Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

nārada |
tvatprasādena bhagavansaṃvillavdhā mayā parā |
manasaścañcalatvācca nahi me sthiratāṃ vrajet || 1 ||
[Analyze grammar]

ataḥ pūrvoditānsarvānupāyānkathayasva me |
aśeṣāṃśca krameṇaiva bhogamokṣaphalapradān || 2 ||
[Analyze grammar]

mantranirūpaṇārambhaḥ |
śrībhagavān |
sādhu nārada pṛṣṭoṃ'haṃ sārabhūtamidaṃ tvayā |
mantrapūrvaṃ hi vai sarvaṃ yattvayā paricoditam || 3 ||
[Analyze grammar]

tasmānmantraṃ pravakṣyāmi bhuktimuktipradaṃ śubham |
sthūlasūkṣmasvarūpeṇa nānāsiddhiphalapradam || 4 ||
[Analyze grammar]

śaktyaṅgāvaraṇopetamanekādbhutadarśanam |
mātṛkāpīṭhaparikalpanāprakāraḥ |
bhūmibhāge same śuddhe mṛdgomayasulepite || 5 ||
[Analyze grammar]

pañcagavyena saṃsikte candanādyupalepite |
nivāte ca susaṃchanne dhūpairapyagivāsite || 6 ||
[Analyze grammar]

susaṃpa A |
mṛdukalhārakusumaiḥ kevalaiḥ kusumaiḥ śubhaiḥ |
praṇavādinamontena svanāmnā pūjya vai purā || 7 ||
[Analyze grammar]

parijapyātha bahuśo mṛdaṃ bhūmau prasārya ca |
caturaśraṃ suvṛttaṃ ca dvihastaṃ hastameva vā || 8 ||
[Analyze grammar]

susamaṃ mātṛkāpīṭhaṃ kṛtvā prastārya tāmapi |
akṣareṣu vibhāvyo bhagavataḥ sthitibhedaḥ |
ekaiva bhinnavargā ca vargānte'pyasamākṣarāḥ || 9 ||
[Analyze grammar]

ṣoḍaśākṣara ādyastu akārādyo dvijottama |
visargāntasthitastasminnagnīṣomātmakaḥ prabhuḥ || 10 ||
[Analyze grammar]

pañcārṇānāṃ tu pañcānāṃ vargāṇāṃ parameśvaraḥ |
susthitaḥ kādimāntānāṃ tattvātmatvena sarvadā || 11 ||
[Analyze grammar]

saṃ. Y |
jāgradādikrameṇaiva sthito'vasthātmanātra vai |
yādivānte caturvarṇe varge viprendra sattame || 12 ||
[Analyze grammar]

sapta. Y |
turyātītātmarūpeṇa śādikṣānteṣu saṃsthitaḥ |
ālokastīkṣṇatā vyāptirgrahaṇaṃ kṣepaṇeraṇe || 13 ||
[Analyze grammar]

pākaḥ prāptiriti hyaṣṭau sūryabhāge vyavasthitāḥ |
akārādiṣu hvasveṣu varṇeṣveteṣvanukramāt || 14 ||
[Analyze grammar]

dravatā śaityabhāvāśca tṛptiḥkāntiḥ prasannatā |
rasatā'hlād ānando hyaṣṭau cāndrāstvimā matāḥ || 15 ||
[Analyze grammar]

ākārādiṣu dīrgheṣu saṃsthitā mātṛkātmanā |
avinābhāvarūpeṇa anyonyena sadaiva hi || 16 ||
[Analyze grammar]

aṣṭānāmapi cāṣṭau tu saṃsthitā bahirantare |
kṣmāditattvasamūhastu puruṣāntaḥ krameṇa tu || 17 ||
[Analyze grammar]

jāgratsvapnasuṣuptaṃ ca turyamūrdhve'tra vartate |
saṃsthitaḥ paramālokaśabdo nityoditaḥ paraḥ || 18 ||
[Analyze grammar]

parānandaśca samatā vedyavedakavarjitaḥ |
svarūpametatkathitaṃ turyātītātmano vibhoḥ || 19 ||
[Analyze grammar]

evaṃ bhagavataḥ sthitiṃ vibhāvyollikhyamānānāmakṣarāṇaṃ bhagavanmātṛkādeharūpatā |
iti varṇaprabhāvaṃ ca vyāpakaṃ cānubhūtigam |
budhvā ca lipirūpeṇa saṃlikhedyena kenacit || 20 ||
[Analyze grammar]

saṃvedyo'pi janenaiva na lipirvipra mātṛkāḥ |
paramaḥ puruṣo divyo yo'nubhūtaḥ purā tvayā || 21 ||
[Analyze grammar]

tasyāyaṃ mātṛkādehaḥ caturdhā saṃvyavasthitaḥ |
mātṛkāyāḥ svavigrahe nyāsakramaḥ |
sūtreṇa maṇayo yadvatprotāstvekena nārada || 22 ||
[Analyze grammar]

tadvadvarṇā mayā tantusvarūpeṇāvyayātmanā |
iti cetasi vai kṛtvā mantrānuddharate ca yaḥ || 23 ||
[Analyze grammar]

yat CL |
dṛṣṭādṛṣṭaphalaprāptistasya mantrātprajāyate |
evaṃ svavigrahe nyasya mātṛkāṃ mantramātrakām || 24 ||
[Analyze grammar]

vastupūrṇeṣu tattveṣu sveṣu sveṣūditeṣu ca |
snātvā śuklāmbaradharassrakcandanavibhūṣitaḥ || 25 ||
[Analyze grammar]

mantramātṛkoddhārakramaḥ |
tāmeva prastarenmantrī aṣṭavargāṃ pṛthaksthitām |
aṣṭāre tu mahācakre madhyataḥ suvibhūṣite || 26 ||
[Analyze grammar]

prāgarādi kṣakārāntamavargādikrameṇa tu |
maghyataḥ praṇavaṃ likhya varṇacakraṃ prabhuṃ param || 27 ||
[Analyze grammar]

ekaikaṃ tu svasaṃjñābhiścakrāreṣvakṣaraṃ likhet |
yāvanniṣpadyate vargassthitaḥ svaissvairarāntare || 28 ||
[Analyze grammar]

svakhyañjanasaṃyuktāṃ mātṛkāmagrato yajet |
mātṛkāpūjanaprakāraḥ |
pādyārghyapuṣpadhūpena dīpena ca vilepanaiḥ || 29 ||
[Analyze grammar]

phalamūlādinaivedyairoṃnamomantramātṛke |
saṃpūjyaśca tato bhaktyā mātṛkāvigrahaḥ pumān || 30 ||
[Analyze grammar]

prāguktena svanāmnā vai praṇatyā praṇavena ca |
svābhidhābhiḥ krameṇāto hyekaikaṃ cākṣaraṃ yajet || 31 ||
[Analyze grammar]

madhyāhnabhāskārākāraṃ prasphurantaṃ vicintya ca |
bhagavadrūpāṇāmakṣarāṇāmakārādikrameṇābhidhābhedaḥ |
akāraścāprameyaśca prathamo vyāpakaḥ smṛtaḥ || 32 ||
[Analyze grammar]

ādidevastathā'kāra ānando gopanaḥ smṛtaḥ |
rāmasaṃjña ikāraśca iṣṭa iddhaḥ prakīrtitaḥ || 33 ||
[Analyze grammar]

īkāraḥ pañca bindurvai viṣṇormāyā dvijādhipa |
ukāro bhuvanākhyaśca uddāma udayastathā || 34 ||
[Analyze grammar]

viṣṇu CL |
ūkāra ūrjo lokeśaḥ prajñādhārastathaiva ca |
satyaśca ṛttadhāmā ca ṛkārassa tu cāṅkuśaḥ || 35 ||
[Analyze grammar]

ṛkāraṃ viṣṭaraṃ viddhi jvālā saiva prasāraṇam |
liṅgātmā bhagavānprokto lṛkārastārakassmṛtaḥ || 36 ||
[Analyze grammar]

pradhā A |
lṭṛkāro dīrghaghoṇaśca devadatto virāṭ sa tu |
tryaśra ekārasaṃjñastu jagadyonirigrahaḥ || 37 ||
[Analyze grammar]

aiśvaryaṃ yogadhātā ca ai samairāvaṇassmṛtaḥ |
okāra otadehaśca odanassa ca vikramī || 38 ||
[Analyze grammar]

aurvo'tha bhūdhārākhyaśca aussmṛto hyauṣadhātmakaḥ |
trailokyaiśvaryado vyāpī vyomeśo'ṅkāra eva ca || 39 ||
[Analyze grammar]

visargaḥ sṛṣṭikṛtkhyāto hyakāraḥ parameśvaraḥ |
kamalaśca karāḷaśca kakāraḥ prakṛtiḥ parā || 40 ||
[Analyze grammar]

khakāraḥ kharvadehaśca vedātmā viśvabhāvanaḥ |
gadadhvaṃsī gakāraśca govindassa gadādharaḥ || 41 ||
[Analyze grammar]

ghakāraścaiva gharmāṃśustejasvī dīptimānsmṛtaḥ |
ṅakāra ekadaṃṣṭraśca bhūtātmā viśvabhāvakaḥ || 42 ||
[Analyze grammar]

cakāraścaṃcalaścakrī candrāṃśussa ca kathyate |
chakāraḥ chalavidhvaṃsī chandaśchandaḥpatiḥ smṛtaḥ || 43 ||
[Analyze grammar]

ajito janmahantā ca jakārassa ca śāśvataḥ |
jhaṣo jhakāraḥ kathitaḥ sāmātmā sāmapāṭhakaḥ || 44 ||
[Analyze grammar]

uttamastvīśvarākhyaśca jñakārastattvadhārakaḥ |
cāndrī ṭakāra āhlādo viśvāpyāyakaraḥ smṛtaḥ || 45 ||
[Analyze grammar]

ṭhakāraḥ kaustubhaḥ prokto nemirdhārādharastathā |
ḍakāro daṇḍadhāraśca mausalo'khaṇḍavikramaḥ || 46 ||
[Analyze grammar]

ḍhakāro viśvarūpaśca vṛṣakarmā pratardanaḥ |
ṇakāro'bhayadaśśāstā vaikuṇṭhaḥ parikīrtitaḥ || 47 ||
[Analyze grammar]

tālalakṣmā takāraśca vairājassragdharassmṛtaḥ |
dhanvī bhuvanapālaśca thakārassarvarodhakaḥ || 48 ||
[Analyze grammar]

dattāvakāśo damano dakāraśśāntidaḥ smṛtaḥ |
dhakāraḥ śārṅradhṛddhartā mādhavaśca prakīrtitaḥ || 49 ||
[Analyze grammar]

ddhāmā A |
naro nārāyaṇaḥ panthā nakārassamudāhṛtaḥ |
pakāraḥ padmanābhaśca pavitraḥ paścimānanaḥ || 50 ||
[Analyze grammar]

phakāraḥ phullanayano lāṅgalī śvetasaṃjñikaḥ |
bakāro vāmano hrasvaḥ pūrṇāṅgassa ca gīyate || 51 ||
[Analyze grammar]

bhallāyudho bhakāraśca jñeyassiddhiprado dhruvaḥ |
makāro mardanaḥ kālaḥ pradhānaḥ paripaṭhyate || 52 ||
[Analyze grammar]

caturgatiryakārastu sa sūkṣmaśśaṅkha ucyate |
aśeṣabhuvanādhāro ro'nalaḥ kālapāvakaḥ || 53 ||
[Analyze grammar]

lakāro vibudhākhyastu dhareśaḥ puruṣeśvaraḥ |
varāhaścāmṛtādhāro vakāro varuṇassmṛtaḥ || 54 ||
[Analyze grammar]

śakāraḥ śaṅkaraḥ śāntaḥ puṇḍarīkaḥ prakīrtitaḥ |
nṛsihmaścāgnirūpaśca ṣakāro bhāskarastathā || 55 ||
[Analyze grammar]

sakāraścāmṛtaṃ tṛptissomastu paripaṭhyate |
sūryo hakāraḥ prāṇastu paramātmā prakīrtitaḥ || 56 ||
[Analyze grammar]

ananteśaḥ kṣakārastu vargānto garuḍassmṛtaḥ |
aśeṣasaṃjñā varṇānāmityetāḥ parikīrtitāḥ || 57 ||
[Analyze grammar]

anulomavilome narṇādvarṇasya vai punaḥ |
saṃkhyā saṃjñā ca yā samyaksāmānyā sā mahāmate || 58 ||
[Analyze grammar]

bhagavadaṃśabhūtānāmakṣarāṇāmaṅgāṅgibhāvena mithaḥsaṅgātānāṃ mantrotpattihetutā |
ete bhagavadaṃśāśca śabdā bhāsvaravigrahāḥ |
kāraṇaṃ sarvamantrāṇāṃ bhagavacchaktibṛṃhitāḥ || 59 ||
[Analyze grammar]

parasparāṅgabhāvena mantrotpattiṃ vrajanti ca |
carācare'smiṃstannāsti yadamībhirna bhāvitam || 60 ||
[Analyze grammar]

kṛtvaivaṃ bhāvagāṃ vyāptiṃ varṇānāṃ pūjanakriyā |
pantroddhārakramaḥ |
svahṛccakre'tha bhūmiṣṭhe tato mantrānsamuddharet || 61 ||
[Analyze grammar]

pūjanaṃ tridhā. Y |
vargāntamādyaṃ bījaṃ tu saptavargādvibheditam |
pañcabinduyutaṃ mūrdhni vyomeśena niyojitam || 62 ||
[Analyze grammar]

idaṃ bījavaraṃ divyaṃ sarvakāmaphalapradam |
ananteśāttṛtīyaṃ tu svaravargāntayojitam || 63 ||
[Analyze grammar]

dvitīyaṃ tasya tadbījaṃ jarāmṛtyubhayāpaham |
svarādyaṃ pañcamaṃ caiva pañcaviṃśena yojitam || 64 ||
[Analyze grammar]

tayorādyaṃ likhedbījaṃ bhogamokṣapradaṃ śubham |
namaskārapadopetaṃ sarvaśaktyāśrayaṃ prabhum || 65 ||
[Analyze grammar]

etadvarṇatrayaṃ dehaḥ sthūlabhāso mama dvija |
bhūtadehavyapekṣāyāṃ kiñcitsūkṣmaśca nārada || 66 ||
[Analyze grammar]

bheda A |
paramūrttyantareṇaiva sthūla eva vibhāti ca |
atyutkṛṣṭaguṇairyukto hyadṛśyo yasya kasyacit || 67 ||
[Analyze grammar]

api cetkevalassarvāmarthasiddhiṃ prayacchati |
kiṃ punarmūrttimantreṇa dvādaśārṇena saṃyutaḥ || 68 ||
[Analyze grammar]

padaṃ nārāyaṇāyeti kuryādviśvātmane tataḥ |
hīṃ svāhākārasaṃyukto mūrttimantro hyayaṃ smṛtaḥ || 69 ||
[Analyze grammar]

mantramahimānuvarṇanam |
saṅkalpākalparūpastu tryarṇasyādyoditasya ca |
aṇimādiguṇādhāraḥ pātālotthānasiddhidaḥ || 70 ||
[Analyze grammar]

mokṣado mokṣakāmasya bhogakāmasya bhogadaḥ |
rājyado rājyakāmasya dhanakāmasya bhūtidaḥ || 71 ||
[Analyze grammar]

yānyānprārthayate kāmānsarvānvai sādhakāya ca |
da tyuccāramātreṇa samyaktadbhāvitātmane || 72 ||
[Analyze grammar]

devatādhyānam |
anādinidhanaṃ devaṃ jagatsraṣṭāramīśvaram |
dhyāyeccaturbhuja vipra śaṅkhacakragadādharam || 73 ||
[Analyze grammar]

caturvaktraṃ sunayanaṃ sukāntaṃ padmapāṇinaṃm |
vaikuṇṭhaṃ narasihmāsyaṃ vārāhaṃ kapilānanam || 74 ||
[Analyze grammar]

śuklaṃ khageśvarārūḍhaṃ sarvābhagṇabhūṣitam |
sarvalakṣaṇasaṃpannaṃ mālyāmbaradharaṃ vibhum || 75 ||
[Analyze grammar]

kirīṭakaustubhadharaṃ karpūrāliptavigraham |
sūryāyutasahasrābhaṃ sarvadevanamaskṛtam || 76 ||
[Analyze grammar]

lakṣmyādīnāṃ bhagavadrūpe nityasānnidhyam |
lakṣmīḥ kīrttirjayā māyā devyastasyāśritāssadā |
svaśaktinicayopetā nirākārāstu niṣkalāḥ || 77 ||
[Analyze grammar]

sūryasya raśmayo yadvadūrmayaścāmbudheriva |
sarvaiśvaryaprabhāvena kamalā śrīpatestathā || 78 ||
[Analyze grammar]

nānāviśeṣalakṣmībhiḥ koṭisaṅkhyābhirāvṛtā |
kīrttistathāvidherdeva vidhinā vigrahe vibhoḥ || 79 ||
[Analyze grammar]

tannāsti yanna hi tayā vyāptaṃ sāmānyadehayā |
yasya yā ca yadā kīrtissvasāmaryyātprajāyate || 80 ||
[Analyze grammar]

sā sā vipra smṛtā sarvā viśeṣapratipattibhiḥ |
jayā jayeśvarasyaivaṃ vyāptimāvena saṃsthitā || 81 ||
[Analyze grammar]

yā kācidvidyate māyā jagatyasmin surādiṣu |
bhagavanmāyayodbhūtāṃ tāṃ viddhi paramāṃ tu vai || 82 ||
[Analyze grammar]

tadīyaṃ niṣkaḷaṃ rūpaṃ muktvā vai pāramārthikam |
ko'smiṃstattvodadhau cāsti caturdhā munisattama || 83 ||
[Analyze grammar]

bhagavacchaktibhissamyagābhiryogavibhāgataḥ |
svālokajñānasāmarthyātsākāratvamupāgatāḥ || 84 ||
[Analyze grammar]

lakṣmyādīnāṃ dhyānaprakāraḥ |
dyātavyāssādhakendreṇa yasya strīśca svasiddhaye |
ekavaktrā dvinetrāśca dvibhujāścārukuṇḍalāḥ || 85 ||
[Analyze grammar]

padmagarbhanibhāḥ kāntā mekhalādāmamaṇḍitāḥ |
śvetamālyāmbaradharā hārakeyūrabhūṣitāḥ || 86 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannāḥ pīnonnatapayodharāḥ |
prabuddhotpalavistīrṇalocanāśca smitānanāḥ || 87 ||
[Analyze grammar]

caladdvirephapaṭalatulyairyuktāstathā'lakaiḥ |
lalāṭatilakaiścitrairvivivaiḥ parimaṇḍitāḥ || 88 ||
[Analyze grammar]

āraktādhararaktāśca vaṃśamuktāphaladvijāḥ |
ardhacandralalāṭāśca ślakṣmakuñcitamūrdhajāḥ || 89 ||
[Analyze grammar]

pāśāṅkuśadharā devyaḥ sarvakāmārthasādhakāḥ |
pūrvādidigvibhāgasthāḥ kesarāreṣu nārada || 90 ||
[Analyze grammar]

vyāḥ CL |
baddhapadmāsanāścaiva devadevasya saṃmukhāḥ |
lakṣmyādimantranirūpaṇopakramaḥ |
mantrāṃstāsāṃ pravakṣyāmi pūjārthaṃ vividhānatha || 91 ||
[Analyze grammar]

yaissamārāditāḥ śaśvadabhīṣṭaṃ sādhayanti ca |
mūlamantrāddvitīyaṃ yatkevalaṃ bījanāyakam || 92 ||
[Analyze grammar]

sāmānyaṃ hṛdayaṃ hyetatsarvāsāṃ parikīrttitam |
mūrttimantracatuṣkaṃ tu krameṇāsāṃ pṛthakśṛṇu || 93 ||
[Analyze grammar]

lakṣmīmantraḥ |
praṇavaṃ coddharetpūrvaṃ hṛdbījaṃ tadanantaram |
dvirakṣare padaṃ lakṣmyai prāṅgamontaṃ niveśya ca || 94 ||
[Analyze grammar]

tataḥ paramaśabdaṃ tu tadante puruṣeśavram |
vargāntamāsvaropetaṃ vasthitāyai padaṃ nyaset || 95 ||
[Analyze grammar]

bhūyastaddhṛdayaṃ bījaṃ śrīṃ hrīṃ bījadvayaṃ tataḥ |
svāhāsamanvitaṃ vipra praṇavādyaṃ ca mantrarāṭ || 96 ||
[Analyze grammar]

mūrttimantrasametastu lakṣmyākhyo dvidaśākṣaraḥ |
kīrttimantraḥ |
hṛdbījaṃ praṇavādyaṃ tu padaṃ kīrttyai tato namaḥ || 97 ||
[Analyze grammar]

dvā A |
sadoditānandapadaṃ vigrahāyai padaṃ tvanu |
hīṃ klī svāhāsametastu prāksaṃkhyaṃ kīrtimantrarāṭ || 98 ||
[Analyze grammar]

jayāmantraḥ |
hṛdbījaṃ praṇavopetaṃ jayāyai tryakṣaraṃ namaḥ |
svarādyaṃ jitaśabdaśca dhāmā varṇadvayaṃ tataḥ || 99 ||
[Analyze grammar]

tmā. A |
vasthitāyai padaṃ kṛtvā taddhṛdbījaṃ nyasetpunaḥ |
aśeṣabhuvanādhārāvasthitaṃ ca tṛtīyakam || 100 ||
[Analyze grammar]

vyomeśapañcabindussyātsvāhā tadanu nārada |
parṇadvidaśasaṃkhyaśca jayākhyau mantra uttamaḥ || 101 ||
[Analyze grammar]

prāgbījaṃ praṇavādyaṃ ca māyāyai ca tato namaḥ |
mohātītapadaṃ cātha nāntaṃ tadanu yojayet || 102 ||
[Analyze grammar]

dvitīyasvarasaṃyuktaṃ dakāraṃ tadanantaram |
śṛtāyai tryakṣaraśśabdau māyābījaṃ tato bhavet || 103 ||
[Analyze grammar]

pradhānamanalārūḍhaṃ caturthasvarabhūṣitam |
trailokyaiśvaryadenaiva yuktaṃ svāhāntamuddharet || 104 ||
[Analyze grammar]

māyāmantraśca pūrveṣāṃ varṇasaṃkhyāsamassmṛtaḥ |
hṛdādyaṅgamantranirūpaṇam |
aṅgāni devadevasya kathayiṣyāmi tattvataḥ || 105 ||
[Analyze grammar]

sannaddhaḥ sādhako yaistu avadhyastridaśairapi |
sādhayetsarvakāryāṇi yānyāyussukhadāni ca || 106 ||
[Analyze grammar]

bhaktastadbhāvitātmā ca yadi mantrakriyāparaḥ |
hṛnmantraḥ |
anantapūrvaṃ yadbījaṃ bindubhūṣitamuddharet || 107 ||
[Analyze grammar]

namo'ntaṃ praṇavādyaṃ tu hṛnmantraṃ viddi niṣkalam |
asyaiva mūrttimantro yastaṃ te vacmi yathāsthitam || 108 ||
[Analyze grammar]

praṇavo bindusaṃbhinnassūryassomo visargadhṛk |
śuciśabdaṃ tataḥ kuryādagnirūpamathoddharet || 109 ||
[Analyze grammar]

dakāravarṇaṃ tadanu praṇavenāpyalaṅkṛtam |
hṛdayāyā namaskuryāt hṛnmantro mūrtisaṃyutaḥ || 110 ||
[Analyze grammar]

saptādaśākṣaro vipra sarvasiddhipradāyakaḥ |
śiromantraḥ |
dvitīyasvarasaṃyuktaṃ tadeva śirasi nyaset || 111 ||
[Analyze grammar]

evamuddhṛtya ca tatastasyādau praṇavaṃ nyaset |
praṇatiṃ cāvasāne tu mūrdhānaṃ viddhi niṣkalam || 112 ||
[Analyze grammar]

murttimantramatho vakṣye asyaivānucarastu yaḥ |
proddharetpadmanābhākhyaṃ kevalaṃ tādṛśaṃ tvanu || 113 ||
[Analyze grammar]

aśeṣabhuvanādhāraṃ phalaṃ tasyāvasānagam |
kālapāvakasaṃsthaṃ vai taṃ ca phāntaṃ dvijottama || 114 ||
[Analyze grammar]

athoddharetprāṇasaṃjña madanenopari sthitam |
śirase ca padaṃ paścātsvāhā śabdastadantagaḥ || 115 ||
[Analyze grammar]

trayodaśākṣaraṃ viddhi śiromantraṃ tu nārada |
śikhāmantraḥ |
praṇavaṃ prathamaṃ dadyātsūryākhyaṃ tadanantaram || 116 ||
[Analyze grammar]

viṣṇunā'laṅkṛtaṃ mūrdhnā trailokyaiśvaryadena ca |
namaścāsyāvasāne vai śi khāmantraśca niṣkalaḥ || 117 ||
[Analyze grammar]

mūrttimantramathāsyaiva vacmi sarvārthasiddhidam |
padmanābhaśca rārūḍhaṃ dakāraṃ śaṅkhamūrdhvagam || 118 ||
[Analyze grammar]

ḍhaḥ S |
kuryāttamotadehena protaṃ yatnena nārada |
kevalastālalakṣmāto rāmopeto narastataḥ || 119 ||
[Analyze grammar]

śikhāyai vauṣaḍantaśca śikhāmantro hyayaṃ smṛtaḥ |
sārdhatrayodaśārṇaśca nānāsiddhiphalapradaḥ || 120 ||
[Analyze grammar]

kavacamantraḥ |
natipraṇavamadye tu prāṇaṃ vyomavibhūṣitam |
pañcamasvarasaṃyuktaṃ kavacārṇaṃ vinirdiśet || 121 ||
[Analyze grammar]

ntaṃ A |
kṛṣṇasya mūrttimantre tu bhuktimuktyarthasiddhidam |
proddharecchaṅkarākhyaṃ tu ānandenābhyalaṅkṛtam || 122 ||
[Analyze grammar]

u Y |
varāhasthaṃ tamevātha vairājaṃ kevalaṃ tataḥ |
kevalaṃ puṇḍarīkaṃ tu kevalaṃ kālapāvakam || 123 ||
[Analyze grammar]

caturgatisamārūḍhaṃ vaikuṇṭhaṃ proddharettataḥ |
kavacāya padaṃ kuryāddhuṅkāreṇa vibhūṣitam || 124 ||
[Analyze grammar]

ubhayātmaiṣa uktastu manraḥ pañcadaśākṣaraḥ |
netramantraḥ |
namontaḥ praṇavādyaśca prāṇo vyomavibhūṣitaḥ || 125 ||
[Analyze grammar]

aukārasvarasaṃyukto netramantrastu niṣkalaḥ |
pavitramanalārūḍhaṃ kamalaṃ gopanāṅkitam || 126 ||
[Analyze grammar]

āṃ. A |
kevalaṃ śaṅkaraścānte rārūḍhaṃ paścimānanam |
ajitaścāmṛtādhārassaṃsthitaṃ proddharettataḥ || 127 ||
[Analyze grammar]

dhareśaṃ kevalaṃ dadyānnetrāya tryakṣaraṃ padam |
tadante ca vauṣaṭ kuryānnetramantro hyayaṃ smṛtaḥ || 128 ||
[Analyze grammar]

tripañcavarṇasaṃkhyastu sārddhārṇo dvija siddhidaḥ |
astramantraḥ |
namaḥ praṇavamadhyasthaḥ paramātmā hyanantaram || 129 ||
[Analyze grammar]

savisargaḥsa evāstraṃ mūrttimantrasamanvitam |
dattāvakāśasaṃjñaṃ vai māyābhūṣitavigrahamr || 130 ||
[Analyze grammar]

sra A |
pavitraṃ sragdharārūḍhaṃ tadūrdhve codanaṃ nyaset |
madanaṃ satyasaṃsthaṃ ca pavitraṃ tālalakṣmagam || 131 ||
[Analyze grammar]

damanaṃ A |
bhūyastamanalastha ca kevalaṃ ca dhruvaṃ tataḥ |
tadante cāprameyaṃ tu somākhyaṃ coddharettataḥ || 132 ||
[Analyze grammar]

stha. A |
vairājasthaṃ dvijaśreṣṭha so'pi cānalasaṃsthitaḥ |
gopanenāṅkayettaṃ vai piṇḍo'yaṃ caturakṣaraḥ || 133 ||
[Analyze grammar]

kevalaṃ ca tataḥ sūkṣmaṃ phaṭkārapadabhūṣitam |
caturdaśasvaraṃ hyastramarddhākṣaramanvitamr || 134 ||
[Analyze grammar]

pūrvaṃ caturvaktratayoktasya devasya nṛsihmādyāsyatrayamantrāḥ |
sthitā nṛsihmapūrveṣu tānvakṣyāmi samāsataḥ || 135 ||
[Analyze grammar]

sadehāśca pṛthagbhāge sāṅgāssaparivārakāḥ |
devasya vaktramātreṇa dhyeyāḥ pūjyāśca yatnataḥ || 136 ||
[Analyze grammar]

gyā CL |
viśvāpyāyayutaṃ vipra praṇavaṃ pūrvamuddharet |
ajitañcānalasthaṃ ca odanena samanvitam || 137 ||
[Analyze grammar]

candriṇañcordhvataḥ kṛtvā vyāpanastasya copari |
proddharejjanmahantāraṃ tadadhassāmapāṭhakam || 138 ||
[Analyze grammar]

kuryāccānalasaṃsthaṃ ca rurjaṃ vai tadadhaḥ punaḥ |
ūrdhve vyāpī tathā hyādai bhūdharaśca bhavetkramāt || 139 ||
[Analyze grammar]

ūrdhvasyāpi A |
piṇḍākṣaramidaṃ vipra dvitīyasya namontagam |
jvalanāyutaśabdaṃ ca dīptaye tryakṣaraṃ padam || 140 ||
[Analyze grammar]

nṛsihmāyeti ca padaṃ svāhā tadanu yojayet |
ūnaviṃśākṣaro mantro mūrtāmūrte nṛkesarī || 141 ||
[Analyze grammar]

pūjitassaṃsmṛto dhyātassañjaptaśca tato dvija |
nihanyātsāmayāndoṣāṃstathā bhūtagrahānapi || 142 ||
[Analyze grammar]

proddharetpraṇavañcādau sūryyākhyaṃ tadanantaram |
tameva lokeśagataṃ vyoma cāndrī tadūrdhvataḥ || 143 ||
[Analyze grammar]

ndraṃ A |
rephabījamathādāya gharmāṃśuṃ tadadho nyaset |
tadadho hyanalaṃ bhūyaḥ prajñādhāropari sthitamra || 144 ||
[Analyze grammar]

auṣadhātmā'sya cordhve tu cāndrī vyāpī kramādbhavet |
asya piṇḍadvayasyānte namaskāraṃ niyojayet || 145 ||
[Analyze grammar]

kapilamantraḥ |
anantabhāsāya padaṃ kapilāya tato bhavet |
svāhāsamanvitaṃ kuryānmantraṃ saptadaśākṣaram || 146 ||
[Analyze grammar]

atyugraṃ kapilaṃ nāmnā sarvadvandopaśāntidam |
prāyascittavidhau nityaṃ japtavyassiddhahetukaḥ || 147 ||
[Analyze grammar]

varāhamantraḥ |
tathā'pavargaprāptyarthamacireṇa tu nārada |
prāgoṅkāramathādāya govindākhyamathoddharet || 148 ||
[Analyze grammar]

puruṣeśvaramasyātha otadehaṃ tadūrdhvagam |
tryailokyaiśvaryadopetaṃ ṭakārastasya copari || 149 ||
[Analyze grammar]

amṛtākhyaṃ varāhasthamūkāraṃ tadadho dvija |
okārāntaṃ tadūrdhve tu tryailokyaiśvaryadaṃ tataḥ || 150 ||
[Analyze grammar]

viśvāpyāyasamāyuktamasyānte vinyasennamaḥ |
kṛṣṇavarṇadvayaṃ dadyātpiṅgalāya padaṃ tataḥ || 151 ||
[Analyze grammar]

varāhāya padaṃ svāhā mantrassaptadaśākṣaraḥ |
śāntiśrīpuṣṭimārogyaṃ kuryādāpyāyanaṃ smṛtam || 152 ||
[Analyze grammar]

goptavyaścaiva japtavyo vārāho bhuktimuktidaḥ |
atha kaustubhādimantraḥ |
kaustubhādyaṅkuśāntāṃśca mantrānsarvānyathā śṛṇu || 153 ||
[Analyze grammar]

yeṣāmanantavibhavaḥ śaśvadārādhanādbhavet |
kaustubhamantraḥ |
kaustubho vyomasaṃbhinnaḥ paramātmā tato dvija || 154 ||
[Analyze grammar]

ūrdhvādho'nalasaṃbhinnaṃ kuryāttadanu nārada |
akāreṇāṅkitaṃ taṃ vai taṃ tamūrjena kārayet || 155 ||
[Analyze grammar]

tato vyomānvito nemī namaskṛtiranantaram |
prabhātmane padaṃ dadyātkaustubhāya padaṃ tataḥ || 156 ||
[Analyze grammar]

svāhānvitassapraṇavaḥ kaustubhasya prakīrttitaḥ |
ṣoḍaśārṇo mahāmantro nāsti tadyanna sādhayet || 157 ||
[Analyze grammar]

mālāmantraḥ |
proddharetpraṇavānte tu dhareśaṃ tadadho nyaset |
tṛptisaṃjñaṃ ca tasyādho varuṇaṃ viniveśpa ca || 158 ||
[Analyze grammar]

māyāvyomānvitaḥ piṇḍo namaskārasamanvitaḥ |
sthalavarṇadvayaṃ dadyājjalodbhūtapadaṃ tataḥ || 159 ||
[Analyze grammar]

bhūṣite vanamāle svāhā sametaṃ padaṃ tataḥ |
ekānaviṃśavarṇastu mālāmantra udāhṛtaḥ || 160 ||
[Analyze grammar]

abhīṣṭasiddhido vipra nityamārādhakasya ca |
padmamantraḥ |
praṇavasyāvasāne tu vāmanākhyaṃ niyojayet || 161 ||
[Analyze grammar]

somākyaṃ tadadho yojya uddāmopari saṃsthitaḥ |
tryailokyaiśvaryadopetaḥ piṇḍo natisamanvitaḥ || 162 ||
[Analyze grammar]

śrīnivāsapadaṃ dadyātpadmāya tadanantaram |
svāhānvitastu padmasya mantraḥ syāttridaśākṣaraḥ || 163 ||
[Analyze grammar]

prayacchatyatulāṃ bhūtiṃ bhaktānāmakṣayāṃ dvija |
śaṃkhamantraḥ |
praṇavaṃ pūrvamādāya paramātmānamuddharet || 164 ||
[Analyze grammar]

bhedayedbhuvanāntena tryailokyaiśvaryadena tu |
namaskāraṃ kramaṃ kuryādetadevākṣaraṃ tridhā || 165 ||
[Analyze grammar]

mahāśaṅkhāya ca svāhā śaṅkhākhyastridaśākṣaraḥ |
mantraśthubhataraḥ prokto dhiyaṃ vidyāṃ prayacchati || 166 ||
[Analyze grammar]

cakramantraḥ |
śāśvataḥ praṇavānte tu rārūḍhassiddhikṛdyutaḥ |
tādṛśaścāpi kamalaḥ praphullanayanastataḥ || 167 ||
[Analyze grammar]

sṛṣṭi CL |
kevalassyāttadante tu hlādassvaravivarjitaḥ |
paramātmānamuddhṛtya aṅkuśādyena saṃyutam || 168 ||
[Analyze grammar]

aurvāntenāṅkitaṃ mūrdhnā tadanteyojayennamaḥ |
phaṭkāratritayaṃ paścādviṣṇucakrāya vai padam || 169 ||
[Analyze grammar]

svāhārṇadvitayaṃ cānte cākraṃ saptadaśākṣaram |
ardhākṣaracatuṣkena yuktaṃ sarvamidaṃ jagat || 170 ||
[Analyze grammar]

gadāmantraḥ |
uddharetpraṇavaṃ tvādau tadante ca gadādharam |
pradhānoparisaṃsthaṃ ca tadadhaḥ puruṣeśvaram || 171 ||
[Analyze grammar]

jagadyoniyutaṃ mūrdhnā vyomeśamupari nyaset |
tato jakāramādāya viṣṭaropari saṃsthitam || 172 ||
[Analyze grammar]

visargādyena saṃbhinnaṃ namaskāravibhūṣitam |
sahasrāśrigade svāhā gadākhyastridaśākṣaraḥ || 173 ||
[Analyze grammar]

śriṃ A |
abhīṣṭado mahāmantro vighnajālakṣayaṃkaraḥ |
garuḍamantraḥ |
praṇavaṃ pūrvamādāya ananteśamataḥ param || 174 ||
[Analyze grammar]

ūrdhvā'dhonalasaṃbhinnaṃ satyādyaṃ tadadho nyaset |
tryailaukyaiśvaryadā dānatrailokyaiśvaryadena ca || 175 ||
[Analyze grammar]

śirasā bhūṣitaṃ kuryādvedātmānamathoddharet |
so'pyananteśavatkāryassvaravyañjanabhūṣitaḥ || 176 ||
[Analyze grammar]

sṛṣṭikṛtsahitaṃ bhūyaḥ kūṭaṃ dadyānnamontagam |
padañcānte'nantagate svāhāntaṃ garuḍāya ca || 177 ||
[Analyze grammar]

saptadaśākṣaro mantraḥ kīrttito garuḍasya ca |
yasya saṃsmaraṇātsamyaksamastāpallayaṃ vrajet || 178 ||
[Analyze grammar]

pāśamantraḥ |
ādāyādau tu vaikuṇṭhaṃ tasyārūḍhaṃ ca raṃ nyaset |
vyomānandasametaṃ ca kaḍhḍhakaḍhḍhapadaṃ tataḥ || 179 ||
[Analyze grammar]

dhārādharadvayopetaṃ varapāśāya vai padam |
svāhā caiva tu tasyānte kuryāt saptadaśākṣaraḥ || 180 ||
[Analyze grammar]

pañcadaśā C. L |
sa tārako hyayaṃ mantraḥ pāśākhyaḥ kṣiprasiddhikṛt |
aṅkuśamantraḥ |
praṇavānte tataḥ kuryādvirāṭsaṃjñaṃ tadūrghvataḥ || 181 ||
[Analyze grammar]

vyomaviprānalopetaṃ kamalaṃ tadanantaramr |
ṛtadhāmoparisthaṃ ca vyoma tasyopari nyaset || 182 ||
[Analyze grammar]

padaṃ niśitaghoṇāya aṅkuśāya padaṃ tataḥ |
svāhānvitastripañcārṇo mantrarāḍaṅkuśasya ca || 183 ||
[Analyze grammar]

ko A |
śīghrakarmakaraḥ prokto nityamicchāntalakṣaṇaḥ |
upāṅgapañcakanirūpaṇārambhaḥ |
upāṅgapañcakaṃ cātha satyādīnāṃ hi vācakamra || 184 ||
[Analyze grammar]

vicchā Y |
brahmasvarūpamamalaṃ vyāpakaṃ sarvasiddhidam |
samyakśṛṇuṣva devarṣe sarahasyaṃ vadāmi te || 185 ||
[Analyze grammar]

yadvinyāsātsādhakasya siddho vai yatra kutracit |
phalado mantramūrtissyādacirāttanmayasya ca || 186 ||
[Analyze grammar]

syāddeveśasamo mantrī tannyāsādvyāptibhāvanāt |
yāgāhutasya mantrasya śaktyaṅgādyāvṛtasya ca || 187 ||
[Analyze grammar]

samyaṅnirodhasiddhrthaṃ yojanīyaṃ sadaiva hi |
tathātmanaḥ kṛte nyāse nyaste copāṅgapañcake || 188 ||
[Analyze grammar]

śaśvatsyāccittavṛttīnāṃ vikṣiptānāṃ ca saṃyamaḥ |
satyādyupāṅgapañcakabījamantraḥ |
turyātītātmasaṃjño yo vargaḥ pañcārṇabhūṣitaḥ || 189 ||
[Analyze grammar]

vilomena suparṇādyaṃ sthāpayitvā niyojya ca |
ādyaṃ vai bhūdharākhyena ūrjasaṃjñena cāparam || 190 ||
[Analyze grammar]

lokeśena tṛtīyaṃ tu turyaṃ sākṣācca viṣṇunā |
pañcamaṃ tvādidevena vyāpī sarvatra mūrdhani || 191 ||
[Analyze grammar]

samastena dvijoṅkāre ekaikaṃ madhyataḥ kṣipet |
pañcakaṃ pañcasaṃjñasya bījabhūtamidaṃ smṛtam || 192 ||
[Analyze grammar]

saṃsthitaṃ tu paratvena etasmātprabhavanti te |
saukṣmyena vyāpakatvena dhātṛtvena tu nārada || 193 ||
[Analyze grammar]

śa CL |
ekaikasminsamūhena pañcaite saṃvyavasthitāḥ |
praśāntahutabhugrūpāḥ paramantrasahoditāḥ || 194 ||
[Analyze grammar]

ādidevasya vai viṣṇoḥ satyākhyasya mahātmanaḥ |
mahāvibhavasaṃjñasya prathamo mantrarāṭ smṛtaḥ || 195 ||
[Analyze grammar]

vāsudevasya ca vibhordvitīyaḥ parikīrtitaḥ |
saṅkarṣaṇasya ca tato bījamuktaṃ tṛtīyakam || 196 ||
[Analyze grammar]

caturthaṃ vipraśārdūla pradyumnasya mahātmanaḥ |
upāṅgaṃ pañcamaṃ viddhi aniruddhātmano vibhoḥ || 197 ||
[Analyze grammar]

satyādyamaniruddhāntaṃ pavitraṃ mantrapañcakam |
upāṅgasaṃjñaṃ yo vetti sa satyaṃ vetti nānyathā || 198 ||
[Analyze grammar]

iti sūkṣmasvarūpasya vibhormantravarasya ca |
tryakṣarasya dvibījādyaṃ vyāpakasyāmalasya ca || 199 ||
[Analyze grammar]

mūrttimantrāditaḥ prokto mantrasaṃjño yathākramam |
abhīpsitapradassamyagbhaktānāṃ bhāvitātmanām || 200 ||
[Analyze grammar]

atrāsakto bhava mune yajaitatpūjayasva ca |
vidhinā śāstradṛṣṭena vāñchitaṃ yatprayachati || 201 ||
[Analyze grammar]

nārada |
mūlamantrapūrvāvayavabhūtaniṣkalāṃśasya paramantratvopapādanam |
sthūlasūkṣmavibhāgena eṣa mantraḥ paro mayā |
jñātaḥ parasvarūpeṇa na jñātaḥ parameśvara || 202 ||
[Analyze grammar]

purā'syaiva parā mūrtirmāntrī saṃsūcitā tvayā |
samācakṣva samāsena yadi sānugraho'si me || 203 ||
[Analyze grammar]

mantrasya parasvarūpanirūpaṇam |
śrībhagavān |
mūrtimantraṃ vinā vipra yo mantraḥ prāgudīritaḥ |
prabhavādyo visargāntassudhāsandohavigrahaḥ || 204 ||
[Analyze grammar]

sarvadevamayaśthuddhassarvādhvātmā paraḥ prabhuḥ |
samastaśaktidehastu bhārūpassūkṣmarūpadhṛt || 205 ||
[Analyze grammar]

saṃsārārṇavamagnānāmicchayā sthūlatāṃ gataḥ |
adhiṣṭhitassa vibhunā pareṇālokarūpiṇā || 206 ||
[Analyze grammar]

susūkṣmeṇāvigraheṇa sadālokarasātmanā |
aṇīyāṃsamaṇorviddhi mantraśaktiḥ parā hi sā || 207 ||
[Analyze grammar]

upādhirahitaṃ śuddhaṃ matsāmīpyaphalapradam |
taccharīraṃ hi me mantraṃ paraṃ paraphalapradam || 208 ||
[Analyze grammar]

parasūkṣmasthūlarūpeṇa satāṃ mantrāṇāṃ saṃvinmayāt sarvataḥ paratarātprādurbhāvanirūpaṇam |
nirvikāraśarīraṃ ca yāgākhyaṃ paramaṃ smṛtam |
turyātparaṃ padādasmāt jñeyākhyaṃ paramaṃ mama || 209 ||
[Analyze grammar]

grāhyagrāhakanirmuktaṃ saṃvidānandalakṣaṇam |
tanmayāstaṃ prapaśyanti viśuddhenāntarātmanā || 210 ||
[Analyze grammar]

yataḥ paraḥ prabhavati bhāḥśabdākhyasca mantrarāṭ |
yatra saptapadārthaṃ tu vijñātaṃ vyaktimeti ca || 211 ||
[Analyze grammar]

śaktyā CL |
yatra vai varṇarūpeṇa sarve lokāḥ pratiṣṭhitāḥ |
pradhānakāraṇānāṃ yaddvābyāṃ yatparatassthitam || 212 ||
[Analyze grammar]

vyāpakamantranirūpaṇam |
mantrotpattikrameṇaiva yādṛksaṃsthaṃ tathā śṛṇu |
anukrameṇa saṃyojya sṛṣṭinyāyena nārada || 213 ||
[Analyze grammar]

saptakañcaiva varṇānāṃ saṃvibhaktivibhāvitam |
sūryasomāgnirūpaṃ tu pradhānapuruṣeśvaram || 214 ||
[Analyze grammar]

aśeṣabhuvanādhāraṃ tryailokyaiśvaryadāyakam |
eṣa varṇamayaḥ piṇḍaḥ paro me mantravigrahaḥ || 215 ||
[Analyze grammar]

bhāvagrāhyamanaupamyamaprakāśyamidaṃ mune |
prakāśito mayā te'dya jīvabhūto hi mantrarāṭ || 216 ||
[Analyze grammar]

samastamantracakrasya sāmarthyajanako hi yaḥ |
mantreṇa tena vidhinā otaprotavyavasthayā || 217 ||
[Analyze grammar]

adhiṣṭhito'pi bījo vai nirmalasphaṭiko yathā |
nirmalenāmbareṇaiva dṛśyādṛśyena vai tathā || 218 ||
[Analyze grammar]

vyāptāstenāpare mantrāstathaiva paribhāvitāḥ |
nārada |
avikārasya vyāpakasya parasya brahmaṇo mantradehatvānupapattyāśaṅkāpariharaṇam |
mantra sṛṣṭikrameṇaiva yathāvannoditastvayā || 219 ||
[Analyze grammar]

tamādiśaṃsva yenādya kṛtakṛtyo bhavāmyaham |
yo'vikāraḥ paraśśuddhassthitassaṃvedanātpare || 220 ||
[Analyze grammar]

sa kathaṃ vyāpakaṃ brahma mantramūrttitvamāgataḥ |
mantrasṛṣṭikamavivecanam |
śrībhagavān |
tasyaikāṃ paramāṃ śaktiṃ viddhi taddharmacāriṇīmr || 221 ||
[Analyze grammar]

yayopacaryate vipra sṛṣṭikṛtparameśvaraḥ |
bṛhmito yadbṛhatvena nityānandoditastathā || 222 ||
[Analyze grammar]

sarvadā nityaśuddho yastasyaitannopapadyate |
śaktyātmakassa bhagavānsarvaśaktyupabṛṃhitaḥ || 223 ||
[Analyze grammar]

agnīṣomātmaketaṃ me tulyakālaṃ hi mūrcchati |
prakāśastu bhavetsūrya āhlādassoma ucyate || 224 ||
[Analyze grammar]

dvayorantargatā saṃvittābhyāmastodayāvapi |
pumānsa eva cinmūrttiragnīṣomamayo dvija || 225 ||
[Analyze grammar]

yadagnirūpaṃ traiguṇyaṃ taṃcca vidyāmayaṃ tu vai |
cidātmā śalabho yadvattamadhiṣṭhāya tiṣṭhati || 226 ||
[Analyze grammar]

tataḥ pradhānikīṃ bhūmiṃ tatrastho gamayetprabhuḥ |
puruṣeśvaratāṃ yāti kṣmātattve'dhiṣṭhite sati || 227 ||
[Analyze grammar]

mameti vāsanāviddhastejasā paripūrayet |
tattvabṛndaṃ ca sakalaṃ trailokyaiśvaryatāṃ vrajet || 228 ||
[Analyze grammar]

taijasādabhimānāttu tatastasmānnivartate |
svāṃ sthitiṃ samavāpnoti parāvasthāsthitiṃ punaḥ || 229 ||
[Analyze grammar]

gamayetsthūlarūpaṃ vā sūkṣmaṃ vā śaktiveṣṭitam |
dvayametatsamāśritya lokānugrahakṛdbhavet || 230 ||
[Analyze grammar]

saṃprayacchati mokṣaṃ ca bhogaṃ rājyādikaṃ tu vā |
yattasmāttadupāsyo vai sthūlasūkṣmobhayātmakaḥ || 231 ||
[Analyze grammar]

sthūlasūkṣmobhayātmakasya tryakṣarasya paramantrasya prabhāvavarṇanam |
tryakṣaraḥ paramo mantrastena saṃdīkṣayetkramāt |
bhavābdhipatitānbhaktānapareṇa tu karhicit || 232 ||
[Analyze grammar]

dīkṣitaḥ pāśamukto vai tyaktasarvaparigrahaḥ |
piṇḍapātābhilāṣī vā yogaikagatamānasaḥ || 233 ||
[Analyze grammar]

bhaktaḥ paro yojanīyassarvo nirvāṇabhāgatha |
tatsthaḥ paraṃ padaṃ yāti sthūlasūkṣmobhayena tat || 234 ||
[Analyze grammar]

vyaktimetyacirādvipra bhavināṃ bhāvitātmanāmr |
upalabdho tu satyāṃ vai saṃyuktaṃ caiva viṣṇunā || 235 ||
[Analyze grammar]

japamānastu yo dhyāyetpañcasthānavinirgatam |
sṛṣṭikrameṇa tasyāśu sidhyate manasepsitam || 236 ||
[Analyze grammar]

vigrahāduditaṃ vā'tha vyāptisattāsamanvitamr |
yatpadādavatīrṇaṃ ca tadākramya punarbahiḥ || 237 ||
[Analyze grammar]

vartate vigrahaṃ tyaktvā saṃsmṛto mokṣamṛcchati |
daśyādvāyorgatipathādvyāpārācca krameṇa tu || 238 ||
[Analyze grammar]

saṃhṛtya hṛdayātsarvaṃ sthānānyūrdhve tathaiva ca |
tatsevāmṛtasaṃbhinnānnityābhyāsācca nārada || 239 ||
[Analyze grammar]

d |
syātsthiratvaṃ śarīrasya bhogamokṣabalaṃ tathā |
tasmādasya sadā pūjā dhyānajapyamayī bhavet || 240 ||
[Analyze grammar]

nopacāramayī kāryo puṣpadhūpādikairbahiḥ |
yatassakaladehasya pūjanaṃ vihitaṃ mune || 241 ||
[Analyze grammar]

bhāvanā niṣkaḷākhyasya naitadasti dvayojjhite |
yadasyāvikṛtaṃ rūpaṃ tadanena tvadhiṣṭhitam || 242 ||
[Analyze grammar]

bhāvyodayena yogena so'sya vai janako yataḥ |
asmātsiṃhmādivaccānyadevameva vibhāvayet || 243 ||
[Analyze grammar]

pṛthagyāge samaste vā nirvighnaphalasiddhaye |
brahmaprāttau tathā bhoge dīkṣādye karmasaṃgrahe || 244 ||
[Analyze grammar]

etadīyaṃ hi sāmarthyaṃ mantrasya tryakṣarasya tu |
boddhavyassa tridhaivātmā guṇatrayamayastathā || 245 ||
[Analyze grammar]

sadā vipra trilokātmā trivedātmā sa ucyate |
tretāgniṃ taṃ vijānīyātkarma vāṅmanase asau || 246 ||
[Analyze grammar]

manobuddhirahaṅkāro buddhikarmākṣabhūtavān |
somasūryāgnirūpeṇa tridhā so'pi trayo'kṣaraḥ || 247 ||
[Analyze grammar]

tryakṣaraḥ A |
prakṛtiḥ puruṣaścaiva tṛtīyaśceśvaraśca saḥ |
sa ca nāḍītrayaṃ dehe sthānatrayasamanvitam || 248 ||
[Analyze grammar]

evamevāsya mantrasya vaiśvarūpyaṃ ca nārada |
vyāpakatvaṃ ca yo vetti tatsatyaṃ vetti nānyathā || 249 ||
[Analyze grammar]

iti mantragaṇo mukhyassarvopaplavaśāntikṛt |
prakāśito yathā tathyaṃ nākhyeyo yasya kasyacit || 250 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 6

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: