Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 116

janamejaya uvāca |
āsannaṃ viprakṛṣṭaṃ vā yadi kālaṃ na vidmahe |
tasmāddvāparavidhvaṃsād yugāntaṃ spṛhayāmyaham || 1 ||
[Analyze grammar]

prāptā vayaṃ hi taṃ kālamanayā dharmatṛṣṇayā |
prāptā vayaṃ ca dharmaṃ svaṃ sukhamalpena karmaṇā || 2 ||
[Analyze grammar]

prajāsamudvegakaraṃ yugāntaṃ samupasthitam |
tasmātsamudvegakare yugānte pratyupasthite |
pranaṣṭadharmaṃ dharmajña nimittairvaktumarhasi || 3 ||
[Analyze grammar]

sūta uvāca |
pṛṣṭa evaṃ bhaviṣyasya gatiṃ tattvena cintayan |
evaṃ bhaviṣye tu gatiṃ yogenaiva vicintayan |
yugānte pūrvarūpāṇi bhagavānabravīttadā || 4 ||
[Analyze grammar]

vyāsa uvāca |
arakṣitāro hartāro balibhāgasya pārthivāḥ |
yugānte prabhaviṣyanti svarakṣaṇaparāyaṇāḥ || 5 ||
[Analyze grammar]

akṣatriyāśca rājāno viprāḥ śūdropajīvinaḥ |
śūdrāśca brāhmaṇācārā bhaviṣyanti yugakṣaye || 6 ||
[Analyze grammar]

śūdrā dharmaṃ cariṣyanti yugānte janamejaya || 6 ||
[Analyze grammar]

kāṇḍapṛṣṭhāḥ śrotriyāśca havīṃṣi bharatarṣabha |
ekapaṅktyāmaśiṣyanti yugānte janamejaya || 7 ||
[Analyze grammar]

śilpavanto'nṛtaparāḥ narā madyāmiṣapriyāḥ |
paraṃ dharmaṃ haniṣyanti manuṣyā mandabuddhayaḥ |
bhāryāmitrā bhaviṣyanti yugānte janamejaya || 8 ||
[Analyze grammar]

alpodakāstathā meghā alpasasyā ca medinī || 8 ||
[Analyze grammar]

rājavṛtte sthitāścorā rākānaścoraśīlinaḥ |
bhṛtyā anirviṣṭabhujo bhaviṣyanti yugakṣaye || 9 ||
[Analyze grammar]

dhanāni ślāghanīyāni satāṃ vṛttamapūjitam |
nāryaścāpi kariṣyanti kṛṣimeva kalau yuge |
akutsanā ca patite bhaviṣyati yugakṣaye || 10 ||
[Analyze grammar]

aśāntāstāpasā nityaṃ bhaviṣyanti kalau yuge || 10 ||
[Analyze grammar]

pranaṣṭacetanā martyā muktakeśā vicūlinaḥ |
unaṣoḍaśavarṣāśca prajāsyanti narāstadā || 11 ||
[Analyze grammar]

aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ |
pramadāḥ keśaśūlāśca bhaviṣyanti yugakṣaye || 12 ||
[Analyze grammar]

aṭṭamannamiti proktaṃ śūlo vikraya ucyate || 12 ||
[Analyze grammar]

catuṣpathā brāhmaṇa iti śivo veda udāhṛtaḥ || 12 ||
[Analyze grammar]

keśo bhaga iti khyāto rājannaivātra saṃśayaḥ || 12 ||
[Analyze grammar]

sarve brahma vadiṣyanti sarve vājasaneyinaḥ |
śūdrā bhovādinaścaiva bhaviṣyanti yugakṣaye || 13 ||
[Analyze grammar]

tapoyajñārthavedānāṃ vikretāro dvijātayaḥ |
ṛtavaśca bhaviṣyanti viparītā yugakṣaye || 14 ||
[Analyze grammar]

śukladantājitākṣāśca muṇḍāḥ kāṣāyavāsasaḥ |
śūdrā dharmaṃ cariṣyanti śākyabuddhopajīvinaḥ || 15 ||
[Analyze grammar]

śvāpadapracuratvaṃ ca gavāṃ caiva parikṣayaḥ |
svādūnāṃ vinivṛttiśca vidyādantagate yuge || 16 ||
[Analyze grammar]

antyā madhye nivatsyanti madhyāścāntāvasāyinaḥ |
yathānimnaṃ prajāḥ sarvā gamiṣyanti yugakṣaye || 17 ||
[Analyze grammar]

tathā dvihāyanā damyāstathā palvalakarṣakāḥ |
citravarṣī ca parjanyo yuge kṣīṇe bhaviṣyati || 18 ||
[Analyze grammar]

sarve corakule jātāścorayānāḥ parasaram || 18 ||
[Analyze grammar]

svalpenāḍhyā bhaviṣyanti yatkiṃcitprāpya durgatāḥ || 18 ||
[Analyze grammar]

na te dharmaṃ cariṣyanti mānavā nirgate yuge |
ūṣarābahulā bhūmiḥ panthāno nagarāntarā |
sarve vāṇijakāścaiva bhaviṣyanti kalau yuge || 19 ||
[Analyze grammar]

pitṛkṛtyāni deyāni vidhamantaḥ sutāstadā |
haraṇāya prapatsyante lobhānṛtavirodhitāḥ || 20 ||
[Analyze grammar]

pitṛdattāni vittāni nighnantastanayāḥ sadā || 20 ||
[Analyze grammar]

grahaṇāya pravartante lobhādanṛtavādinaḥ || 20 ||
[Analyze grammar]

saukumārye tathā rūpe ratne copakṣayaṃ gate |
bhaviṣyanti yugasyānte nāryaḥ keśairalaṃkṛtāḥ || 21 ||
[Analyze grammar]

nirvihārasya bhītasya gṛhasthasya bhaviṣyati |
yugānte samanuprāpte nānyā bhāryāsamā ratiḥ || 22 ||
[Analyze grammar]

kuśīlānāryabhūyiṣṭhaṃ vṛthārūpasamāvṛtam |
puruṣālpaṃ bahustrīkaṃ tad yugāntasya lakṣaṇam || 23 ||
[Analyze grammar]

bahuyācanakā lokā dāsyante ca parasparam |
avicārya grahīṣyanti dānaṃ varṇāntarāttathā |
rājacorādidaṇḍārto janaḥ kṣayamupaiṣyati || 24 ||
[Analyze grammar]

sasyaniṣpattiraphalā taruṇā vṛddhaśīlinaḥ |
īhayāsukhino lokā bhaviṣyanti gate yuge || 25 ||
[Analyze grammar]

varṣāsu vātāḥ puruṣā nīcāḥ śarkaravarṣiṇaḥ |
saṃdigdhaḥ paralokaśca bhaviṣyati yugakṣaye || 26 ||
[Analyze grammar]

ātmanaśca durācārā brahmadūṣaṇatatparāḥ || 26 ||
[Analyze grammar]

ātmānaṃ bahu manyante manyurevābhyayāddvijān || 26 ||
[Analyze grammar]

vaiśyācārāśca rājanyā dhanadhānyopajīvinaḥ |
yugāpakramaṇe pūrvaṃ bhaviṣyanti dvijātayaḥ || 27 ||
[Analyze grammar]

apravṛttāḥ prapatsyante samayāḥ śapathāstathā |
ṛṇaṃ ca vinayabhraṃśo yuge kṣīṇe bhaviṣyati || 28 ||
[Analyze grammar]

bhaviṣyatyaphalo harṣaḥ krodhaśca saphalo nṛṇām |
ajāścaivopayokṣyante payaso'rthe yugakṣaye || 29 ||
[Analyze grammar]

aśāstravihitā prajñā evameva bhaviṣyati |
aśāstraviduṣāṃ puṃsāmevameva svabhāvataḥ |
apramāṇaṃ kariṣyanti nītiṃ paṇḍitamāninaḥ |
śāstroktasyāpravaktāro bhaviṣyanti yugakṣaye || 30 ||
[Analyze grammar]

sarvaḥ sarvaṃ vijānāti vṛddhānanupasevya ca |
na kaścidakavirnāma yugānte pratyupasthite || 31 ||
[Analyze grammar]

na kṣatrāṇi niyokṣyanti vikarmasthā dvijātayaḥ |
coraprāyāśca rājāno yugānte pratyupasthite || 32 ||
[Analyze grammar]

kuṇḍā vṛṣā naikṛtikāḥ surāpā brahmavādinaḥ |
aśvamedhena yakṣyanti yugānte janamejaya || 33 ||
[Analyze grammar]

ayājyānyājayiṣyanti tathābhakṣyasya bhakṣiṇaḥ |
brāhmaṇā dhanatṛṣṇārtā yugānte samupasthite || 34 ||
[Analyze grammar]

bhogārthamabhipatsyante na ca kaścitpaṭhiṣyati |
ekaśaṅkhāstathā nāryo gavedhukapinaddhakāḥ || 35 ||
[Analyze grammar]

nakṣatrāṇi vihīnāni viparītā diśastathā |
saṃdhyārāgo'tha digdāho bhaviṣyatyapare yuge || 36 ||
[Analyze grammar]

pitṝnputrā niyokṣyanti vadhvaḥ śvaśrūśca karmasu |
vākśaraistarjayiṣyanti gurūñchiṣyāstathaiva ca |
mukheṣu ca prayokṣyanti pramattāśca narāstadā |
viyoniṣu cariṣyanti pramadāsu narāstadā || 37 ||
[Analyze grammar]

akṛtāgrāṇi bhokṣyanti narāścaivāgnihotriṇaḥ |
bhikṣāṃ balimadattvā ca bhokṣyanti puruṣāḥ svayam || 38 ||
[Analyze grammar]

patīn suptānvañcayitvā gamiṣyanti striyo aṇyataḥ |
puruṣāśca prasuptāsu bhāryāsu ca parastriyam || 39 ||
[Analyze grammar]

nāvyadhito nāpyarujo janaḥ sarvo'bhyasūyakaḥ |
na kṛtapratikartā ca kāle kṣīṇe bhaviṣyati || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 116

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: