Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 117

janamejaya uvāca |
eṣaṃ vilulite loke manuṣyāḥ kena pālitāḥ |
nivatsyanti kimācārāḥ kimāhāravihāriṇaḥ || 1 ||
[Analyze grammar]

kiṃkarmāṇaḥ kimīhantaḥ kiṃpramāṇāḥ kimāyuṣaḥ |
kāṃ ca kāṣṭhāṃ samāsādya prapatsyanti kṛtaṃ yugam || 2 ||
[Analyze grammar]

vyāsa uvāca |
ata ūrdhvaṃ cyute dharme guṇahīnāḥ prajāstataḥ |
śīlavyasanamāsādya prāpsyante hrāsamāyuṣaḥ || 3 ||
[Analyze grammar]

āyurhārnyā balaglānirbalaglānyā vivarṇatā |
vaivarṇyādvyādhisaṃpīḍā nirvedo vyādhipīḍanāt || 4 ||
[Analyze grammar]

nirvedādātmasaṃbodhaḥ saṃbodhāddharmaśīlatā |
evaṃ gatvā parāṃ kāṣṭhāṃ prapatsyanti kṛtaṃ yugam || 5 ||
[Analyze grammar]

uddeśato dharmaśīlāḥ kecinmadhyasthatāṃ gatāḥ |
vimarśaśīlāḥ kecittu hetuvādakutūhalāḥ || 6 ||
[Analyze grammar]

pratyakṣamanumānaṃ ca pramāṇamiti niścitāḥ |
pramāṇaṃ kiṃ kariṣyati neti paṇḍitamāninaḥ |
apramāṇaṃ kariṣyanti vedoktamapare janāḥ || 7 ||
[Analyze grammar]

tadā mukhabhagāścaiva bhaviṣyanti striyo'parāḥ || 7 ||
[Analyze grammar]

nāstikyaparamāścāpi keciddharmavilopakāḥ |
bhaviṣyanti narā mūḍhā mandāḥ paṇḍitamāninaḥ || 8 ||
[Analyze grammar]

tadātvamātraśraddheyāḥ śāstrajñānavimūrchitāḥ |
dāmbhikāste bhaviṣyanti vādaśīlaparāyaṇāḥ || 9 ||
[Analyze grammar]

tadā vicalite dharme janāḥ śeṣapuraskṛtāḥ |
śubhānyevācariṣyanti dānasatyasamanvitāḥ || 10 ||
[Analyze grammar]

sarvabhakṣo hyasaṃgupto nirguṇo nirapatrapaḥ |
bhaviṣyati tadā lokastatkaṣāyasya lakṣaṇam || 11 ||
[Analyze grammar]

viprāṇāṃ śāśvatīṃ vṛttiṃ yadā varṇāvaro janaḥ |
abhipatsyati vṛttyarthaṃ tatkaṣāyasya lakṣaṇam || 12 ||
[Analyze grammar]

kaṣāyopaplave kāle jñānavidyāpraṇāśane |
siddhimalpena kālena yāsyanti nirupaskṛtāḥ || 13 ||
[Analyze grammar]

mahāyuddhaṃ mahānādaṃ mahāvarṣaṃ mahābhayam |
bhaviṣyati yuge kṣīṇe tatkaṣāyasya lakṣaṇam || 14 ||
[Analyze grammar]

viprarūpāṇi rakṣāṃsi rājānaḥ karṇavedinaḥ |
cariṣyanti vasuṃdharāṃ |
pranaṣṭavarṇadharmāśca |
pṛthivīmupabhokṣyanti yugānte pratyupasthite || 15 ||
[Analyze grammar]

niḥsvādhyāyavaṣaṭkārā munayaścābhimāninaḥ |
kravyādā brahmarūpeṇa sarvabhakṣā vṛthāvratāḥ || 16 ||
[Analyze grammar]

mūrkhāḥ svārthaparā lubdhāḥ kṣudrāḥ kṣudraparicchadāḥ |
vyavāhāropavṛttāśca cyutā dharmācca śāśvatāt || 17 ||
[Analyze grammar]

hartāraḥ pararatnānāṃ paradārapradharṣakāḥ |
kāmātmāno durātmānaḥ sopadhāḥ priyasāhasāḥ || 18 ||
[Analyze grammar]

teṣu prabhavamāneṣu tulyaśīleṣu sarvataḥ |
abhāvino bhaviṣyanti munayo bahurūpiṇaḥ || 19 ||
[Analyze grammar]

utpannā ye kṛtayuge pradhānapuruṣāśrayāḥ |
kathāyogena tān sarvānpūjayiṣyanti mānavāḥ || 20 ||
[Analyze grammar]

sasyacorā bhaviṣyanti tathā cailāpahāriṇaḥ |
bhakṣyabhojyaharāścaiva bhāṇḍānāṃ caiva hāriṇaḥ || 21 ||
[Analyze grammar]

corāścorasya hartāro hantā harturbhaviṣyati |
corāścorakṣaye cāpi kṛte kṣemaṃ bhaviṣyati || 22 ||
[Analyze grammar]

niḥsāre kṣubhite loke niṣkriye vyantare sthite |
narāḥ śrayiṣyanti vanaṃ karabhāraprapīḍitāḥ || 23 ||
[Analyze grammar]

pitṝnājñāpayiṣyanti putrāḥ karmāṇi sarvaśaḥ || 23 ||
[Analyze grammar]

snuṣāḥ śvaśrūstathā caiva yugānte paryupasthite || 23 ||
[Analyze grammar]

vākśaraistarjayiṣyanti gurūñchiṣyāḥ samantataḥ || 23 ||
[Analyze grammar]

yajñakarmaṇyuparate rakṣāṃsi śvāpadāni ca |
koṭimūṣakasarpāśca dharṣayiṣyanti mānavān || 24 ||
[Analyze grammar]

kṣemaṃ subhikṣamārogyaṃ sāmagryamatha bandhubhiḥ |
uddeśena naraśreṣṭha bhaviṣyanti yugakṣaye || 25 ||
[Analyze grammar]

svayaṃpālāḥ svayaṃcorā yugasaṃbhārasaṃbhṛtāḥ |
maṇḍalaiḥ prabhaviṣyanti deśe deśe pṛthakpṛthak || 26 ||
[Analyze grammar]

svadeśebhyaḥ paribhraṣṭā niḥsārāḥ saha bandhubhiḥ |
narāstadā bhaviṣyanti sarve kālapratīkṣiṇaḥ || 27 ||
[Analyze grammar]

tadā skandhe samādāya kumārānpradrutā bhayāt |
kauśikīṃ saṃśrayiṣyanti narāḥ kṣudbhayapīḍitāḥ || 28 ||
[Analyze grammar]

pracariṣyanti durbhikṣa vyādhibhiḥ paripīḍitāḥ || 28 ||
[Analyze grammar]

aṅgānvaṅgān kaliṅgāṃśca kāśmīrānatha mekalān |
ṛṣikāntagiridroṇīḥ saṃśrayiṣyanti mānavāḥ || 29 ||
[Analyze grammar]

kṛtsnaṃ ca himavatpārśvaṃ kūlaṃ ca lavaṇāmbhasaḥ |
araṇyāni ca vatsyanti narā mlecchagaṇaiḥ saha || 30 ||
[Analyze grammar]

naiva śūnyā na cāśūnyā bhaviṣyati vasuṃdharā |
goptāraścāpyagoptāraḥ prabhaviṣyanti śāsinaḥ || 31 ||
[Analyze grammar]

mṛgairmatsyairvihaṃgaiśca śvāpadaiḥ sarvakīṭakaiḥ |
mṛgamatsyavihaṃgaiśca kīṭaśvāpadavaṃgamaiḥ |
madhuśākaphalairmūlairvartayiṣyanti mānavāḥ || 32 ||
[Analyze grammar]

cīraṃ parṇaṃ ca vividhaṃ valkalānyajināni ca |
svayaṃ kṛtvā nivatsyanti yathā munijanāstathā || 33 ||
[Analyze grammar]

bījānāmākṛtiṃ nimneṣvīhante kāṣṭhaśaṅkubhiḥ |
ajaiḍakaṃ kharoṣṭraṃ ca pālayiṣyanti yatnataḥ || 34 ||
[Analyze grammar]

nadīsrotāṃsi rotsyanti toyārthaṃ kūlamāśritāḥ |
pakvānnavyavahāreṇa vipaṇantaḥ parasparam || 35 ||
[Analyze grammar]

tanūruhairyathājātaiḥ samalāntarasaṃvṛtaiḥ |
bahvapatyāḥ prajāhīnāḥ krūrā lakṣaṇavarjitāḥ || 36 ||
[Analyze grammar]

evaṃ bhaviṣyanti tadā manuṣyāḥ kālakāritāḥ |
hīnādd hīnaṃ tadā dharmaṃ prajā samanuvartsyati || 37 ||
[Analyze grammar]

āyustatra ca martyānāṃ paraṃ triṃśadbhaviṣyati |
durbalā viṣayaglānā rajasā samabhiplutāḥ || 38 ||
[Analyze grammar]

bhaviṣyati tadā teṣāṃ rogairindriyasaṃkṣayaḥ |
āyuḥprakṣayasaṃrodhādd hiṃsā coparamiṣyati || 39 ||
[Analyze grammar]

evaṃ viplāvite loke pīḍitāḥ saṃkṣaye kāle || 39 ||
[Analyze grammar]

jñāninaste bhaviṣyanti pīḍayā viphalodyamāḥ || 39 ||
[Analyze grammar]

śuśrūṣavo bhaviṣyanti sādhūnāṃ darśane ratāḥ |
satyaṃ cāpi prapatsyanti vyavahārāpaśaṅkayā || 40 ||
[Analyze grammar]

bhaviṣyanti ca kāmānāmalābhāddharmaśīlinaḥ |
kariṣyanti ca saṃkocaṃ svapakṣakṣayapīḍitāḥ || 41 ||
[Analyze grammar]

evaṃ śuśrūṣavo dāne satye prāṇābhirakṣaṇe |
catuṣpādapravṛttaṃ ca dharmamāpsyanti mānavāḥ || 42 ||
[Analyze grammar]

tesāṃ dharmābhimānānāṃ guṇeṣu parivartatām |
svādu kiṃ nviti vijñāya dharma eva svadiṣyati || 43 ||
[Analyze grammar]

yathā hāniḥ kramaprāptā tathā vṛddhiḥ kramāgatā |
yadā hānirbhaviṣyati kaleḥ sarvāṇi bhūpate |
pragṛhīte tato dharme prapatsyanti kṛtaṃ punaḥ || 44 ||
[Analyze grammar]

sādhuvṛttiḥ kṛtayuge kaṣāye hānirucyate |
eka eva tu kālaḥ sa hīnavarṇo yathā śaśī || 45 ||
[Analyze grammar]

channo hi tamasā somo yathā kaliyuge tathā |
pūrṇaśca tapasā hīno yathā kaliyuge tathā || 46 ||
[Analyze grammar]

arthavādaparo dharmo vedārtha iti tu viduḥ |
anirṇiktamavijñātaṃ dāyādyamiva dhāryate || 47 ||
[Analyze grammar]

iṣṭaṃ dānaṃ tapo nāma brahmacaryaṃ supūjitam |
guṇaiḥ karmābhinirvṛttirguṇāstathyena karmaṇā || 48 ||
[Analyze grammar]

āśīstu puruṣaṃ dṛṣṭvā deśakālānuvartinī |
yuge yuge yathākālamṛṣibhiḥ samudāhṛtā || 49 ||
[Analyze grammar]

iha dharmārthakāmānāṃ vedānāṃ ca pratikriyā |
āśiṣaśca śubhāḥ puṇyāstathaivāyuryuge yuge || 50 ||
[Analyze grammar]

bhaviṣyanti mahārāja narā bahvāyuṣastadā || 50 ||
[Analyze grammar]

yathā yugānāṃ parivartanāni cirapravṛttāni vidhisvabhāvāt |
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 117

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: