Hitopadesha [sanskrit]

8,857 words

The Sanskrit edition of the Hitopadesha referencing the English translation and grammatical analysis. Written by Narayana in the 8th century, the Hitopadesha represents a collection of short stories involving human and animal characters, instructing the reader on basic ancient Indian moral values and ethical conduct. Alternative titles: हितोपदेशः, Hitopadeśa, Hitopadesa.

Introduction

siddhiḥ sādhye satām astu prasādāt tasya dhūrjaṭeḥ |
jāhnavī-phena-lekheva yan-mūrdhni śaśinaḥ kalā || 1 ||
[Analyze grammar]

śruto hitopadeśo 'yaṃ pāṭavaṃ saṃskṛtoktiṣu |
vācāṃ sarvatra vaicitryaṃ nīti-vidyāṃ dadāti ca || 2 ||
[Analyze grammar]

ajarāmaravat prājño vidyāmarthaṃ ca cintayet |
gṛhīta iva keśeṣu mṛtyunā dharmamācaret || 3 ||
[Analyze grammar]

sarva-dravyeṣu vidyaiva dravyam āhur anuttamam |
ahāryatvād anarghatvād akṣayatvāc ca sarvadā || 4 ||
[Analyze grammar]

saṃyojayati vidyaiva nīcagāpi naraṃ sarit |
samudram iva durgharṣaṃ nṛpaṃ bhāgyam ataḥ param || 5 ||
[Analyze grammar]

vidyā dadāti vinayaṃ vinayād yāti pātratām |
pātratvāt dhanam āpnoti dhanād dharmaṃ tataḥ sukham || 6 ||
[Analyze grammar]

vidyā śastraṃ ca śāstraṃ ca dve vidye pratipattaye |
ādyā hāsyaya vṛddhatve dvitīyādriyate sadā || 7 ||
[Analyze grammar]

yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet |
kathā-cchalena bālānāṃ nītis tad iha kathyate || 8 ||
[Analyze grammar]

mitra-lābhaḥ suhṛd-bhedo vigrahaḥ sandhir eva ca |
pañca-tantrāt tathānyasmād granthād ākṛṣya likhyate || 9 ||
[Analyze grammar]

aneka-saṃśayocchedi parokṣārthasya darśakam |
sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ || 10 ||
[Analyze grammar]

yauvanaṃ dhana-sampattiḥ prabhutvam avivekitā |
ekaikam apy anarthāya kim u yatra catuṣṭayam || 11 ||
[Analyze grammar]

ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ |
kāṇena cakṣuṣā kiṃ vā cakṣuḥ pīḍaiva kevalam || 12 ||
[Analyze grammar]

ajāta-mṛta-mūrkhāṇāṃ varam ādyau na cāntimaḥ |
sakṛd duḥkha-karāv ādyāv antimas tu pade pade || 13 ||
[Analyze grammar]

varaṃ garbha-srāvo varam api ca naivābhigamanaṃ varaṃ jātaḥ preto varam api ca kanyāvajanitā |
varaṃ bandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpa-draviṇa-guṇa-yukto 'pi tanayaḥ || 14 ||
[Analyze grammar]

sa jāto yena jātena yāti vaṃśaḥ samunnatim |
parivartini saṃsāre mṛtaḥ ko vā na jāyate || 15 ||
[Analyze grammar]

guṇi-gaṇa-gaṇanā'rambhe na patati kaṭhinī sa-sambhramād yasya |
tenāmbā yadi sutinī vada bandhyā kīdṛśī bhavati || 16 ||
[Analyze grammar]

dāne tapasi śaurye ca yasya na prathitaṃ manaḥ |
vidyāyām artha-lābhe ca mātur uccāra eva saḥ || 17 ||
[Analyze grammar]

varam eko guṇī putro na ca mūrkha-śatair api |
ekaś candramas tamo hanti na ca tārā-gaṇair api || 18 ||
[Analyze grammar]

puṇya-tīrthe kṛtaṃ yena tapaḥ kvāpy atiduṣkaram |
tasya putro bhaved vaśyaḥ samṛddho dhārmikaḥ sudhīḥ || 19 ||
[Analyze grammar]

arthāgamo nityam arogitā ca priyā ca bhāryā priya-vādinī ca |
vaśyaś ca putro 'rtha-karī ca vidyā ṣaḍ jīva-lokasya sukhāni rājan || 20 ||
[Analyze grammar]

ko dhanyo bahubhiḥ putraiḥ kuśūlāpūraṇāḍhakaiḥ |
varam ekaḥ kulālambī yatra viśrūyate pitā || 21 ||
[Analyze grammar]

ṛṇa-kartā pitā śatrur mātā ca vyabhicāriṇī |
bhāryā rūpavatī śatruḥ putraḥ śatrur apaṇḍitaḥ || 22 ||
[Analyze grammar]

yasya kasya prasūto 'pi guṇavān pūjyate naraḥ |
dhanur vaṃśa-viśuddho 'pi nirguṇaḥ kiṃ kariṣyati || 23 ||
[Analyze grammar]

hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu |
tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi || 24 ||
[Analyze grammar]

āhāra-nidrā-bhaya-maithunāni sāmānyam etat paśubhir narāṇām |
jñānaṃ narāṇām adhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ || 25 ||
[Analyze grammar]

dharmārtha-kāma-mokṣāṇāṃ yasyaiko 'pi na vidyate |
ajāgala-stanasyeva tasya janma nirarthakam || 26 ||
[Analyze grammar]

āyuḥ karma ca vittaṃ ca vidyā nidhanam eva ca |
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ || 27 ||
[Analyze grammar]

avaśyaṃ bhāvino bhāvā bhavanti mahatām api |
nagnatvaṃ nīlakaṇṭhasya mahāhi-śayanaṃ hareḥ || 28 ||
[Analyze grammar]

yad abhāvi na tad bhāvi bhāvi cen na tad anyathā |
iti cintā-viṣa-ghno 'yam agadaḥ kiṃ na pīyate || 29 ||
[Analyze grammar]

etat kāryākṣamāṇāṃ keṣāṃcid ālasya-vacanam |
yathā hy ekena cakreṇa na rathasya gatir bhavet |
tathā puruṣakāreṇa vinā daivaṃ na siddhyati || 30 ||
[Analyze grammar]

pūrva-janma-kṛtaṃ karma tad daivam iti kathyate |
tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ || 31 ||
[Analyze grammar]

na daivam api saṃcintya tyajed udyogam ātmanaḥ |
anudyogena tailāni tilebhyo nāptum arhati || 32 ||
[Analyze grammar]

udyoginaṃ puruṣa-siṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti |
daivaṃ nihatya kuru pauruṣam ātma-śaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ || 33 ||
[Analyze grammar]

yathā mṛt-piṇḍataḥ kartā kurute yad yad icchati |
evam ātma-kṛtaṃ karma mānavaḥ pratipadyate || 34 ||
[Analyze grammar]

kākatālīyavat prāptaṃ dṛṣṭvāpi nidhim agrataḥ |
na svayaṃ daivam ādatte puruṣārtham apekṣate || 35 ||
[Analyze grammar]

udyamena hi sidhyanti kāryāṇi na manorathaiḥ |
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ || 36 ||
[Analyze grammar]

mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ |
na śobhate sabhā-madhye haṃsa-madhye bako yathā || 37 ||
[Analyze grammar]

rūpa-yauvana-sampannā viśāla-kula-sambhavāḥ |
vidyā-hīnā na śobhante nirgandhā iva kiṃśukāḥ || 38 ||
[Analyze grammar]

pustakeṣu ca nādhītaṃ nādhītaṃ guru-sannidhau |
na śobhate sambhā-madhye jāra-garbha iva striyāḥ || 39 ||
[Analyze grammar]

kācaḥ kāñcana-saṃsargād dhatte mārakatīr dyutīḥ |
tathā sat-sannidhānena mūrkho yāti pravīṇatām || 40 ||
[Analyze grammar]

hīyate hi matis tāta hīnaiḥ saha samāgamāt |
samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām || 41 ||
[Analyze grammar]

nādravye nihitā kācit kriyā phalavatī bhavet |
na vyāpāra-śatenāpi śukavat pāṭhyate bakaḥ || 42 ||
[Analyze grammar]

asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate |
ākare padya-rāgānāṃ janma kāca-maṇeḥ kutaḥ || 43 ||
[Analyze grammar]

kīṭo 'pi sumanaḥ-saṅgād ārohati satāṃ śiraḥ |
aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ || 44 ||
[Analyze grammar]

yathodaya-girer dravyaṃ sannikarṣeṇa dīpyate |
tathā sat-sannidhānena hīna-varṇo 'pi dīpyate || 45 ||
[Analyze grammar]

guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ |
āsvādya-toyāḥ pravahanti nadyaḥ samudram āsādya bhavanty upeyāḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hitopadesha Introduction

Cover of edition (1997)

The Hitopadesa of Sri Narayana Pandita
by Satya Narayana dasa (1997)

Buy now!
Cover of edition (2015)

The Hitopadesa of Narayana
by M. R. Kale (2015)

Edited with A Sanskrit Commentary "Marma-Prakasika" and Notes in English; 9788120806023; Published by Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of Gujarati edition

Hitopadesa (in Gujarati)
by Dr. Narayan M. Kansara (2007)

[હિતોપદેશ]—[ડો. નારાયણ એમ. કંસારા] Sanskrit Text With Gujarati Translation; Published by Saraswati Pustak Bhandar, Ahmedabad

Buy now!
Like what you read? Consider supporting this website: