaprativacanamukhena bāhyayāgasyāvaśyakatvanirūpaṇam |
nāradaḥ |
bhagavaṃstvatprasādena jñāto hyajñānanāśanaḥ || 4 ||
[Analyze grammar]

jñānavijñānasahito hṛdyāgassarvasiddhidaḥ |
kimarthaṃ bāhyataḥ pūjā kāryā vai maṇḍalāntare || 5 ||
[Analyze grammar]

etadācakṣva bhagavaṃstatra me saṃśayo mahān |
śrībhagavān |
bāhyotthā bāsanā vipra bahujanmārjitā dṛḍhā || 6 ||
[Analyze grammar]

lolīkṛto'nayā hyātmā śuddho'śuddhasvarūpayā |
yā mantraviṣayā śuddhā kriyā śāntasvarūpadā || 7 ||
[Analyze grammar]

samutthānavināśārthamasyāssā saṃprakīrtitā |
sa bāhyābhyantarābyāṃ ca kriyābhyāṃ tanmayo bhavet || 8 ||
[Analyze grammar]

dṛḍhotthavāsanānāṃ ca tānavaṃ syācchanaiśśanaiḥ |
yanmayassādhako vipra dehasthassāṃprato bhavet || 9 ||
[Analyze grammar]

tanmayo dehapātātsyādityetatkathitaṃ mayā |
nāradaḥ |
brūhi me devadeveśa maṇḍale yajanaṃ yathā || 10 ||
[Analyze grammar]

svarūpaṃ maṇḍalasyāpi yadi sānugraho'si me |
śrī bhagāvān |
maṇḍala vinyāsaḥ |
śṛṇu maṇ‍ḍalavinyāsaṃ viṣṇoradbhutatejasaḥ || 11 ||
[Analyze grammar]

pravakṣyāmi samāsena yena śroyo hyavāpsyasi |
parīkṣya vividhāmurvīṃ gandhavarṇassānvitām || 12 ||
[Analyze grammar]

lāṅgalādyaiḥ purā yatnāskṛtvā tu pariśodhitām |
duṣṭaśalyavinirmuktāṃ hastibhāravatīṃ dṛḍhām || 13 ||
[Analyze grammar]

tatpṛṣṭhe maṇḍapaṃ kuryātsudhādhavalitaṃ śubham |
vitānakapatākābhirvastraiśca supariṣkṛtam || 14 ||
[Analyze grammar]

tatrādau lakṣayedbudhyā brahmasthānaṃ prayatnataḥ |
vṛkṣajām unnatāṃ kuryādvediṃ yāga dvijādhikā m || 15 ||
[Analyze grammar]

astrābhimantritaṃ kṛtvā pañcagavyaṃ tu tejasā |
upalipyāgratassūtraṃ vedikāmabhimantrya ca || 16 ||
[Analyze grammar]

dadyātpūrvaparaṃ sūtraṃ tatra madhye ca nārada |
aṣṭahastaṃ tadarddhaṃ vā caturasraṃ tu sādhayet || 17 ||
[Analyze grammar]

pūrvā A |
mānādardhārdhasūtreṇa brahmasthānasthitena ca |
digdvayānmadhyasūtraṃ tu cinhīkṛtya samaṃ yathā || 18 ||
[Analyze grammar]

cinhācinhagataṃ sūtraṃ kṛtvā tadanu nārada |
ullaṅghyollaṅghya vai kuryāllāṃchane saumyayāmyage || 19 ||
[Analyze grammar]

ci C. L |
evamevāpare cinhe tadvattasmiṃśca digdvaye |
kuryāttenaiva sūtreṇa cinhāccinhagatena ca || 20 ||
[Analyze grammar]

ci C. L |
prasāryorddhasthitaṃ sūtraṃ matsyasandhidvaye dvija |
dakṣiṇottaradigyātaṃ prākpūrvāparasaṃsthitam || 21 ||
[Analyze grammar]

tato mānārdhasūtreṇa cinhayeddikcatuṣṭayam |
teṣu cinheṣu vai pṛṣṭhe kṛtvā taccātha sūtrakam || 22 ||
[Analyze grammar]

sallāṃchya koṇabhāgānvai pūrvatulyaistu lāṃchitaiḥ |
didgaḷasthena sūtreṇa tatassūtracatuṣṭayam || 23 ||
[Analyze grammar]

dadyādvai kṣetrasidhyarthaṃ koṇātkoṇe ca nārada |
samaiḥ padaistu tatkṣetraṃ kṛtvā ṣoḍaśadhā tataḥ || 24 ||
[Analyze grammar]

caturbhistu padairmadhye padmamaṣṭadaḷaṃ likhet |
tadvadaṣṭāsu vai kuryādāśāsu kamalāṣṭakam || 25 ||
[Analyze grammar]

dikṣu padmacatuṣkaṃ tu devīnāṃ pūjanāya ca |
vidukṣvanyāni catvāri satyāntā yeṣvavasthitāḥ || 26 ||
[Analyze grammar]

teṣāṃ madhye tu navamaṃ pūjyate yatra keśavaḥ |
madhyamaṃ kamalaṃ kṣetraṃ caturddhā bhrāmayenmune || 27 ||
[Analyze grammar]

varjayitvā'ṣṭamāṃśaṃ tu vyoma tenārdhato bahiḥ |
bhramaṇenāntarasthena bhavati dvija karṇikā || 28 ||
[Analyze grammar]

kesarāṇi dvitīyena tṛtīye patrasandhayaḥ |
patrāgrāṇi caturthena bhramaṇopari kalpayet || 29 ||
[Analyze grammar]

koṇātkoṇagataṃ tasminpadme sūtradvayaṃ kṣipet |
sūtrāṇāmantare bhūyaḥ kṣipetsūtrāṣṭhakaṃ tathā || 30 ||
[Analyze grammar]

padmasandhisthasūtreṇa dikkrameṇa daḷāṣṭakam |
bhrāmya vṛttārthayogena evamanye bahisthitāḥ || 31 ||
[Analyze grammar]

padmāḥ kāryāḥ prayatnena susamāśca parasparam |
caturdhā keśarāṃśaṃ tu patre patre vibhajya ca || 32 ||
[Analyze grammar]

samṛddhā A |
kesaratritayaṃ madye ekaikena yathā bhavet |
saṃsaktanavapadme tu garbhasyārdhena vīdhikāḥ || 33 ||
[Analyze grammar]

ādhāya vīdhivistārān ṣaḍaṃśaṃ vā'tha pañcakam |
tena padmasamūhasya caturaśraṃ likhedbahiḥ || 34 ||
[Analyze grammar]

tatrridhā vibhajeddikṣu pīṭhaḥ syātpādagātrabhṛt |
digpadmaṃ parito dvāraṃ kuryāddikṣu caturṣvapi || 35 ||
[Analyze grammar]

tasminbhāgadvayenaiva karṇaṃ kuryāddvijottama |
caturbhirupakarṇaṃ tu koṇaṃ koṇaṃ bhavettataḥ || 36 ||
[Analyze grammar]

dvāviṃśatipadaiḥ pūrṇamekīkṛtya viśodhya ca |
viviktaṃ paścimadvāraṃ kuryādrekhāvivarjitam || 37 ||
[Analyze grammar]

kaṇiṃkāṃ pītavarṇena pītaraktena kesarān |
patrāṣṭakaṃ sitaṃ kuryādantarāḷaṃ nabhassamam || 38 ||
[Analyze grammar]

pītena pīṭhakoṇādi gātrakāṇyaruṇena tu |
sitaṃ dvāracatuṣkaṃ tu koṇānraktena bhūṣayet || 39 ||
[Analyze grammar]

bāhye rekhātrayaṃ dadyādraktapītāsitāntimam |
antaḥśaktigatenaiva svaraṣoḍaśakena ca || 40 ||
[Analyze grammar]

maṇḍale prakārabhedāḥ phalabhedāśca |
athavā dvādaśāraṃ tu dvādaśasvarabhāvitam |
aṣṭāraṃ vilikhennityaṃ nābhinemisamanvitam || 41 ||
[Analyze grammar]

vargāṣṭakena vai vyāptā arā ṛjhvassuśobhanāḥ |
cakranābhau likhetpadmaṃ pūrvalakṣaṇalakṣitam || 42 ||
[Analyze grammar]

śaṅkhodare'thavā lekhyaṃ paṅkajaṃ sumanoharam |
kaumodakyāṃ puro vā'pi bimbe vā kaustubhopame || 43 ||
[Analyze grammar]

puṣpamālākṛtau vā'tha yathākāmāptaye mune |
svalāṃchanākṛtau yāge dadātyabhimataṃ viduḥ || 44 ||
[Analyze grammar]

navanābhau parāṃ siddhimaihikāmuṣmikīṃ labhet |
padmodare kṛte yāge sadā lakṣmīḥ pravardhate || 45 ||
[Analyze grammar]

cakramadhye bhavedrājyaṃ śatrupakṣakṣayaṅkaram |
śāntikarmaṇi vai śaṅkhe gadāyāṃ subhago bhavet || 46 ||
[Analyze grammar]

kaustubhe rājyalābhastu puṣṭirvai puṣpamaṇḍale |
eṣa padmodaro yāgaḥ padmādermadhyagaḥ smṛtaḥ || 47 ||
[Analyze grammar]

maṇḍalasyeva kumbha puṣpamaṇḍala sthaṇḍila pratimādīnāmapi bāhyayāga pradeśatvavidhānam |
nānāvarṇakasaṃyuktastvanyaḥ kumbhodare śruṇu |
sauvarṇaṃ rājataṃ tāmraṃ mṛṇmayaṃ vā ghaṭaṃ dṛḍham || 48 ||
[Analyze grammar]

kāḷamūlaistu rahitaṃ trāsaprāṇavivarjitam ||
kṣīrapūrṇaṃ tu taṃ kuryāddadhnā vā gandhavāriṇā || 49 ||
[Analyze grammar]

sarvaratnauṣadhīgāḍhaṃ kuśadūrvāphalodaram |
siddhārthakākṣatopetaṃ kuṅkumodakabhāvitam || 50 ||
[Analyze grammar]

praśastataruśākhābhiḥ komalābhiralaṅkṛtam |
śaṅkhasvastikapadmaiśca carcitaṃ candanena ca || 51 ||
[Analyze grammar]

śobhitaṃ ca sitairvastraiḥ paṭṭaiścaiva sragādibhiḥ |
tanmadhye cāsanaṃ padmaṃ tanmadhye tu janārdanaḥ || 52 ||
[Analyze grammar]

vainateyoparisthastu lakṣmādyāḥ pūrvavatsthitāḥ |
saṃkṣepapūjanārthaṃ tu kumbhe yāgaḥ prakīrtitaḥ || 53 ||
[Analyze grammar]

upalipya sthalaṃ vātha gomayena mṛdāmbhasā |
varttuḷaṃ pīyāttatra dadyādvā caturaśrakam || 54 ||
[Analyze grammar]

yathā kālodbhavaiḥ puṣpaiḥ pavitraiḥ kaṭamuktaye |
tatra saṃpūjayeddevamathavā munisattama || 55 ||
[Analyze grammar]

kūṭa A |
ahataṃ susitaṃ vastraṃ dhūpagandhādivāsitam |
pṛṣṭhatastu sthale datvā tatropari yajeddharim || 56 ||
[Analyze grammar]

pratimāṃ kārayedvā'tha ghātumṛcchailadārujām |
sapadmaṃ kevalaṃ vā'tha bhadrapīṭhaṃ prakalpayet || 57 ||
[Analyze grammar]

kevale toyamadhye vā dīpthe'gnau dhūmavarjite |
sthitamāyatane vā'tha sākāraṃ parameśvaram || 58 ||
[Analyze grammar]

śaṅkhacakradharaṃ viṣṇuṃ surasiddhāvadhāritam |
ṛṣibhirmanujairvā'tha bhaktiyuktaiḥ pratiṣṭhitam || 59 ||
[Analyze grammar]

tanmūrttau ca svamantreṇa yajedāvāhanaṃ vinā |
bhūmiṣṭhe hyacale vipra pāṣāṇe cakralāṃcchite || 60 ||
[Analyze grammar]

cale vā śaṅkhapadmākhyamudrābhirvipra mudrite |
tatropari yathāpūrvaṃ tathā saṃpūjayetprabhum || 61 ||
[Analyze grammar]

ebhiryāgaparairmadhyādekaṃ niṣpādya yatnataḥ |
karmaṇā bhaktiyuktena pūjayetsarvakāmadam || 62 ||
[Analyze grammar]

yathāśaktyupacāreṇa vibhavena tu vā mune |
atha maṇḍale bāhyayāgaprakāraḥ |
arghyapātraṃ samādāya suvarṇarajatādijam || 63 ||
[Analyze grammar]

śailaṃ mṛddārujaṃ vā'tha palāśāṃbujaparṇajam |
astrodakena prakṣālya lepayetkuṅkumādibhiḥ || 64 ||
[Analyze grammar]

anekāṅgaṃ ca tatrārghyaṃ yojayedastrasaṃskṛtam |
ardhyadravyāṇi |
siddhārthakāstilādūrvāssayavāssitataṇḍulāḥ || 65 ||
[Analyze grammar]

toyakṣīraphalopetā idamarghyamudāhṛtam |
āpyāyya mūlamantreṇa sudhāsandohamūrtinā || 66 ||
[Analyze grammar]

ardhyasya viniyogaḥ |
pātradvayasthitaṃ tena kṛtvā bhāgadvayaṃ mune |
ekasminniṣkalādhāre saṃsthitaṃ niṣkaḷātmakam || 67 ||
[Analyze grammar]

mantracakraṃ svavīryeṇa prasphurattacca vinyaset |
saṃsthāpya maṇḍalāgre tu pūjyaṃ puṣpādinā purā || 68 ||
[Analyze grammar]

dhāraṇādvitayenaiva agnīṣomamayena ca |
samyagdvitīyaṃ saṃskuryādyathāvadavadhāraya || 69 ||
[Analyze grammar]

pracaṇḍakiraṇavrātairbhāskarīyairdahetpurā |
saṃcintya bhasmabhūtaṃ tu tataḥ pūrṇenduraśmibhiḥ || 70 ||
[Analyze grammar]

āpūryāmṛtakalloladhārāpātena nārada |
kāntimaccintayedbhūyo yaddagdhaṃ bhānunā tu vai || 71 ||
[Analyze grammar]

mūlamantrādibhirmukhyairmantraistadabhimantrya ca |
badhvākāmadudhāṃ mudrāṃ sravantīṃ mantrasaṃyutām || 72 ||
[Analyze grammar]

padma A |
gorūpāṃ himaśailābhāṃ nirādhārapathasthitām |
gandhadigdhau karau katvā ardhyapātroddhṛtena ca || 73 ||
[Analyze grammar]

maṇḍalaṃ maṇṭapaṃ prokṣya yāgadravyāṇyaśeṣataḥ |
dāhayedastramantreṇa mūlena plāvayettataḥ || 74 ||
[Analyze grammar]

nirmalo dravyasaṅghaśca yāgayogyo bhavettadā |
namaskṛtya tato viṣṇuṃ mūlamantraṃ samuccaret || 75 ||
[Analyze grammar]

dvārapūjā |
svamūrtisaṃsthitaḥ pūjyaḥ puṣpairañjalisaṃsthitaiḥ |
ardhyapātraṃ samādāya puṣpaṃ dhūpaṃ vilepanam || 76 ||
[Analyze grammar]

dīpanaivedyaparyantaṃ dvāraṃ bāhyaṃ tato yajet |
dvāradevatāpūjā |
udumbarasya mūle tu bahirdvārasya madhyataḥ || 77 ||
[Analyze grammar]

bhūmiṣṭhaṃ kṣetrapālaṃ ca pūjayettadanantaram |
dvāropari sthitāṃ lakṣmīmūrdhvasaṃstha udumbare || 78 ||
[Analyze grammar]

dakṣiṇottaraśākhābhyāṃ mūle caṇḍapracaṇḍakau |
tadvajjayaṃ ca vijayaṃ bāhye dvārasya cāntare || 79 ||
[Analyze grammar]

śākhādvayasya madhye tu vāmadakṣiṇataḥ kramāt |
gaṅgāṃ ca yamunāṃ caiva pūjayettadanantaram || 80 ||
[Analyze grammar]

tenaiva kramayogena dvārasyābhyantarasthitau |
nidhīśau śaṅkhapadmākhyāvarghyapuṣpādibhiryajet || 81 ||
[Analyze grammar]

yāgamaṃdirapraveśavidhiḥ |
kṛtvaiva dvārayāgaṃ tu tataḥ puṣpaṃ ca sammukham |
gṛhītvā'ṅguṣṭhapūrveṇa aḍgulītritayena tu || 82 ||
[Analyze grammar]

abhimantrya tadastreṇa cakraṃ tadupari smaret |
niśitāraṃ jvaladrūpaṃ varṣantamanalāśanim || 83 ||
[Analyze grammar]

kṣayakṛdvighnajālānāṃ kṣipedyāgagṛhāntare |
dakṣiṇāṃ tarjanīṃ vipra kuryādūrdhvamukhīṃ tataḥ || 84 ||
[Analyze grammar]

śikhāmantreṇa saṃyuktāṃ vidyudvilasitaprabhām |
smṛtvā bhrāmayamāṇastāṃ saṃviśedyāgamandiram || 85 ||
[Analyze grammar]

upaveśanaśeṣabhūtamāsanaprokṣaṇādi |
svāsanaṃ ca tataḥ prokṣya ardhyapātrodakena ca |
sāstreṇa tāḍya puṣpeṇa tatpṛṣṭhe kramaśo dvija || 86 ||
[Analyze grammar]

ādhāraśaktipūrvaṃ tu mantrasaṅghaṃ prapūjayet |
upaviśya tataḥ paścāt |
pūjanāṅgabhūtāvekṣaṇaprokṣaṇaviśeṣau |
hṛdayasthaṃ ca tatparam || 87 ||
[Analyze grammar]

tejo nārāyaṇākhyaṃ tu tatkuryānnetramadhyagam |
vāsudevābhidhānaṃ tu prāguktaṃ ca samāśrayet || 88 ||
[Analyze grammar]

nirīkṣya sakalaṃ samyakstabdhanetrayugena ca |
maṇḍalañcārghyapātraṃ tu punaḥ prokṣya kuśāmbhasā || 89 ||
[Analyze grammar]

ādhāraśaktyādyāsanakalpanatatpūjanakramaḥ |
pūjanaṃ prārabhetpaścātsārdhyaiḥ puṣpaiḥ krameṇa tu |
ādhāraśaktorārabhyaanusandhānapūrvakam || 90 ||
[Analyze grammar]

yugāvasānaṃ prāk datvā sthūlaṃ mantrāsanāsanam |
tatrordhve madyadeśe'pi prāguktavidhinā nyaset || 91 ||
[Analyze grammar]

dviraṣṭakaṃ tu dharmādyaṃ kāntimatpararūpadhṛt |
tacca ṣoḍaśakaṃ nyasya bhūyo bhūyo digaṣṭake || 92 ||
[Analyze grammar]

sūkṣmarūpadharaṃ vipra prākpadādīśagocaram |
padmādivanhiveśmāntamekaikasminnyasettataḥ || 93 ||
[Analyze grammar]

tadeva garbhadeśasthaṃ hyanusandhāya vinayset |
bhāvāsanāvasānāntaṃ mantraiḥ svaissvairathārcayet || 94 ||
[Analyze grammar]

uparyupari yogena puṣpadhūpānulepanaiḥ |
caturasrāyatamaṇḍalakalpanam |
yugāvasāne pīṭhasya pṛṣṭhe vidhisamīpataḥ || 95 ||
[Analyze grammar]

kalpanājanitaṃ kuryāccaturasrāyataṃ tataḥ |
maṇḍalaṃ devadevasya dakṣiṇe maṇḍalopari || 96 ||
[Analyze grammar]

vāyavyakoṇādārabhya yāvadīśānagocaram |
gaṇeśādipūjanam |
tatrādau tu svamantreṇa gaṇeśaṃ pūjayetdvijaḥ || 97 ||
[Analyze grammar]

tato vāgīśvarīṃ devīṃ tadante garuḍaṃ yajet |
pūjayecca tato bhaktyā guruṃ paramasaṃjñitat || 98 ||
[Analyze grammar]

parameṣṭhī tataḥ pūjyastataḥ pitṛgaṇaṃ yajet |
ādisiddhasamūhaṃ ca bhagavaddhyānatatparam || 99 ||
[Analyze grammar]

anujñāṃ prārthayettebhyo yathānukramameva ca |
hṛdayakamalādbhagavata āvāhana pūjanaprakāraḥ |
gṛhītvā śirasā tāṃ ca tata āvāhayetprabhum || 100 ||
[Analyze grammar]

āvāhya mantreṇa mune mudrāyuktena bhaktitaḥ |
proccārya mūlamantraṃ tu hṛdayasthaṃ ca sarvagam || 101 ||
[Analyze grammar]

avatārya krameṇaiva recakena śanaiśśanaiḥ |
nāḍībhyāṃ sandhideśena nīrūpeṇāmalena ca || 102 ||
[Analyze grammar]

kalpanārahitenaiva cidbhāvābhāsitena ca |
sarvagasya tato vipra sārghyaṃ puṣpāñjaliṃ vibhoḥ || 103 ||
[Analyze grammar]

nikṣiṇyāthomukhenaiva pāṇiyugmena mūrdhani |
layayāgoktavidhinā pūjayetprathamaṃ tataḥ || 104 ||
[Analyze grammar]

puṣpārghyalepanairdhūpairmūlamantrādibhiḥ kramāt |
lakṣmyādīnāṃ dhyānapūrvako kramāt |
tato bhagavato viṣṇorbhāsā bhāsvaravigrahāt || 105 ||
[Analyze grammar]

lakṣmyādīrnissṛtā dhyāyetsphuliṅganicayā yathā |
bhogasthāne yathāyogamekaikaṃ vinyasettataḥ || 106 ||
[Analyze grammar]

maṇḍale mantranyāsakramaḥ |
maṇḍalopari mantraṃ ca yathā tadavadhāraya |
ūrdhvataḥ padmamadye tu yathā bhūtaṃ tathā nyaset || 107 ||
[Analyze grammar]

mūlamantraṃ dvijaśreṣṭha mūrtiyuktaṃ tu pūrvavat |
tadagrasaṃsthite padme lakṣmīṃ vai karṇikāntare || 108 ||
[Analyze grammar]

kīrtiṃ dakṣiṇabhāgasthe pṛṣṭhage tu jayāṃ nyaset |
māyāṃ cottarapadme tu karṇikānte'tha vinyaset || 109 ||
[Analyze grammar]

ntetu Y |
āgneye hṛdayaṃ madhye śirastvīśānapaṅkaje |
śikhāṃ rākṣasadiṅbhadhye kavacaṃ vāyugocare || 110 ||
[Analyze grammar]

atha madhyasthite padme devasya purato daḷe |
netramantraṃ vinyasettu vidikpatreṣu cāstrarāṭ || 111 ||
[Analyze grammar]

atraiva nārasihmākhyaṃ varāhāntatrayaṃ kramāt |
dikṣu patratrayaṃ viṣṇoryāmye pratyaktathottare || 112 ||
[Analyze grammar]

lakṣmīkamalayantrā ṇāṃ sarveṣāṃ kaustubhaṃ nyaset |
tadvaddhṛtpaṅkajīyānāṃ vanamālāṃ niveśya ca || 113 ||
[Analyze grammar]

kīrtipaṅkajapatrāṇāṃ padmamāhūya vinyaset |
śaṅkhaṃ śikhābjapatrāṇāṃ jayābje cakrameva ca || 114 ||
[Analyze grammar]

tatastu tatra padme tu patrasthāṃ vinaysedgadām |
māyāmbujacchade vipra nyasetpāśaṃ tato dvija || 115 ||
[Analyze grammar]

padma Y |
śīrṣādhāre tu vai padme patrāṇāmaṅkusaṃ tataḥ |
nyaseddvāracatuṣke tu samāhūya khageśvaram || 116 ||
[Analyze grammar]

karṇikāyāṃ nyasetsatyaṃ hṛnmantrasya tato pari |
āśritya dakṣiṇaṃ bhāgamatha brahmāmbujopari || 117 ||
[Analyze grammar]

mūrtaṃ mūrtavyapekṣāyāṃ nyastaṃ mantreṣu nārada |
śirasyūrdhve tu vinyasya vāsudevaṃ tathaiva ca || 118 ||
[Analyze grammar]

śikhāyāmupari nyāsaṃ kuryātsaṅkarṣaṇasya tu |
athordhve karṇikāyāstu pradyumnaṃ kavacopari || 119 ||
[Analyze grammar]

lakṣmyādiṣvaniruddhaṃ ca ādheyatvena copari |
tatassaptākṣaraṃ mantraṃ mūlamantropari nyaset || 120 ||
[Analyze grammar]

prācyādāvīśaparyantamindrādyaṃ cāṣṭakaṃ bahiḥ |
nāgeśaṃ vinyaseccheṣamadhaḥsthamatha cordhvagam || 121 ||
[Analyze grammar]

brahmāṇaṃ ca sureśānamevaṃ lokeśasantatim |
nyasettadanu cāstrāṇi bahisteṣāṃ tu vinyaset || 122 ||
[Analyze grammar]

pūrvādikramayogena yāvadīśānagocaram |
adho nāgeśvarāstraṃ ca brahmāstramupari nyaset || 123 ||
[Analyze grammar]

tryambakottaradigbhyāṃ tu madyataḥ khasthitaṃ smaret |
viṣvaksenaṃ dvijaśreṣṭha āyāntaṃ gaganāntarāt || 124 ||
[Analyze grammar]

evaṃ nyāsaṃ purā kṛtvā mantrāṇāṃ maṇḍalāntare |
atha mantrāṇāṃ yathānyāsaṃ dhyānavidhiḥ |
tatassaṃcintayeddhyānamekaikasya yathāsthitam || 125 ||
[Analyze grammar]

mūlamantrasya devā nāṃ purā proktaṃya mayā mune |
noktaṃ yaddhṛdayādīnāṃ tadekāgramanāḥ śruṇu || 126 ||
[Analyze grammar]

hṛdayamantradhyānaprakāraḥ |
sitaśoṇitavarṇābhamekavaktraṃ caturbhujam |
garuḍāsanasaṃsthaṃ ca padmaśaṅkhakarānvitam || 127 ||
[Analyze grammar]

mudrālaṅkhṛtimat dhyāyeddakṣiṇaṃ cāparaṃ karam |
vāmapāṇiṃ dvitīyaṃ ca saṃyuktamabhayena tu || 128 ||
[Analyze grammar]

sitābharaṇamālyaiśca karpūrāliptavigraham |
sammukhaṃ devadevasya hṛnmantraṃ saṃsmaretsadā || 129 ||
[Analyze grammar]

śiromantradhyāna prakāraḥ |
bandhujīvopamaṃ raktaṃ padmacakrodyataṃdvija |
svamudrāsaṃyutaṃ dhyāyetpāṇinā varadena ca || 130 ||
[Analyze grammar]

kuṅkumena viliptāṅgaṃ raktabhāsaṃ manoharam |
raktābharaṇasaṃyuktaṃ raktapuṣpavibhūṣitam || 131 ||
[Analyze grammar]

sammukhaṃ mantranāthasya śiromantraṃ ca saṃsmaret |
śikhāmantradhyānaprakāraḥ |
calāḷipaṭalābhaṃ tu padmakaumodakīdharam || 132 ||
[Analyze grammar]

ātmīyamudrāṃ dharttāraṃ yuktaṃ cābhayapāṇinā |
yuktaṃ mṛgamadenaiva puṣpādyairasitaiśca tam || 133 ||
[Analyze grammar]

īṣatsmitānanaṃ dhyāyecchikhāmantraṃ ca nārada |
kavacamantradhyānaprakāraḥ |
madhupiṅgaḷavarṇābhaṃ śaṅkhacakradharaṃ tathā || 134 ||
[Analyze grammar]

svamudrāvyagritaṃ dhyāyetpāṇiyugmayuto param |
miśrairvilepanairliptaṃ miśraiḥ puṣpādibhistathā || 135 ||
[Analyze grammar]

nirīkṣya māṇaṃ ca vibhoḥ kavacaṃ saṃsmareddvija |
netramantradhyānaprakāraḥ |
raktapītaprabhaṃ caiva gadāpadmodyataṃ kramāt || 136 ||
[Analyze grammar]

dakṣiṇāparahastābhyāṃ yuktaṃ caiva svamudrayā |
sakāśmīreṇa liptāṅgaṃ candanena sitena ca || 137 ||
[Analyze grammar]

puṣpābharaṇavāsobhiḥ pītairmaṇḍitavigraham |
saṃsmarennetramantraṃ tu sunetraṃ ca smitānanam || 138 ||
[Analyze grammar]

astramantradhyānaprakāraḥ |
rājopaladyutimuṣaṃ gadācakrodyataṃ gahat |
yuktaṃ caiva svamudrābhyāṃ suvarṇasadṛśaiḥ śubhaiḥ || 139 ||
[Analyze grammar]

yuktamābharaṇādyaiśca praḷayānalavikramam |
astramantraṃ vibhordhyāyetsammukhaṃ svāminaḥ sadā || 140 ||
[Analyze grammar]

ekavaktrāḥ smṛtāḥ sarve sarve ca garuḍāsanāḥ |
itīdamuktamaṅgānāṃ ghyānaṃ pāpaharaṃ śubham || 141 ||
[Analyze grammar]

nanāḥ Y |
nṛsiṃhapūrvamantrāṇāṃ trayāṇāmavadhāraya |
nṛsihmamantradhyānaprakāraḥ |
praḷayāmbudanirghoṣaṃ prodvamantaṃ ca pāvakam || 142 ||
[Analyze grammar]

dvaha Y |
padmaśaṅkhagadācakradharttāraṃ parameśvaram |
dravaccāmīkarābhāsaṃ nānābharaṇabhūṣitam || 143 ||
[Analyze grammar]

nānāvilepanāḍgaṃ ca prabhūtasragdharaṃ dvija |
raktakauśeyavasanaṃ nṛsihmaṃ saṃsmaredvibhum || 144 ||
[Analyze grammar]

kapilamantradhyānaprakāraḥ |
udayādityasaṅkāśaṃ piṅgalaśmaśrulocanam |
caturbhujamudārāṅgaṃ padmādyairupaśobhitam || 145 ||
[Analyze grammar]

sitavastrottarīyaṃ ca muktābharaṇabhūṣitam |
sitamālyadharaṃ dhyāyetkāpilaṃ mantranāyakam || 146 ||
[Analyze grammar]

vārāhadhyānaprakāraḥ |
rājāśmarāśivarṇābhaṃ pītābharaṇabhūṣitam |
mahādyutidharaṃ dhyāyeccaturhastaṃ ca nārada || 147 ||
[Analyze grammar]

prāgvallāñchanasaṅghena kamalādyena maṇḍit |
varāhamantranāthaṃ ca madhupiṅgaḷalocanam || 148 ||
[Analyze grammar]

vārāhaṃ A |
caladvidyudbhuvaṃ raudraṃ jvālāśmaśrusaṭaṃ smaret |
bālacandrāgratulyena yuktaṃ daṃṣṭrādvayena tu || 149 ||
[Analyze grammar]

jeṭaṃ Y |
padmāsanopaviṣṭāsca cintayantaḥ svakāraṇam |
sammukhāḥ karṇikādhaḥsthāḥ smartavyāḥ sarvadā mune || 150 ||
[Analyze grammar]

kāstasya Y |
kaustubhādidhyānaprakāraḥ |
kaustubhaṃ dvibhujaṃ dhyāyetsahasrārkasamaprabham |
nānāvarṇadharāṃ devīṃ vanamālāṃ tathaiva ca || 151 ||
[Analyze grammar]

kāntāṃ kamalapatrākṣīṃ prauḍhastrīsadṛśīṃ dvija |
puṇḍarīkaprabaṃ padmaṃ śaṅkhaṃ kundendusannibham || 152 ||
[Analyze grammar]

rājopalaprabhaṃ cakraṃ hemābhāṃ saṃsmaredgadām |
dviraṣṭavarṣavatkāntāṃ kumārīṃ navayauvanām || 153 ||
[Analyze grammar]

garuḍadhyānaprakāraḥ |
raktatuṇḍaṃ mahāprāṇaṃ bhīmabhukuṭilocanam |
dravaccāmīkarākāraṃ pakṣmaṇḍalamaṇḍitam || 154 ||
[Analyze grammar]

saṃsmaredgaruḍaṃ vipra gṛdhravakraṃ pṛthūdaram |
pāśāṅkuśayordhyānaprakāraḥ |
navadūrvāṅkuraśyāmaṃ pāśeśaṃ pannagānanam || 155 ||
[Analyze grammar]

saṃsmaredaṅkuśaṃ kṛṣṇaṃ dīrghanāsaṃ bhayānakam |
svamudrālaṅkṛtāḥ sarve dvibhujāścārukuṇṭalāḥ || 156 ||
[Analyze grammar]

dhyātavyāḥ puruṣākārāḥ svaprabhābhirvirājitāḥ |
etallāñchanamantrāṇāṃ dhyānamuktaṃ mayā mune || 157 ||
[Analyze grammar]

satyādipañcakadhyānaprakārāḥ |
satyādīnāmatha dhyānaṃ samāsādavadhāraya |
dvibhujaṃ saṃsmaretsatyaṃ sitaminduśatākṛtim || 158 ||
[Analyze grammar]

varadābhayahastaṃ ca dhyānonmīlitalocanam |
sitakauśeyavasanaṃ muktādāmādyalataṅkṛm || 159 ||
[Analyze grammar]

sitacandanaliptāṅgaṃ sitapuṣpavibhūṣitam |
ūrdhvasthaṃ mantranāthasya brahmapu trasthitaṃ smaret || 160 ||
[Analyze grammar]

padmāsanenopaviṣṭaṃ prasannavadanaṃ dvija |
evaṃ vidhaṃ tato dhyāyedvāsudevaṃ caturbhujam || 161 ||
[Analyze grammar]

śaṅkhapadmadharaṃ caiva varadābhayadaṃ vibhum |
praśāntahutabhūgrūpaṃ na sitaṃ nāticāruṇam || 162 ||
[Analyze grammar]

dhyāyetsaṅkarṣaṇaṃ devaṃ pradyumnaṃ saṃsmarettataḥ |
pītacampakavarṇābhaṃ kamalāyatalocanam || 163 ||
[Analyze grammar]

śaradgaganasaṅkāśamaniruddhaṃ smarettataḥ |
vāsudevasamāḥ sarve bhujābharaṇalāñchanaiḥ || 164 ||
[Analyze grammar]

bhūṣaṇa Y |
upaviṣṭāstathaivete brahmarandhrāmbujeṣu ca |
saptākṣaramantradhyānaprakāraḥ |
suśuddhasphaṭikaprakhyaṃ nīrūpamiva rūpiṇam || 165 ||
[Analyze grammar]

sarvākāradharaṃ caiva sarvākāravivarjitam |
sarvataḥ pāṇipādaṃ ca sarvato'kṣiśiromukham || 166 ||
[Analyze grammar]

prasannaraśmijālena sphaṭikāmalarūpiṇā |
svadehanissṛtenaiva bhāsitaṃ paritaḥ prabhum || 167 ||
[Analyze grammar]

pratibimbati vai yasminmantracakraṃ yathāsthitam |
dhyāyetsaptākṣaraṃ mantraṃ bhogasthānagataṃ mune || 168 ||
[Analyze grammar]

evaṃ dhyātvā samabhyarcya yathānyāsakrameṇa ca |
ghyānānānantaraṃ nyāsakrameṇa mantragaṇasya bāhyayāgaprakāraḥ |
arghaiḥ pādyaistathā puṣpaiḥ sugandhairanulepanaiḥ || 169 ||
[Analyze grammar]

śālipūrṇotthitāgārapṛṣṭhasaṃsthairanekaśaḥ |
sugandhaghṛtadīpaiśca puṣpālambanacarcitaiḥ || 170 ||
[Analyze grammar]

mahāmodaiśśubhoddīpairacchinnairguggulānvitaiḥ |
bhakṣyairbhojyaistathā lehyaiḥ peyairanyairanekadhā || 171 ||
[Analyze grammar]

madhuparkaiśca mātrābhiḥ phalamūlairanekaśaḥ |
pāyasairvividhairdivyaiḥ modakaiḥ kṛsarādibhiḥ || 172 ||
[Analyze grammar]

susaṃskṛtaiśca bahubhirmadhvājyādipariplutaiḥ |
ekaikasmiṃstu vai bhoge mudrāṃ kāmadughāṃ purā || 173 ||
[Analyze grammar]

samantrāṃ pūrvavaddhyāyetprokṣayerdarghyavāriṇā |
datvā puṣpārghyamupari saṃspṛśedviṣṇupāṇinā || 174 ||
[Analyze grammar]

nivedayettato vipra śirasā'vanatena ca |
yatkiṃñcanmānase yāge purā proktaṃ mayā cate || 175 ||
[Analyze grammar]

tatsarvaṃ devadevasya bahumūrtaṃ nivedayet |
asannidhiśca yo bhogo hyaṅgabhāvamanuvrajet || 176 ||
[Analyze grammar]

tattaddhyātvā tu manasā bhaktyā viṣṇornivedayet |
yathānukramato hyevaṃ sarvamantragaṇaṃ mune || 177 ||
[Analyze grammar]

iṣṭvā pūrvaṃ vidhānena bhūyaḥ saṃpūjya keśavam |
puṣpāñjaliprakāraḥ |
mūlamantraṃ samuccārya puṣpairāpūrya cāñjalim || 178 ||
[Analyze grammar]

tanmadye paramātmānaṃ mantraṃ māṇikyadīdhitim |
samastamantrasaṃlīnaṃ dhyāyeduddhārayogataḥ || 179 ||
[Analyze grammar]

pūrakādivibhāgena śabdenātiplutātmanā |
yāvacchabdāvasānastho vyajyate'sāvanekadhā || 180 ||
[Analyze grammar]

tantrīśabdātmanā vipra tato bhāsātmanā tu vai |
hlādātmanā ca tadanu ānandavibhavātmanā || 181 ||
[Analyze grammar]

tasmātsarvapadātītaḥ sarvatra vibhavātmanā |
sacciddhanorminirmuktaśāntabodhāntarātmanā || 182 ||
[Analyze grammar]

evaṃ ṣaḍūrminirmuktaṃ vikalpātītagocaram |
avagāhya krameṇātha punaretya padātpadam || 183 ||
[Analyze grammar]

ghyātvā mantraṃ sahastrāṃśuṃ sahasrakarajāmṛtam |
recakena vinikṣipya devadevasya mūrdhani || 184 ||
[Analyze grammar]

tato'chinnaṃ kare kṛtvā dhūpapātraṃ tu dakṣiṇe |
dhūpapātravidhiḥ |
padmacakrāṅkitaṃ divyamādhāraṃ kañjarūpiṇam || 185 ||
[Analyze grammar]

ekanāḷaṃ ca kartavyaṃ śeṣaṃ saptaphaṇaṃ vibhum |
baddhāñjalipuṭaṃ nityaṃ dhyāyantaṃ kāraṇaṃ param || 186 ||
[Analyze grammar]

cakralāṅgalahastaṃ ca padmāsanagataṃ vibhum |
kartavyaṃ dhūpagharttāraṃ kiṅkiṇījālaśobhitam || 187 ||
[Analyze grammar]

cakraṃ taccakrahṛdayaṃ padmaṃ hṛtkoṭaraṃ viduḥ |
cakre yā yā arākhyā stā nāḍyo vai dvādaśa smṛtāḥ || 188 ||
[Analyze grammar]

kiṅkiṇyo yāḥ smṛtā vipra jñeyāstāḥ sūkṣmanāḍayaḥ |
yāsāṃ vai madhyamā śaktirbhujaṅgakuṭilopam || 189 ||
[Analyze grammar]

dhūmadhūsaravarṇābhā aṇḍaṃ bhitvā vinirgatā |
kālāgnihṛdayotthā sā satyānte tu layaṃ gatā || 190 ||
[Analyze grammar]

tayā saṃbodhito hyātmā mantramūrtidharaḥ prabhuḥ |
sannidhau bhavati kṣipramanyucchinnaṃ dahettathā || 191 ||
[Analyze grammar]

dhūpapātramantravidhānam |
mantreṇānena viprarṣe tanmantramavadhāraya |
oṅkāraṃ pūrvamuddhṛtya paramātmā tataḥ punaḥ || 192 ||
[Analyze grammar]

vyomānandena saṃyuktamanantāya padaṃ tataḥ |
kālāgnirūpāya padaṃ jagaddhūmapadaṃ tathā || 193 ||
[Analyze grammar]

sugandhine padaṃ kuryātsarvagandhavahāya ca |
namaḥ svāhāsamāyuktamekatriṃśākṣaraṃ param || 194 ||
[Analyze grammar]

mantraṃ dvija samākhyātaṃ dhūpapātrasya nārada |
mudrādyānasamāyuktaṃ sarvasiddhikaraṃ param || 195 ||
[Analyze grammar]

pūjitāṃ dhūpitāṃ liptāṃ mantravinaystavigrahām |
ekīkṛtya svaśabdena hṛdgatenāntarātmanā || 196 ||
[Analyze grammar]

ghaṇṭācālanavidhānam |
sañcālayettatassamyaksaśabdāṃ cakracinhitām |
trailokyadrāviṇīṃ ghaṇṭāṃ sarvaduṣṭanibarhiṇīm || 197 ||
[Analyze grammar]

ghaṇṭānādaprabhāvavarṇanam |
eṣā dūtī hi mantrāṇāṃ suptānāṃ ca prabodhinī |
vāraṇī sarvavighnānāṃ sarvamantraprasādinī || 198 ||
[Analyze grammar]

mantraśabdaniruktiḥ |
praṇavānte dhvanirhyeṣa śabdaśaktau layaṃ gataḥ |
varṇadehāḥ smṛtā mantrā mantradehāśca devatāḥ || 199 ||
[Analyze grammar]

ghaṇṭāstanitamūlāste prabuddhāḥ karmasiddhidāḥ |
paraśabdotthitā śaktirghaṇṭāstanitarūpiṇī || 200 ||
[Analyze grammar]

varṇatvaṃ samanuprāptā tairvarṇairmunisattama |
mantrāṇāṃ kalpanādehā nānākārāḥ sahasraśaḥ || 201 ||
[Analyze grammar]

svecchayā tvanayā śaktyā sāmarthyātsvātmanassvayam |
anugrahārthamiha hi bhaktānāṃ bhāvitātmanām || 202 ||
[Analyze grammar]

mananānmuniśārdūla trāṇaṃ kurvanti vai tataḥ |
dadate padamātmīyaṃ tasmānmantrāḥ prakīrtitāḥ || 203 ||
[Analyze grammar]

anabhivyaktaśadbāste nirākārāstathaiva ca |
ghaṇṭāyāṃ cālyamānāyāṃ niryānti ca sahasraśaḥ || 204 ||
[Analyze grammar]

āvāhanādyupacāreṣu ghaṇṭācālanasya kartavyatā |
ata eva muniśreṣṭha mantramātā prakīrtitā |
eṣā ghaṇṭābhidhā śaktirvāgīśī ca sarsvatī || 205 ||
[Analyze grammar]

vāci mantrāḥ sthitāssarve vācyā mantre pratiṣṭhitā |
mantrarūpātmakaṃ viśvaṃ sa bāhyābhyantaraṃ tataḥ || 206 ||
[Analyze grammar]

vaṇṭāśabdagataṃ sarvaṃ tasmāttāṃ cālayetpurā |
āvāhane'rghye dhūpe ca dīpe naivedyajoṣaṇe || 207 ||
[Analyze grammar]

nityameva prayuñjīta samyaṅmantrārthasiddhaye |
pūjākālādanyatra ghaṇṭācālanapratiṣedhaḥ |
pūjākālaṃ vinā'nyatra hitaṃ nāsyāḥ pracālanam || 208 ||
[Analyze grammar]

nānayā tu vinā kāryaṃ pūjanaṃ siddhimicchatā |
yasmāttasmātparaṃ mantrametadīyamidaṃ śṛṇu || 209 ||
[Analyze grammar]

ghaṇṭāmantranirūpaṇam |
ādāya praṇavaṃ pūrvamananteśaṃ tataḥ param |
taccānalena saṃbhinnamūrdhvādho munisattama || 210 ||
[Analyze grammar]

trailokyaiśvaryadenātha lāñchayetpañcabindunā |
dadyādasyāvasāne tu jagaddhvanipadaṃ tataḥ || 211 ||
[Analyze grammar]

mantrāmātre padaṃ cānyatsvāhākṣarasamanvitam |
tadante paramātmānaṃ prajñādhāropari sthitam || 212 ||
[Analyze grammar]

bhūdhareṇa yutaṃ mūrdhnā bhūdharopari vinyaset |
viśvāpyāyakarāntasthaṃ trailokyaiśvaryadaṃ mune || 213 ||
[Analyze grammar]

trayodaśākṣaro mantro ghaṇṭākhyassarvasiddhikṛt |
vinyāsakāle yasyā vai plutamuccārayettataḥ || 214 ||
[Analyze grammar]

ghaṇṭādhyānaprakāraḥ |
dhyānayuktaṃ dvijaśreṣṭha taddhyānamavadhāraya |
adhomukhaṃ tu brahmāṇḍaṃ dhyāyejjanaravākulam || 215 ||
[Analyze grammar]

sanāḷaṃ ca tadūrdhve tu padmamaṣṭadaḷaṃ tathā |
prakīrṇapatraṃ susitaṃ kesarāḷaṃ sukarṇikam || 216 ||
[Analyze grammar]

tanmadhye cintayeddevīṃ vargāṣṭaka bhujānvitām |
mukhyahastacatuṣke tu lāñchanaṃ kamalādikam || 217 ||
[Analyze grammar]

kamalaṃ ca tataḥ śaṅkhaṃ pāśaṃ caivāṅkuśaṃ kramāt |
sphaṭikaṃ cākṣasūtraṃ ca tathā vijñānapustakam || 218 ||
[Analyze grammar]

abhayaṃ varadaṃ caiva hastadvidvitaye pare |
padmāsane copaviṣṭhāṃ padmapatrāyatekṣaṇām || 219 ||
[Analyze grammar]

padmagarbhapratīkāśāṃ padmālāvibhūṣitām |
vidyābharaṇasaṃchannāṃ pītavastraviveṣṭitām || 220 ||
[Analyze grammar]

darśayeddevadevasya mudrāṃ nārāyaṇātmanaḥ |
lakṣmyādimantrāṇāmabhyarcanam |
lakṣmyādīnāṃ tato bhaktyā mantrāṇāṃca mahāmune || 221 ||
[Analyze grammar]

bhūyo'rghyapuṣpagandhena dhūpāntena samarcayet |
atha stutiḥ |
tataḥ stuvīta deveśaṃ stotreṇānena nārada || 222 ||
[Analyze grammar]

samyakpraṇavapūrveṇa namo'ntena tu vai tridhā |
jitante puṇḍarīkākṣa namaste viśvabhāvana || 223 ||
[Analyze grammar]

namaste'stu hṛṣīkeśa mahāpuruṣapūrvaja |
madhuparkādisamarpaṇaprakāraḥ |
japanvai dadhisaṃpūrṇaṃ madhunā sarpiṣā'nvitam || 224 ||
[Analyze grammar]

pātraṃ karatale kṛtvā tanmadhyasthaṃ prabhuṃ smaret |
mūlamantreṇa tadvastu svarūpāduditena ca || 225 ||
[Analyze grammar]

lasatpīyūṣakallolasattaraṅgeṇa nārada |
tannivedya punarbhaktyā bhūyaḥ puṣpāñjaliṃ kṣipet || 226 ||
[Analyze grammar]

tato nivedayedviṣṇorhiraṇyakaṭakādikam |
anantaraṃ nimittārthaṃ tāmbulaṃ tadanantaram || 227 ||
[Analyze grammar]

prakṣālya gandhatoyena arghyapātroddhṛtena vai |
pāṇiyugmaṃ yathā vai syātsārdhamatyantanirmalam || 228 ||
[Analyze grammar]

naivedyadhūpapātrādyaiḥ pātraiśca nirmalīkṛtam |
kṛtvā tadgandhadigdhau dau arghyeṇārcya parasparam || 229 ||
[Analyze grammar]

tannivedya vibhoḥ paścādvākkarmamanasā'nvitaḥ |
bāhyayāgaparisamāpanakramaḥ |
puṇḍarīkākṣa viśvātmanmantramūrte janārdana || 230 ||
[Analyze grammar]

gṛhāṇedaṃ jagannātha mama dīnasya śāśvata |
ityuktvā sodakaṃ puṣpaṃ kṛtvā dakṣiṇapāṇigam || 231 ||
[Analyze grammar]

agrato nikṣipedviṣṇormūlamantreṇa nārada |
bhāvayecca tatassamyaksphurantīṃ tārakāvalīm || 232 ||
[Analyze grammar]

praviṣṭāṃ bhavagadvakre vakrāntāddhṛdgatāṃ punaḥ |
hṛdayāddvijaśārdūla saṃhārākhyakrameṇa tu || 233 ||
[Analyze grammar]

pūrvavadbrahmarandhreṇa pareṇa saha yojayet |
bhagavantaṃ tato nattvā aṣṭāṃgena tu bhaktitaḥ || 234 ||
[Analyze grammar]

samutthāyāsanāttasminnarghyapuṣpe vinikṣipet |
yasmāttatkṣaṇamantraṃ tuna śūnyaṃ saṃparityajet || 235 ||
[Analyze grammar]

ajñānātjñānato vā'pi yātamūnādhikaṃ ca yat |
dāsasya mama dīnasya kṣantavyaṃ lokalocana || 236 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 13

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: