Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

vrūhi prādhānikaṃ saṃrga sthūlasyāsya hi yaḥ paraḥ || 1 ||
[Analyze grammar]

śrībhagavān |
pradhānalakṣaṇam |
anādimajamavyaktaṃ guṇatrayamayaṃ dvija |
viddhi pradīpasthānīyaṃ bhinnamekātmalakṣaṇam || 2 ||
[Analyze grammar]

| | 2 ||
[Analyze grammar]

vibhaktaṃ ca tadutpannaṃ kramātsattvaṃ rajastamaḥ |
guṇatrayasamūhāddhi dharmajñānādilakṣaṇā || 3 ||
[Analyze grammar]

ṇāt A |
buddhirbuddhimatāṃ śreṣṭha ahaṅkārastrayātmakaḥ |
prakāśātmā vikṛtyātmā bhūtātmā'tha tṛtīyakaḥ || 4 ||
[Analyze grammar]

jñānātmā S |
taijasāt samanaścaiva jātaṃ budhyakṣapañcakam |
śrotre tvakcakṣuṣī jihvā ghrāṇaṃ caiva krameṇa tu || 5 ||
[Analyze grammar]

asṛjacca vikṛtyātmā karaṇānāṃ ca pañcakam |
tacca vākpāṇipādākhyaṃ pāyūpastheti ca smṛtam || 6 ||
[Analyze grammar]

bhūtātmā bhūtayonīnāṃ sraṣṭā viddhi sadaiva hi |
śabdasparśau yathā rūparasagandhābhidhāyinaḥ || 7 ||
[Analyze grammar]

tejo bhūtāni jātāni khavāyvagnyudakāni ca |
pṛthivyantāni pañcaiva ekavṛddhiguṇāni ca || 8 ||
[Analyze grammar]

eṣa prādhānikassargaḥ prakṛtyā tu jaḍātmakaḥ |
nārada |
jaḍātmakaṃ pradhānaṃ ca tadudbhūtistadātmikā || 9 || 3 ||
[Analyze grammar]

tmanā A |
parasparajaḍānāṃ ca kīdṛśaṃ vada me prabho |
utpādyotpādakatvaṃ hi atra me saṃśayo mahān || 10 ||
[Analyze grammar]

| | 4 ||
[Analyze grammar]

śrībhagavān |
bījaṃ hyacetanaṃ yadvattathā vrīhikaṇo dvija |
anyeṣūtpādakaṃ dṛṣṭaṃ tattvaṃ tattve tathaiva ca || 11 ||
[Analyze grammar]

guṇasāmyasvarūpasya rāgāderāspadasya ca |
santāna eko hyekasya cetanācetanasya ca || 12 ||
[Analyze grammar]

nārada |
acetanamidaṃ nātha kathaṃ syāccetanaṃ punaḥ |
etadvuṇāspadaṃ tattvaṃ yaccaikaṃ naikadhā sthitam || 13 ||
[Analyze grammar]

| | 5 ||
[Analyze grammar]

śrībhagavān |
cidrūpamātmatattvaṃ yadabhinnaṃ brahmaṇi sthitam |
tenaitacchuritaṃ bāti aciccinmayavaddvija || 14 ||
[Analyze grammar]

yathā'yaskāntamaṇinā lohasyādhiṣṭhitaṃ tu vai |
dṛśyate valamānaṃ tu tadvadeva mayoditam || 15 ||
[Analyze grammar]

pala A |
nārada |
cinmayasya jaḍasyāsya sambandhe heturucyate |
viruddhetaddeveśa vedmi chāyātapaṃ yathā || 16 ||
[Analyze grammar]

| | 6 ||
[Analyze grammar]

śrībhagavān |
anādivāsanāyukto jīvo'yaṃ vai cidātmakaḥ |
tadvāsanāpanodārthaṃ parasmādbrahmaṇo dvija || 17 ||
[Analyze grammar]

taddharmadharmiṇī sūkṣmā udetyekāntarūpiṇī |
śuddhāśuddhātmikā śuddhā paramānandarūpiṇī || 18 ||
[Analyze grammar]

śudasargakrameṇaitya ādyātmyātmani tiṣṭhati |
karuṇodadhirupeṇa bhavinā mokṣadakṣame || 19 ||
[Analyze grammar]

adhyātmātmani A |
sa hi saṅkalpayāmāsa mokṣo hyasyāstu karmiṇaḥ |
tato viśvātmaśaktissā tadicchānuvidhāyinī || 20 ||
[Analyze grammar]

pratyakcetanamāśritya tatkṣaṇādavatiṣṭhate |
mantraśaktirivādṛśyā tayā samvodhito dvija || 21 ||
[Analyze grammar]

tviṣā'krāntasvarūpaśca pratyagātmā cidātmakaḥ |
brahmaṇyekātmatāṃ yāti karmavarge kṣayaṃ gate || 22 ||
[Analyze grammar]

dharme A |
tasmādvai karmaṇāṃ nāśo hyabhuktānāṃ na tasya vai |
na tvādhāraṃ vinā teṣāmabhivyaktirbhavedataḥ || 23 ||
[Analyze grammar]

tu A |
tatsthā brahmakalā sā vai tatrātmānaṃ niyojayet |
māyāmaye dvijādhāre guṇādhāre tate jaḍe || 24 ||
[Analyze grammar]

tato A |
śaktyā saṃyojito hyātmā vettyātmīyāśca vāsanāḥ |
śubhāśubhasvarūpāśca māyādhāre sthitāssadā || 25 ||
[Analyze grammar]

yadā'luptaviveko vai asakto vāsanāphalam |
bhuṅkte cāśu sa bandhebhyo mukto yāti kramātparam || 26 ||
[Analyze grammar]

nirviveko'tha rajyeta māyābhoge dyuṇātmake |
savāsano vāsanābhiravikāraśca badhyate || 27 ||
[Analyze grammar]

layodayau tathā'pnoti sa viśrāntaḥ punaḥ punaḥ |
cetanācetanābhyāṃ tu samvandhasya prayojanam || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 3

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: