Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 118

sūta uvāca |
ityevamāśvāsayato rājānaṃ janamejayam |
atītānāgataṃ vākyamṛṣeḥ pariṣadā śrutam || 1 ||
[Analyze grammar]

amṛtasyeva cāsvādaḥ prabhā candramaso yathā |
atarpayata tacchotraṃ maharṣervāṅmayo rasaḥ || 2 ||
[Analyze grammar]

dharmārthakāmasaṃyuktaṃ karuṇaṃ vīraharṣaṇam |
ramaṇīyaṃ tadākhyānaṃ kṛtsnaṃ pariṣadā śrutam || 3 ||
[Analyze grammar]

kecidaśrūṇi mumucuḥ śrutvā dadhyustathāpare |
itihāsaṃ tamṛṣiṇā pārāśaryeṇa darśitam || 4 ||
[Analyze grammar]

atītānāgataṃ yadvai muninoktaṃ dvijarṣabha || 4 ||
[Analyze grammar]

sadasyānto'bhyanujñāya kṛtvā cāpi pradakṣiṇam |
punardrakṣyāma ityuktvā jagāma bhagavānṛṣiḥ || 5 ||
[Analyze grammar]

anujagmustataḥ sarve prayāntamṛṣisattamam |
loke pravadatāṃ śreṣṭhaṃ śiṣṭāḥ sarve tapodhanāḥ || 6 ||
[Analyze grammar]

yāte bhagavati vyāse viprāḥ saha maharṣibhiḥ |
ṛtvijaḥ pārthivāścaiva pratijagmuryathāgatam || 7 ||
[Analyze grammar]

pannagānāṃ sughorāṇāṃ kṛtvā tāṃ vairayātanām |
jagāma roṣamutsṛtya rājā viṣamivoragaḥ || 8 ||
[Analyze grammar]

hotrāgnidīptaśirasaṃ paritrāya ca takṣakam |
āstīko'pyāśramapadaṃ jagāma ca mahāmuniḥ || 9 ||
[Analyze grammar]

rājāpi hāstinapuraṃ praviveśa janāvṛtaḥ |
anvaśāsacca muditastadā pramuditāḥ prajāḥ || 10 ||
[Analyze grammar]

kasyacittvatha kālasya sa rājā janamejayaḥ |
dīkṣito vājimedhāya vidhivadbhūridakṣiṇaḥ || 11 ||
[Analyze grammar]

saṃjñaptamaśvaṃ tatrāsya devī kāśyā vapuṣṭamā |
saṃviveśopagamyātha vidhidṛṣṭena karmaṇā || 12 ||
[Analyze grammar]

tāṃ tu sarvānavadyāṅgīṃ cakame vāsavastadā |
saṃjñaptamaśvaṃ āviśya tayā miśrībabhūva saḥ || 13 ||
[Analyze grammar]

tasminvikāre janite viditvā tattvataśca tat |
asaṃjñapto'yamaśvaste dhvaṃsetyadhvaryumabravīt || 14 ||
[Analyze grammar]

adhvaryurjñānasaṃpannastadindrasya viceṣṭitam |
kathayāmāsa rājarṣeḥ śaśāpa sa puraṃdaram || 15 ||
[Analyze grammar]

janamejaya uvāca |
yadyasti me yajñaphalaṃ tapo vā rakṣataḥ prajāḥ |
phalena tena sarveṇa bravīmi śrūyatāmidam || 16 ||
[Analyze grammar]

adyaprabhṛti devendramajitendriyamasthiram |
kṣatriyā vājimedhena na yakṣyantīti śaunaka || 17 ||
[Analyze grammar]

ṛtvijaścābravītkruddhaḥ sa rājā janamejayaḥ |
daurbalyaṃ bhavatāmetad yadayaṃ dharṣitaḥ kratuḥ || 18 ||
[Analyze grammar]

viṣaye me na vastavyaṃ dhvaṃsadhvaṃ saha bāndhavaiḥ |
ityuktāstatyajurviprāstaṃ nṛpaṃ jātamanyavaḥ || 19 ||
[Analyze grammar]

amarṣādanvaśāsacca patnīśālāgatāḥ striyaḥ |
rājā paramadharmajñastadāsau janamejayaḥ |
asatīṃ vapuṣṭamāmetāṃ nirvāsayata me gṛhāt |
yayā me caraṇo mūrdhni bhasmareṇūṣitaḥ kṛtaḥ || 20 ||
[Analyze grammar]

śauṇḍīryaṃ me'nayā bhagnaṃ yaśo mānaśca dūṣitaḥ |
naināṃ draṣṭumapīcchāmi parikliṣṭāmiva srajam || 21 ||
[Analyze grammar]

na svādu so'śnāti naraḥ sukhaṃ svapiti vā rahaḥ |
anvāste yaḥ priyāṃ bhāryāṃ pareṇa mṛditāmiha || 22 ||
[Analyze grammar]

punarnaivopabhuñjanti śvāvalīḍhaṃ haviryathā || 22 ||
[Analyze grammar]

evamuccaiḥ prabhāṣantaṃ kruddhaṃ pārikṣitaṃ nṛpam |
gandharvarājaḥ provāca viśvāvasuridaṃ vācaḥ || 23 ||
[Analyze grammar]

triyajñaśatayajvānaṃ vāsavastvāṃ na mṛṣyati |
na duṣyatīyaṃ patnī te vihiteyaṃ vapuṣṭamā || 24 ||
[Analyze grammar]

rambhā nāmāpsarā devī kāśirājasutā matā |
saiṣā yoṣidvarā rājan ratnabhūtānubhūyatām || 25 ||
[Analyze grammar]

yajñe vivaramāsādya vighnamindreṇa te kṛtam |
yajvā hyasi kuruśreṣṭha samṛddhyā vāsavopamaḥ || 26 ||
[Analyze grammar]

bibhetyabhibhavācchakrastava kratuphalairnṛpa |
tasmādāvartitaścaiva kraturindreṇa te vibho || 27 ||
[Analyze grammar]

māyaiṣā vāsaveneha prayuktā vighnamicchatā |
yajñe vivaramāsādya saṃjñaptaṃ dṛśya vājinam |
ratimindreṇa rambhāyāṃ manyase yāṃ vapuṣṭamām || 28 ||
[Analyze grammar]

atha te guravaḥ śaptāstriyajñaśatayājinaḥ |
bhraṃśitastvaṃ ca viprāśca phalādindrasamādiha |
tvattaścaiva sudurdharṣāttriyajñaśatayājinaḥ || 29 ||
[Analyze grammar]

bibheti hi sadā tvatto brāhmaṇebhyo'pi vāsavaḥ |
ekena vai tadubhayaṃ tīrṇaṃ śakreṇa māyayā || 30 ||
[Analyze grammar]

sa eṣa sumahātejā vijigīṣuḥ puraṃdaraḥ |
kathamanyairanācīrṇaṃ napturdārānatikramet || 31 ||
[Analyze grammar]

yathaiva hi parā buddhiḥ paro dharmaḥ paro damaḥ |
yathaiva paramaiśvaryaṃ kīrtiśca harivāhane |
tathaiva tava durdharṣa triyajñaśatayājinaḥ || 32 ||
[Analyze grammar]

mā vāsavaṃ mā ca gurumātmāṇaṃ mā vapuṣtamām |
gaccha doṣeṇa kālo hi sarvathā duratikramaḥ || 33 ||
[Analyze grammar]

aiśvaryeṇāśvamāviśya devendreṇābhiroṣitaḥ |
ānukūlyena devasya vartitavyaṃ sukhārthinā || 34 ||
[Analyze grammar]

dustaraṃ pratikūlaṃ hi pratisrota ivāmbhasaḥ |
strīratnamupabhuṅkṣvemāmapāpāṃ vigatajvaraḥ || 35 ||
[Analyze grammar]

apāpāstyajyamānā vai śapeyurapi yoṣitaḥ |
aduṣṭāstu striyo rājandivyāstu saviśeṣataḥ || 36 ||
[Analyze grammar]

bhānoḥ prabhā śikhā vahnervedīhotre tathāhutiḥ |
parāmṛṣṭāpyasaṃraktā nopaduṣyanti yoṣitaḥ || 37 ||
[Analyze grammar]

grāhyā lālayitavyāśca pūjyāśca satataṃ budhaiḥ |
śīlavatyo namaskāryāḥ pūjyāḥ striya iva striyaḥ || 38 ||
[Analyze grammar]

sūta uvāca |
evaṃ sa viśvāvasunānunītaḥ prasādamāgamya vapuṣṭamāyām |
cakāra mithyāvyatiśaṅkitātmā śāntiṃ parāṃ tatra sa dharmajuṣṭām || 39 ||
[Analyze grammar]

śramamabhivinivartya mānasaṃ sa samabhilaṣajjanamejayo yaśaḥ svam |
viṣayamanuśaśāsa dharmabuddhirmuditamanā ramayanvapuṣṭamāṃ tām || 40 ||
[Analyze grammar]

na ca viramati viprapūjanānna ca vinivartati yajñaśīlanāt |
na ca viṣayaparirakṣaṇāccyuto'sau na ca parigarhati vapuṣṭamāṃ ca || 41 ||
[Analyze grammar]

vidhivihitamaśakyamanyathā hi kartum yadṛṣiracintyatapāḥ purābravītsaḥ |
na ca tadaśakyamanyathā hi kartum |
iti narapatirātmavāṃstadāsau tadanuvicintya babhūva vītamanyuḥ || 42 ||
[Analyze grammar]

iti nṛpatiradīnavikramastadanuvicintya babhūva nirvṛtaḥ || 42 ||
[Analyze grammar]

idaṃ mahākāvyamṛṣermahātmanaḥ paṭhannṛṇāṃ pūjyatamo bhavennaraḥ |
prakṛṣṭamāyuḥ samavāpya durlabhaṃ labheta sarvajñaphalaṃ ca kevalam || 43 ||
[Analyze grammar]

śatakratoḥ kalmaṣavipramokṣaṇaṃ paṭhanidaṃ mucyati kalmaṣānnaraḥ |
tathaiva kāmānvividhān samaśnute samāptakāmaśca cirāya nandati || 44 ||
[Analyze grammar]

yathā hi puṣpaprabhavaṃ phalaṃ drumāttataḥ prajāyanti punaśca pādapāḥ |
tathā maharṣiprabhavā imā giraḥ pravardhayante tamṛṣiṃ pravartitāḥ || 45 ||
[Analyze grammar]

putrānaputro labhate suvarcasaścyutaḥ punarvindati cātmanaḥ sthitim |
vyādhiṃ na cāpnoti ciraṃ ca bandhanaṃ kriyāṃ ca puṇyāṃ labhate guṇānvitaḥ || 46 ||
[Analyze grammar]

patimupalabhate ca satsu kanyā śravaṇamupetya śubhā munestu vācaḥ |
janayati ca sutān guṇairupetān ripujanamardanavīryaśālinaśca || 47 ||
[Analyze grammar]

vijayati vasudhāṃ ca kṣatravṛttirdhanamatulaṃ labhate dviṣajjayaṃ ca |
vipulamapi dhanaṃ labhecca vaiśyaḥ sugatimiyācchravaṇācca śūdrajātiḥ || 48 ||
[Analyze grammar]

purāṇametaccaritaṃ mahātmanāmadhītya buddhiṃ labhate ca naiṣṭhikīm |
vihāya duḥkhāni vimuktasaṅgaḥ sa vītarāgo vicaredvasuṃdharām || 49 ||
[Analyze grammar]

ityetadākhyānamudāhṛtaṃ vaḥ pratismaranto dvijamaṇḍaleṣu |
sthairyeṇa jātena punaḥ smarantaḥ sukhaṃ bhavanto vicarantu lokam || 50 ||
[Analyze grammar]

iti caritamidaṃ mahātmanāmṛṣikṛtamadbhutavīryakarmaṇām |
kathitamidaṃ hi samāsavistaraiḥ kimaparamicchasi kiṃ bravīmi te || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 118

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: