Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

nārada |
brahmābhinnaṃ vibho jñānaṃ śrotumicchāmi tattvataḥ |
yena samprāpyate jñeyamantaḥkaraṇasaṃsthitam || 1 ||
[Analyze grammar]

jñānasya yogābhyāsaikalabhyatvam |
śrībhagavān |
sarvopādhivinirmuktaṃ jñānamekāntanirmalam |
utpadyate hi yuktasya yogābhyāsātkrameṇa tat || 2 ||
[Analyze grammar]

te'bhi A |
tena tatprāpyate vipra anyathā durlabhaṃ bhavet |
nārada |
kathamevaṃvidhaṃ jñānamutpadyeta jagatprabho || 3 ||
[Analyze grammar]

yatassyājjñeyasamatā etadvistarato vada |
bhagavacchaktisāmarthyādguṇasāmyāpattyā svātmasvarūpajijñāsotpattiḥ |
śrībhagavān |
saṃsārapādapasthānāṃ phalānāṃ caiva nārada || 4 ||
[Analyze grammar]

pavkakarmarasānāṃ ca bhrāntānāṃ bhavasāgare |
bhagavacchaktisāmarthyādguṇasāmyaṃ bhavetkṣaṇāt || 5 ||
[Analyze grammar]

tatsāmyātkarmasamatā jāyate samanantaram |
tatsamatvādvicārastu pravartetātmalābhadaḥ || 6 ||
[Analyze grammar]

ko'haṃ kimātmakaścaiva kimidaṃ duḥkhapañjaram |
yatrāhamasamāśvastassaṃsthitassarvadaiva hi || 7 ||
[Analyze grammar]

iti mattvā tato yāti niṣpannasya gurorgṛham |
vividiṣayopasannasya śiṣyasyādhikārānuguṇamupāye niyojyatvam |
jñātvā tasyāturatvaṃ ca sarvajño gurumūrtigaḥ || 8 ||
[Analyze grammar]

bhāti vyāpṛtikaṃ bṛdhvā taṃ tathā viniyojayet |
sopalabdhe tu nirbīje svasāmarthyātpare pade || 9 ||
[Analyze grammar]

nirvāṇe tu nirātaṅke sānande cinmaye tu vā |
māntre'dhikriyam vā'pi bhogamokṣapradakṣame || 10 ||
[Analyze grammar]

svādhikārānuguṇaṃ mantrārādhane pravṛttasya jñānodayaprakāraḥ |
mantrārādhanasaktastu tatsiddhīnāmalolupaḥ |
bhaktastaddhyānaniṣṭhaśca tatkriyāparamo mahān || 11 ||
[Analyze grammar]

tadādyabhimukhākāṃkṣī brahmacaryavrate sthitaḥ |
bhavaṃ bhāvayate samyak duḥkhaśokapradaṃ mahat || 12 ||
[Analyze grammar]

anityamadhruvaṃ kaṣṭaṃ jarāmaraṇasaṅkulam |
dvandayogabhayākrāntamaparyāptamanaśvaram || 13 ||
[Analyze grammar]

sadaitaccintanācchaśvattathā mantrādyanugrahāt |
niyamāccāpi śārīrātparaṃ vairāgyamāvahet || 14 ||
[Analyze grammar]

vairāgyācca tato vipra viṣayaiḥ kaluṣīkṛtam |
śaratkāle jalaṃ yadvaccittameti prasannatām || 15 ||
[Analyze grammar]

prasannasthiratāṃ yāti nistaraṅga ivodadhiḥ |
nivātācaladīpābhamacalaṃ bodhasammukham || 16 ||
[Analyze grammar]

yattaccittamivā pannaḥ pumāṃścaitanyalakṣaṇaḥ |
saṃbodhaṃ ca tadāpnoti tajjñānaṃ paramaṃ smṛtam || 17 ||
[Analyze grammar]

saiva ciddhṛdayākāśe hyudetyādityavatkramāt |
tenādhigamyate jñeyaṃ yadvatsūryodayājjagat || 18 ||
[Analyze grammar]

sambodho jñeyaniṣṭhā sā tadā'yāti śanaiśśanaiḥ |
tadā samarasatvaṃ hi saha tenaiva tasya hi || 19 ||
[Analyze grammar]

jñeyajñaptikaraṃ jñānaṃ kramopetaṃ ca nārada |
nirvāṇadamasaṅkīrṇamidaṃ te saṃprakāśitam || 20 ||
[Analyze grammar]

yuktitastadabhinnaṃ ca bhedavatpratibhāti yat |
tathā'pīdaṃ svabhāvena viddhi nātaḥ paraṃ tu vai || 21 ||
[Analyze grammar]

vidyate brahmaśārdūla kiṃ vā tatra pravartate |
yathedaṃ te mayā vipra svālokaṃ prakaṭīkṛtam || 22 ||
[Analyze grammar]

anubhūtaṃ na bhūyastvaṃ mayā vastuṃ hi śakṣyase |
brahmamo duravabodhatvam |
avācye vartate kutra vāg vai saṃvedanaṃ vinā || 23 ||
[Analyze grammar]

kyate C. L |
ṣaṇṇāṃ yadvadrasānāṃ ca svādutvaṃ nānubhūyate |
prākṛtaiḥ saraṇaistadvannābhivyaktiṃ bahirvrajet || 24 ||
[Analyze grammar]

ktaṃ C. L |
kevalaṃ hyupamānena tatpratyakṣaṃ prakāśyate |
pravartanārthaṃ mandānāṃ nāmandānāṃ tu vai punaḥ || 25 ||
[Analyze grammar]

yogī samarasatvena vedaya tvaṃ vicārataḥ |
tasmāttvameva viprendra anubhūtaṃ sthirīkuru || 26 ||
[Analyze grammar]

samatvametat A |
layameṣyasi yenātra nijānande hyanūpame |
bhūtānandasvarūpeṇa tyaktvā samyakparigraham || 27 ||
[Analyze grammar]

nirā A |
niveditaṃ mayā yatte tattdvācyaṃ na jātu vai |
tvayā yadanubhūtaṃ ca tadānīṃ mayi manyase || 28 ||
[Analyze grammar]

sarvopamānarahitaṃ vāgatītaṃ svavedanam |
astīti paramaṃ vastu nirālambamatīndriyam || 29 ||
[Analyze grammar]

ātmanyānandasaṃsthasya vyajyate karaṇairvinā |
karaṇāḥ prākṛtāssarve cittajāśca viśeṣataḥ || 30 ||
[Analyze grammar]

mantrasamāghyormantrasya sukaropāyatvam |
upāyamatra mantraughāssamantrāste ca siddhidāḥ |
tasmānmudrādikaraṇā bhāvajāśca samādhayaḥ || 31 ||
[Analyze grammar]

kriyopetāstathā mantrāḥ sarve sadvastusādhakāḥ |
vighnāyutasahasraṃ tu parotsāhasamanvitam || 32 ||
[Analyze grammar]

vācakāḥ C. || 1. ||
[Analyze grammar]

praharantyaniśaṃ tacca sarva bhimukhasya ca |
mantrapūrvaṃ hi yatkiñcitsthūlaṃ brahmavyapekṣayā || 33 ||
[Analyze grammar]

vighnajālasya sarvasya vīryadhvaṃsakaraṃ smṛtam |
yathāgnerdāhasāmarthyamudakena nipātyate || 34 ||
[Analyze grammar]

māyārūpastu vighnaugho mantrādyairupahanyate |
nikaṭasthā yathā rājñastvanyeṣāṃ sādhayanti ca || 35 ||
[Analyze grammar]

siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ param |
jñātvaivaṃ sarvadā vipra ya āste matparāyaṇaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 5

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: