Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 108

vaiśaṃpāyana uvāca |
tato dvāravatīmadhye prākārairupaśobhitam |
tato dvāravatīmadhye kāmasya bhavanaṃ śubham |
tatsamīpe'niruddhasya bhavanaṃ sā sma paśyati || sauvarṇavedikāstambhaṃ rukmavaidūryatoraṇam |
mālyadāmāvasaktaṃ ca pūrṇakumbhopaśobhitam || barhikaṇṭhānatagrīvaṃ prāsādairekasaṃcayaiḥ |
maṇipravālasaṃstīrṇaṃ divyagandharvanāditam |
dadarśa bhavanaṃ yatra prādyumniravasatsukham || 1 ||
[Analyze grammar]

tataḥ praviśya sahasā bhavanaṃ tasya tanmahat |
tatrāniruddhaṃ sāpaśyaccitralekhā varāpsarāḥ |
dadarśa madhye nārīṇāṃ tārāpatimivoditam || 2 ||
[Analyze grammar]

krīḍāvihāre nārībhiḥ sevyamānamitastataḥ |
pibantaṃ madhu mādhvīkaṃ śriyā paramayā yutam |
varāsanagataṃ tatra yathaivailavilaṃ tathā || 3 ||
[Analyze grammar]

vādyate samatālaṃ ca gīyate madhuraṃ tathā || 3 ||
[Analyze grammar]

na ca tasya manastatra tamevārthamacintayat || 3 ||
[Analyze grammar]

striyaḥ sarvaguṇopetā nṛtyante tatra tatra vai || 3 ||
[Analyze grammar]

na cāsya manasastuṣṭiṃ citralekhā prapaśyati || 3 ||
[Analyze grammar]

na cābhiramate bhogairna cāpi madhu sevate || 3 ||
[Analyze grammar]

vyaktamasya hi tatsvapnaṃ hṛdaye parivartate || 3 ||
[Analyze grammar]

iti tatraiva buddhyā ca niścitā gatasādhvasā || 3 ||
[Analyze grammar]

sā dṛṣṭvā paramastrīṇāṃ madhye śakradhvajopamam || 3 ||
[Analyze grammar]

priyāsu gīyamānāsu nṛtyamānāsu sarvaśaḥ || 3 ||
[Analyze grammar]

cintayāviṣṭadehā sā citralekhā manasvinī |
kathaṃ kāryamidaṃ kāryaṃ kathaṃ svasti bhavenmama || 4 ||
[Analyze grammar]

sāntarhitā cintayitvā citralekhā yaśasvinī |
tāmasyā chādayāmāsa vidyayā śubhalocanā || 5 ||
[Analyze grammar]

harmye strīgaṇamadhyasthaṃ kṛtvā cāntarhitaṃ tadā |
utpapāta gṛhītvā sā prādyumniṃ yuddhadurmadam || 6 ||
[Analyze grammar]

sā tamadhvānamāgamya siddhacāraṇasevitam |
sahasā śoṇitapuraṃ praviveśa manojavā || 7 ||
[Analyze grammar]

adarśanaṃ tamānīya māyayā kāmarūpiṇī || 7 ||
[Analyze grammar]

aniruddhaṃ mahābhāgā yatroṣā tatra gacchati || 7 ||
[Analyze grammar]

uṣāyādarśayaccainaṃ citrābharaṇabhūṣitam || 7 ||
[Analyze grammar]

citrāmbaradharaṃ vīraṃ kandarpasamarūpiṇam || 7 ||
[Analyze grammar]

tṛtīye tu muhūrte sā prāptā bāṇapuraṃ tadā || 7 ||
[Analyze grammar]

uṣāṃ tāṃ darśayāmāsa paśyainaṃ yadyasau bhavet || 7 ||
[Analyze grammar]

evamuktā tadā kanyā bāṇasya duhitā tataḥ || 7 ||
[Analyze grammar]

tatroṣā vismitā dṛṣṭvā harmyasthā sakhisaṃnidhau |
praveśayāmāsa tadā saṃprāptaṃ svagṛhaṃ tataḥ || 8 ||
[Analyze grammar]

praveśite'niruddhe tu prahṛṣṭā sahitā tayā || 8 ||
[Analyze grammar]

sakhījanasamāyuktā lajjamānā śucismitā || 8 ||
[Analyze grammar]

praharṣotphullanayanā priyaṃ dṛṣṭvārthakovidā |
sā harmyasthā tamarghyeṇa yādavaṃ samapūjayat |
citralekhāṃ pariṣvajya priyākhyānairayojayat |
tvaritā kāminī prāha citralekhāṃ bhayāturā || 9 ||
[Analyze grammar]

sakhīdaṃ vai kathaṃ guhyaṃ kāryaṃ kāryaviśārade |
guhye kṛte bhavetsvasti prakāśe jīvitakṣayaḥ || 10 ||
[Analyze grammar]

citralekhābravīdvākyaṃ śṛṇu tvaṃ niścayaṃ sakhi || 10 ||
[Analyze grammar]

kṛtaṃ puruṣakāraṃ hi daivaṃ nāśayate sakhi || 10 ||
[Analyze grammar]

na vai devyāḥ prasādaste anukūlo bhaviṣyati || 10 ||
[Analyze grammar]

apramādātkṛtaṃ guhyaṃ na kaścijjñāsyate naraḥ || 10 ||
[Analyze grammar]

sakhyā vai evamuktā sā paryavasthitacetanā || 10 ||
[Analyze grammar]

evametaditi prāha sāniruddhamidaṃ vacaḥ || 10 ||
[Analyze grammar]

diṣṭyā svapnagataścoro dṛśyate subhago janaḥ || 10 ||
[Analyze grammar]

yatkṛte tu vayaṃ khinnā durlabhapriyakāṅkṣayā || 10 ||
[Analyze grammar]

kaccittava mahābāho kuśalaṃ sarvatogatam || 10 ||
[Analyze grammar]

hṛdayaṃ hi mṛdu strīṇāṃ tena pṛcchāmyahaṃ tava || 10 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā uṣāyāḥ ślakṣṇamarthavat || 10 ||
[Analyze grammar]

so'pyāha yaduśārdūlaḥ śubhākṣarataraṃ vacaḥ || 10 ||
[Analyze grammar]

harṣaviplutanetrāyāḥ pāṇināśru pramṛjya ca || 10 ||
[Analyze grammar]

prahasya sasmitaṃ prāha hṛdayagrāhakaṃ vacaḥ || 10 ||
[Analyze grammar]

kuśalaṃ me varārohe sarvatra mitabhāṣiṇi || 10 ||
[Analyze grammar]

tvatprasādena me devi priyamāvedayāmi te || 10 ||
[Analyze grammar]

adṛṣṭapūrvaśca mayā deśo'yaṃ śubhadarśane || 10 ||
[Analyze grammar]

niśi svapne mayā dṛṣṭaṃ sakṛtkanyāpuraṃ mahat || 10 ||
[Analyze grammar]

evamevamahaṃ bhīru tvatprasādādihāgataḥ || 10 ||
[Analyze grammar]

na ca tad rudrapatnyā vai mithyā vākyaṃ bhaviṣyati || 10 ||
[Analyze grammar]

devyāstu prītimājñāya tvatpriyārthaṃ ca bhāvini || 10 ||
[Analyze grammar]

anuprāpto'smi cādyaiva prasīda śaraṇaṃ gataḥ || 10 ||
[Analyze grammar]

ityuktvā ramayāmāsa so'niruddho mahāyaśāḥ || 10 ||
[Analyze grammar]

ityuktvā tvaramāṇā sā guhyadeśe svalaṃkṛtā |
kāntena saha saṃyuktā sthitā vai bhītabhītavat |
tataścodvāhadharmeṇa gāndharveṇa samīyatuḥ |
anyonyaṃ rematustau tu cakravākau yathā divā || patinā sāniruddhena mumude tu varāṅganā |
kāntena saha saṃyuktā divyasraganulepanā |
ekadeśe gṛhasyāsya pracchanno caiva bhāminī |
kareṇurdviradeneva varayāmāsa saṃgatā || papau tasya mukhaṃ sādhvī samāliṅgya yathākramam |
netre cucumba sā devī bāṇasya duhitā yadum || bhūyo bhūyaḥ samāśliṣya yatheṣṭaṃ madamohitā |
na tṛptimāyayau sā tu samāliṅgya yadūttamam || vaiśaṃpāyanaḥ tāmasyā vidyayā yuktaḥ prādyumniratha tatkṣaṇāt |
cintayāmāsa taṃ dṛṣṭvā gṛhe strījanamadbhutam || ko'yaṃ vidhirmama mahānna jāne tvasya kāraṇam |
svapno'yaṃ kiṃ mayā dṛṣṭa utāho vibhramo mama || jāgarmyahaṃ na me svapno na ca ma vibhramo mahān |
keyamagre sthitā subhrūrlateva ca supuṣpitā || udbhrāntahariṇāpaṅgī bhrūlatābhaṅgabhāṣiṇī |
pīnastanorujaghanā tāmrapādakarādharā || nīlakuñcitakeśāḍhyā madhurasmitabhāṣiṇī |
mama netrapathākrāntā candralekheva śāradī |
kimidaṃ nātra jānāmi kenedaṃ pratipāditam || dṛṣṭvāsya vavṛdhe kāmastāmuṣāṃ madamohitām |
sā ca tatpurataḥ sākṣātpānaṃ kartuṃ samudyatā || atha tāmiṅgitairjñātvā śrutvā caiva yathārthataḥ |
ramayāmāsa ramaṇīṃ kāmatastāṃ manoramām || sā cāpi taṃ samāsādya harṣabhītākulekṣaṇā |
kāmato ramayāmāsa romāñcodgatakarkaśā || līlāsaṃlāpalalitairlalanā taṃ samācarat |
kareṇuriva mātaṅgaṃ vāśitā girigahvare |
aniruddhaṃ mahābāhuṃ nidrāparavaśaṃ gataṃ |
tato niruddhaḥ svapne tu svapurāccitralekhayā |
nīto bāṇapuraṃ sadyaḥ saṃgataścoṣayā saha || dṛṣṭvaivaṃ svapnasaṃsargaṃ uṣayā svasya cādbhutam |
vacanena vimohitām || sa tataścitralekhāṃ tāmavekṣyovāca yādavaḥ |
dvārakānagarācchīgramānītaścitralekhayā || bāṇasya nagaraṃ prāpya saṃgato'smyuṣayā rahaḥ |
evaṃ svapno mayā dṛṣṭo vicitro'dṛṣṭapūrvakaḥ || ko'yaṃ vidhirmamāyātaḥ kā tvaṃ kaiṣā ca bhāminī |
keyaṃ purī gṛhaṃ kasya tattvamākhyātumarhasi || iti bruvantaṃ taṃ dṛṣṭvā citralekhā vaco'bravīt |
api te kuśalaṃ vīra sarvatra yadunandana |
ramamāṇāniruddhena avijñātā tu sā tadā || 11 ||
[Analyze grammar]

papau cāsyā mukhaṃ kāmī samāliṅgya dṛḍhaṃ yaduḥ || 11 ||
[Analyze grammar]

parasparaṃ samāśliṣya parasparamukhaṃ papuḥ || 11 ||
[Analyze grammar]

tayodyatāṃ tato mādhvīṃ papau śiṣṭāmapāyayat || 11 ||
[Analyze grammar]

tayorevaṃ tadā kāmo vavṛdhe janasaṃsadi || 11 ||
[Analyze grammar]

citralekhā tataḥ sādhvī bhūṣayāmāsa bhūṣaṇaiḥ || 11 ||
[Analyze grammar]

vastrairābharaṇaiścitrairmālyaiśca bahugandhibhiḥ || 11 ||
[Analyze grammar]

rarāja yaduvīrastu rohiṇyā candramā yathā || 11 ||
[Analyze grammar]

saudhamārge tatastau tu daṃpatī rematuściram || 11 ||
[Analyze grammar]

tāṃ tathā ramayāmāsa yatheṣṭaṃ yadunandanaḥ || 11 ||
[Analyze grammar]

parasparasya vadanaṃ papatustau parasparam || 11 ||
[Analyze grammar]

alaṃkṛtastayā tatra saṃgataścoṣayā rahaḥ || 11 ||
[Analyze grammar]

papau tasya mukhaṃ sādhvī samāliṅgya yathākramam || 11 ||
[Analyze grammar]

netre ca cumbito devī bāṇasya duhitā sakhī || 11 ||
[Analyze grammar]

tasminneva kṣaṇe prāpte yadūnāmṛṣabho hi saḥ |
divramālyāmbaradharo divyasraganulepanaḥ |
uṣayā saha saṃyukto vijñāto bāṇarakṣibhiḥ || 12 ||
[Analyze grammar]

damayantyā nalo yathā || 12e ||
[Analyze grammar]

vijahāra yathākāmaṃ ramayaṃstāmuṣāṃ śubhām || 12e ||
[Analyze grammar]

vaiśaṃpāyanaḥ |
atha tasyāmavasthāyāṃ sthavirā vetrapāṇayaḥ || 12e ||
[Analyze grammar]

āmuktakañcukā rājan kañcukīyāḥ samantataḥ || 12e ||
[Analyze grammar]

aniruddhaṃ tato jñātvā sārdhaṃ kanyāpure sthitam || 12e ||
[Analyze grammar]

uṣayā bāṇasutayā ramayantaṃ yatheṣṭataḥ || 12e ||
[Analyze grammar]

rakṣiṇaḥ sahasā gatvā bhītā bāṇāntikaṃ tadā || 12e ||
[Analyze grammar]

atha dīptāyudhodagrā nityaṃ suparirakṣakāḥ || 12e ||
[Analyze grammar]

te bhītāḥ kathayāmāsuraniruddhasya ceṣṭitam || 12e ||
[Analyze grammar]

eṣa kaścinmahārāja uṣayā saha saṃgataḥ || 12e ||
[Analyze grammar]

sthitaḥ kanyāpure rājan kaścāsau kuta ityapi || 12e ||
[Analyze grammar]

āyātaḥ sahasā rājanna vidmo'sya gatiṃ vibho || 12e ||
[Analyze grammar]

śrutvaitad roṣayuktastu balaṃ bāṇo nirīkṣya tat || 12e ||
[Analyze grammar]

tatastaiścārapuruṣairbāṇasyāveditaṃ tadā |
yathādṛṣṭamaśeṣeṇa kanyāyāstadvyatikramam || 13 ||
[Analyze grammar]

tataḥ kiṃkarasainyaṃ tu vyādiṣṭaṃ bhīmakarmaṇā |
baleḥ putreṇa bāṇena vīreṇāmitraghātinā || 14 ||
[Analyze grammar]

gacchadhvaṃ sahitāḥ sarve hanyatāmeṣa durmatiḥ |
yena naḥ kulacāritraṃ dūṣitaṃ dūṣitātmanā || 15 ||
[Analyze grammar]

uṣāyāṃ dharṣitāyāṃ hi kulaṃ no dharṣitaṃ mahat |
asaṃpradānādyo'smābhiḥ svayaṃgrāhamadharṣayat || 16 ||
[Analyze grammar]

aho vīryamaho dhairyamaho dhārṣṭyaṃ ca durmateḥ |
yaḥ puraṃ bhavanaṃ cedaṃ praviṣṭo naḥ subāliśaḥ || 17 ||
[Analyze grammar]

evamuktvā punastāṃstu kiṃkarāṃścodayadbhṛśam || 17 ||
[Analyze grammar]

te tasyājñāmatho gṛhya susaṃnaddhā viniryayuḥ || 17 ||
[Analyze grammar]

yatrāniruddho hyabhavattatrāgacchanmahābalāḥ || 17 ||
[Analyze grammar]

nānāśastrodyatakarā nānārūpadharāstu te |
dānavāḥ samabhikruddhāḥ prādyumnivadhakāṅkṣiṇaḥ || 18 ||
[Analyze grammar]

rudate tadbalaṃ dṛṣṭvā bāṣpeṇāvṛtalocanā || 18 ||
[Analyze grammar]

prādyumnivadhabhītā sā bāṇaputrī yaśasvinī || 18 ||
[Analyze grammar]

tatastu rudatīṃ dṛṣṭvā tāmuṣāṃ mṛgalocanām || 18 ||
[Analyze grammar]

hā hā kānteti vepantīmaniruddho'bhyabhāṣata || 18 ||
[Analyze grammar]

abhayaṃ te'stu saśroṇi mā bhaistvaṃ hi mayi sthite || 18 ||
[Analyze grammar]

saṃprāpto harṣakālaste na te'sti bhayakāraṇam || 18 ||
[Analyze grammar]

kṛtsno'yaṃ yadi bāṇasya bhṛṭyavargo yaśasvini || 18 ||
[Analyze grammar]

āgaccheta na me cintā bhīru paśyādya vikramam || 18 ||
[Analyze grammar]

tasya sainyasya ninadaṃ śrutvābhyāgacchatastataḥ || 18 ||
[Analyze grammar]

sahasaivotthitaḥ śrīmānprādyumniḥ kimiti bruvan || 18 ||
[Analyze grammar]

athāsyāpaśyata balaṃ nānāpraharaṇodyatam || 18 ||
[Analyze grammar]

sthitaṃ samantatastatra parivārya gṛhaṃ mahat || 18 ||
[Analyze grammar]

tato'bhyagacchattvarito yatra tadveṣṭitaṃ balam || 18 ||
[Analyze grammar]

kruddhaḥ svabalamāsthāya saṃdaśya daśanacchadam || 18 ||
[Analyze grammar]

tato yuddhamapoḍhānāṃ bāṇeyānāṃ niśamya tu || 18 ||
[Analyze grammar]

sā citralekhā sasmāra nāradaṃ devadarśanam || 18 ||
[Analyze grammar]

tato nimeṣamātreṇa saṃprāpto munipuṃgavaḥ || 18 ||
[Analyze grammar]

smṛto'tha citralekhāyāḥ puraṃ śoṇitasāhvayam || 18 ||
[Analyze grammar]

antarikṣe sthitastatra so'niruddhamathābravīt || 18 ||
[Analyze grammar]

mā bhayaṃ svasti te vīra prāpto'smyabhimatastava || 18 ||
[Analyze grammar]

tataśca nāradaṃ dṛṣṭvā so'bhivādya mahābalaḥ || 18 ||
[Analyze grammar]

prahṛṣṭaḥ sumanā bhūtvā yuddhārthamabhyavartata || 18 ||
[Analyze grammar]

vadhyatāṃ vadhyatāmeṣa gṛhyatāṃ gṛhyatāmayam || 18 ||
[Analyze grammar]

hanyatāṃ hanyatāṃ kṣipramityūcurdānavāstada || 18 ||
[Analyze grammar]

tatasteṣāṃ svanaṃ śrutvā sarveṣāmeva garjatām |
sahasaivotthitaḥ śūrastotrārdita iva dvipaḥ || 19 ||
[Analyze grammar]

niruddho'pi tayā tatra bahuśo yuddhadurmadaḥ || 19 ||
[Analyze grammar]

bhītayā bhīta evāsau dhāvati sma tathāsurān || 19 ||
[Analyze grammar]

tamāpatantaṃ dṛṣṭvaiva saṃdaṣṭauṣṭhaṃ mahābhujam |
prāsādāccāvarohantaṃ bhayārtā vipradudruvuḥ || 20 ||
[Analyze grammar]

nadantaṃ siṃhavattadā || 20c ||
[Analyze grammar]

tasya nādena vai rājan || 20c ||
[Analyze grammar]

antaḥpuradvāragataṃ parighaṃ gṛhya cātulam |
vadhāya teṣāṃ cikṣepa nānāyudhaviśāradaḥ || 21 ||
[Analyze grammar]

te sarve bāṇavarṣaiśca gadābhistomaraistathā |
asibhiḥ śaktibhiḥ śūlairnijaghnū raṇagocaram || 22 ||
[Analyze grammar]

sa hanyamāno nārācaiḥ parighaiśca samantataḥ |
dānavaiḥ samabhikruddhaiḥ prādyumniḥ śastrakovidaiḥ |
nākṣubhyatsarvabhūtātmā nadanmegha ivoṣṇage || 23 ||
[Analyze grammar]

āvidhya parighaṃ ghoraṃ teṣāṃ madhye vyavasthitaḥ |
sūryo divicaranmadhye meghānāmiva sarvataḥ || 24 ||
[Analyze grammar]

daṇḍakāṣṭhājinadharo nārado hraṣṭacetanaḥ || 24 ||
[Analyze grammar]

sādhu sādhviti vai tatra so'niruddhamabhāṣata || 24 ||
[Analyze grammar]

te hanyamānā raudreṇa parigheṇāmitaujasā |
prādravanta bhayātsarve megho vāteritā yathā || 25 ||
[Analyze grammar]

vidrāvya dānavānvīraḥ parigheṇāśuvikramaḥ || 25 ||
[Analyze grammar]

aniruddho nadan hṛṣṭaḥ siṃhanādaṃ vyarocata |
gharmānte toyado vyomni nadanniva mahāsvanaḥ || 26 ||
[Analyze grammar]

tiṣṭhadhvamiti cukrośa dānavānyuddhadurmadān |
prādyumnirvyahanaccāpi sarvaśatrunibarhaṇaḥ || 27 ||
[Analyze grammar]

tena te samare sarve hanyamānā mahātmanā |
yato bāṇastato bhītā yayuryuddhaparāṅmukhāḥ || 28 ||
[Analyze grammar]

tato bāṇasamīpasthāḥ śvasanto rudhirokṣitāḥ |
na śarma lebhire daityā bhayaviklavalocanāḥ || 29 ||
[Analyze grammar]

mā bhaiṣṭa mā bhaiṣṭa iti rājñā te tena coditāḥ |
trāsaṃ visṛjya caikasthā yudhyadhvaṃ dānavarṣabhāḥ || 30 ||
[Analyze grammar]

tānuvāca punarbāṇo bhayavitrastalocanān || 30 ||
[Analyze grammar]

kimidaṃ lokavikhyātaṃ yaśa utsṛjya dūrataḥ |
bhavanto yānti vaiklavyaṃ klībā iva vicetasaḥ || 31 ||
[Analyze grammar]

ko'yaṃ yasya bhayatrastā bhavanto yāntyanekaśaḥ |
kulāpadeśinaḥ sarve nānāyuddhaviśāradāḥ || 32 ||
[Analyze grammar]

bhavadbhirna hi me yuddhe kāryaṃ sāhāyyamadya vai |
abravīddhvaṃsatetyevaṃ matsamīpācca naśyata || 33 ||
[Analyze grammar]

atha tānvāgbhirugrābhistrāsayanbahudhā balī |
vyādideśa raṇe śūrān sarvānayutaśaḥ punaḥ || 34 ||
[Analyze grammar]

pramāthagaṇabhūyiṣṭhaṃ vyādiṣṭaṃ tasya nigrahe |
anīkaṃ sumahadrātrau nānāpraharaṇodyatam || 35 ||
[Analyze grammar]

tatrāntarikṣaṃ bahudhā vidyudvadbhirivāmbudaiḥ |
bāṇānīkaiḥ samabhavadvyāptaṃ saṃdīptalocanaiḥ || 36 ||
[Analyze grammar]

kecitkṣitisthāḥ prākrośan gajā iva samantataḥ |
athāntarikṣe vyanadan gharmānteṣviva toyadāḥ || 37 ||
[Analyze grammar]

tatastatsumahad yuddhaṃ sametamabhavatpunaḥ |
tiṣṭha tiṣṭheti ca tadā vāco'śrūyanta sarvaśaḥ || 38 ||
[Analyze grammar]

aniruddho raṇe vīraḥ sa ca tānabhyavartata || 38 ||
[Analyze grammar]

tadāścaryaṃ samabhavad yadekastaiḥ samāgataḥ |
ayudhyata mahāvīryairdānavaiḥ saha saṃyuge || 39 ||
[Analyze grammar]

teṣāmeva ca jagrāha parighāṃstomarānapi |
taireva ca mahāyuddhe nijaghāna mahābalaḥ || 40 ||
[Analyze grammar]

parigṛhya ca tāneva cāyudhairahanad raṇe || 40 ||
[Analyze grammar]

punaḥ sa parighaṃ ghoraṃ pragṛhya raṇamūrdhani |
sa daityasaṃghān samare nijaghāna mahābalān || 41 ||
[Analyze grammar]

aṣṭau trīṇi sahasrāṇi kiṃkarāṇāṃ tarasvinām || 41 ||
[Analyze grammar]

jaghāna samare caikaḥ sākṣātpautrastu śārṅgiṇaḥ || 41 ||
[Analyze grammar]

nanāda vividhaṃ nādaṃ rodasī ca sa kampayan || 41 ||
[Analyze grammar]

nistriṃśaṃ carma cotsṛṣṭaṃ jagrāha raṇamūrdhani |
sa tena vyacaranmārgānekaḥ śatrunibarhaṇaḥ || 42 ||
[Analyze grammar]

bhrāntamudbhrāntamāviddhamāplutaṃ viplutaṃ plutam |
iti prakārāndvātriṃśadvicarannabhyadṛśyata || 43 ||
[Analyze grammar]

ekaṃ sahasraśastatra dadṛśū raṇamūrdhani |
krīḍantaṃ bahudhā yuddhe vyāditāsyamivāntakam || 44 ||
[Analyze grammar]

tatastenābhisaṃtaptā rudhiraughapariplutāḥ |
punarbhagnāḥ prādravanta yatra bāṇaḥ sthito raṇe || 45 ||
[Analyze grammar]

gajavājirathaughaiste uhyamānāḥ samantataḥ |
kṛtvā cārtasvaraṃ ghoraṃ diśo jagmurhataujasaḥ || 46 ||
[Analyze grammar]

evaṃ bhayamabhūtteṣāṃ dānavānāṃ mahāraṇe || 46 ||
[Analyze grammar]

ekaikasyopari tadā te'nyonyaṃ bhayapīḍitāḥ |
vamantaḥ śoṇitaṃ jagmurviṣādādvimukhā raṇe || 47 ||
[Analyze grammar]

na babhūva bhayaṃ tādṛggānavānāṃ purā raṇe |
yādṛśaṃ yudhyamānānāmaniruddhena saṃyuge || 48 ||
[Analyze grammar]

yudhyatāmaniruddhena yathāvartata dāruṇam || 48cd ||
[Analyze grammar]

tādṛśaṃ na bhayaṃ teṣāmabhavaddevasaṃyuge || 48 ||
[Analyze grammar]

kecidvamanto rudhiramapatanvasudhātale |
dānavā giriśṛṅgābhā gadāśūlāsipāṇayaḥ || 49 ||
[Analyze grammar]

kecinmathitamastiṣkāḥ kecidbhinnagalāntarāḥ || 49 ||
[Analyze grammar]

te bāṇamutsṛjya raṇe jagmurbhayasamākulāḥ |
viśālamākāśatalaṃ dānavā nirjitāstadā || 50 ||
[Analyze grammar]

niḥsaṅgabhagnāṃ mahatīṃ dṛṣṭvā tāṃ vāhinīṃ tadā |
bāṇaḥ krodhātprajajvāla samiddho'gnirivādhvare || 51 ||
[Analyze grammar]

antarikṣacaro bhūtvā sādhuvādī samantataḥ || 51 ||
[Analyze grammar]

nārado nṛtyati prīto hyaniruddhasya saṃyuge || 51 ||
[Analyze grammar]

etasminnantare caiva bāṇaḥ paramakopana || 51 ||
[Analyze grammar]

kumbhāṇḍasaṃgṛhītaṃ tu rathamāsthāya vīryavān |
yayau yatrāniruddho vai so'simudyamya dāruṇam || 52 ||
[Analyze grammar]

paṭṭisāsigadāśūlānudyamya ca paraśvadhān |
babhau bāhusahasreṇa śakradhvajaśatairiva || 53 ||
[Analyze grammar]

baddhagodhāṅgulitraiśca bāhubhiḥ sa mahābhujaḥ |
nānāpraharaṇopetaḥ śuśubhe dānavottamaḥ || 54 ||
[Analyze grammar]

siṃhanādaṃ nadan kruddho visphāritamahādhanuḥ |
visṛjañchataśo bāṇāndānavo'tha mahābalaḥ |
abhyadravacca vegena prādyumniryatra saṃsthitaḥ |
abravīttiṣṭha tiṣṭheti krodhasaṃraktalocanaḥ || 55 ||
[Analyze grammar]

vacanaṃ tasya saṃśrutya prādyumniraparājitaḥ |
bāṇasya vadataḥ saṃkhye udaikṣata tato'hasat || 56 ||
[Analyze grammar]

uṣā ca pitaraṃ dṛṣṭvā bhayavihvalalocanā || 56 ||
[Analyze grammar]

prāsādamadhye saṃlīnā bhartāraṃ samudaikṣata || 56 ||
[Analyze grammar]

kartavyamūḍhā saṃbhrāntā citralekhā varāpsarāḥ || 56 ||
[Analyze grammar]

babhūva vimanā bhūtvā mṛtāsmīti vyacintayat || 56 ||
[Analyze grammar]

kiṃkiṇīśatanirghoṣaṃ raktadhvajapatākinam |
ṛkṣacarmāvanaddhāṅgaṃ daśanalvaṃ mahāratham || 57 ||
[Analyze grammar]

āruhya syandanaṃ vīro babhau bāhusahasravān || 57 ||
[Analyze grammar]

tasya vājisahasraṃ tu rathe yuktaṃ mahātmanā |
purā devāsure yuddhe hiraṇyakaśiporiva || tamāpatantaṃ dadṛśe dānavaṃ yadupuṃgavaḥ |
saṃprahṛṣṭastato yuddhe tejasā cāpyapūryata || asicarmadharo vīraḥ svasthaḥ saṃgrāmalālasaḥ |
narasiṃho yathā pūrvamādidaityavadhodyataḥ |
āpatantaṃ dadarśātha khaḍgacarmadharaṃ tadā || 58 ||
[Analyze grammar]

rāgiṇaṃ cihnitaṃ rājanpriyānakhapadaistathā || 59ab ||
[Analyze grammar]

khaḍgacarmadharaṃ taṃ tu dṛṣṭvā bāṇaḥ padātinam |
praharṣamatulaṃ lebhe prādyumnivadhakāṅkṣayā || 59 ||
[Analyze grammar]

tanutreṇa vihīnaśca khaḍgapāṇiśca yādavaḥ |
ajeyaśceti matvā taṃ yuddhāyābhimukhe sthitam || 60 ||
[Analyze grammar]

aniruddhaṃ raṇe bāṇo jitakāśī mahābalaḥ || 60 ||
[Analyze grammar]

vācaṃ covāca saṃkruddho gṛhyatāṃ hanyatāmiti || 60 ||
[Analyze grammar]

vācaṃ ca bruvatastasya śrutvā prādyumnirāhave || 60 ||
[Analyze grammar]

bāṇasya bruvataḥ krodhāddhasamāno'bhyudaikṣata || 60 ||
[Analyze grammar]

uṣā bhayaparitrastā rudatī tatra bhāminī || 60 ||
[Analyze grammar]

aniruddhaḥ prahasyātha samāśvāsya ca tāṃ sthitām || 60 ||
[Analyze grammar]

atha bāṇaḥ śaraughāṇi kṣudrakāṇāṃ samantataḥ || 60 ||
[Analyze grammar]

cikṣepa samare kruddho hyaniruddhavadhepsayā || 60 ||
[Analyze grammar]

aniruddhastu ciccheda kāṅkṣaṃstasya parājayam || 60 ||
[Analyze grammar]

vavarṣa śarajālāni kṣudrakāṇāṃ samantataḥ |
bāṇo'niruddhaśirasi kāṅkṣaṃstasya raṇe vadham || 61 ||
[Analyze grammar]

tāni bāṇasahasrāṇi carmaṇā vyavadhūya saḥ |
babhau pramukhatastasya sthitaḥ sūrya ivodaye || 62 ||
[Analyze grammar]

so'bhibhūya raṇe bāṇamāsthito yadunandanaḥ |
siṃhaḥ pramukhato dṛṣṭvā gajamekaṃ yathā vane || 63 ||
[Analyze grammar]

tato bāṇasahasraughairmarmabhedibhirāśugaiḥ |
vivyādha niśitaistīkṣṇaiḥ prādyumnimaparājitam || 64 ||
[Analyze grammar]

tato vivyādha niśitairbāṇaiḥ prādyumnimāsthitaḥ || 64cd ||
[Analyze grammar]

samāhatastato bāṇaiḥ khaḍgacarmadharo nṛpa || 64 ||
[Analyze grammar]

tamāpatantaṃ niśitairabhyaghnan sāyakaistadā || 64 ||
[Analyze grammar]

so'tividdho mahābāhurbāṇaiḥ saṃnataparvabhiḥ |
krodhenābhiprajajvāla cikīrṣuḥ karma duṣkaram || 65 ||
[Analyze grammar]

rudhiraughaplutairgātrairbāṇavarṣaiḥ samāhataḥ |
abhibhūtaḥ susaṃkruddho yayau bāṇarathaṃ prati || 66 ||
[Analyze grammar]

asibhirmusalaiḥ śūlaiḥ paṭṭisaistomaraistathā |
so'tividdhaḥ śaraughaistu prādyumnirnābhyakampata || 67 ||
[Analyze grammar]

āplutya sahasā kruddho ratheṣāṃ tasya so'cchinat |
jaghānāśvāṃśca khaḍgena bāṇasya rathamūrdhani || 68 ||
[Analyze grammar]

taṃ punaḥ śaravarṣeṇa tomaraiḥ paṭṭisaistathā |
cakārāntarhitaṃ bāṇo yuddhamārgaviśāradaḥ || 69 ||
[Analyze grammar]

hato'yamiti vijñāya prāṇadannairṛtā gaṇāḥ |
tato'vaplutya sahasā rathapārśve vyavasthitaḥ || 70 ||
[Analyze grammar]

śaktiṃ bāṇastataḥ kruddho ghorarūpāṃ bhayāvahām |
jagrāha jvalitāṃ dīptāṃ ghaṇṭāmālākulāṃ raṇe || 71 ||
[Analyze grammar]

jvalanādityasaṃkāśāṃ yamadaṇḍopamāṃ śubhām |
vārayantīṃ durādharṣāṃ cāmīkaravibhūṣitām |
gurvīṃ bhārasahasreṇa viśvakarmakṛtāṃ tadā |
prāhiṇottāmasaṅgena maholkāṃ jvalitāmiva || 72 ||
[Analyze grammar]

tāmāpatantīṃ saṃprekṣya jīvitāntakarīṃ tadā |
tāmeva prāhiṇocchaktiṃ sarvaśatrubhayaṃkarīm |
so'bhiplutya tadā śaktiṃ jagrāha puruṣottamaḥ || 73 ||
[Analyze grammar]

nirbibheda tato bāṇaṃ svaśaktyaiva mahābalaḥ |
sā bhittvā tasya dehaṃ tu jagāma vasudhātalam || 74 ||
[Analyze grammar]

vaiśaṃpāyanaḥ |
tato mūrchāṃ samāpede baliputraḥ pratāpavān || 74 ||
[Analyze grammar]

rudhirāplutagātrastu svaśakyā pīḍito bhṛśam || 74 ||
[Analyze grammar]

sa gāḍhaviddho vyathito dhvajayaṣṭiṃ samāśritaḥ || 74 ||
[Analyze grammar]

tato mūrchābhibhūtaṃ taṃ kumbhāṇḍo vākyamabravīt |
upekṣase dānavendra kimevaṃ śatrumudyatam || 75 ||
[Analyze grammar]

labdhalakṣyo hyayaṃ vīro nirvikāro'dya dṛśyate |
māyāmāśritya yudhyasva nāyaṃ vadhyo'nyathā bhavet || 76 ||
[Analyze grammar]

ātmānaṃ māṃ ca rakṣasva pramādātkimupekṣase |
vadhyatāmayamadyaiva na naḥ sarvānvināśayet || 77 ||
[Analyze grammar]

anyāṃśca śataśo hatvā uṣāṃ nītvā vrajiṣyati || 77 ||
[Analyze grammar]

kumbhāṇḍavacanairevaṃ dānavendraḥ pracoditaḥ |
vācaṃ rūkṣāmabhikruddhaḥ provāca vadatāṃ varaḥ || 78 ||
[Analyze grammar]

eṣo'hamasya vidadhe mṛtyuṃ prāṇaharaṃ raṇe |
ādāsyāmyahamenaṃ vai garutmāniva pannagam || 79 ||
[Analyze grammar]

ityevamuktvā sarathaḥ sāśvaḥ sadhvajasārathiḥ |
gandharvanagarākārastatraivāntaradhīyata || 80 ||
[Analyze grammar]

vijñāyāntarhitaṃ bāṇaṃ prādyumniraparājitaḥ |
pauruṣeṇa samāyuktaḥ sa praikṣata diśo daśa || 81 ||
[Analyze grammar]

āsthāya tāmasīṃ vidyāṃ tadā kruddho baleḥ sutaḥ |
mumoca viśikhāṃstīkṣṇāṃśchanno māyādharo balī || 82 ||
[Analyze grammar]

prādyumnirviśikhairbaddhaḥ sarpabhūtaiḥ samantataḥ |
veṣṭito bahudhā tasya dehaḥ pannagarāśibhiḥ || 83 ||
[Analyze grammar]

dehaḥ saṃveṣṭitastasya bahudhā śararāśibhiḥ || 83 ||
[Analyze grammar]

sa tu veṣṭitasarvāṅgo baddhaḥ prādyumnirāhave |
niṣprayatnaḥ sthitaḥ svastho maināka iva parvataḥ || 84 ||
[Analyze grammar]

jvālāvalīḍhavadanaiḥ sarpabhogairviveṣṭitaḥ |
abhītaḥ parvatākāraḥ prādyumnirabhavad raṇe || 85 ||
[Analyze grammar]

niṣprayatnaḥ sthitaścāpi sarpabhogamayaiḥ śaraiḥ |
na vivyathe sa bhūtātmā sarvataḥ pariveṣṭitaḥ || 86 ||
[Analyze grammar]

tatastaṃ vāgbhirugrābhiḥ saṃrabdhaḥ samatarjayat |
bāṇo dhvajaṃ samāśritya provācāmarṣito vacaḥ || 87 ||
[Analyze grammar]

kumbhāṇḍa vadhyatāṃ śīghramayaṃ vai kulapāṃsanaḥ |
cāritraṃ yena me loke dūṣitaṃ dūṣitātmanā || 88 ||
[Analyze grammar]

ityevamukte vacane kumbhāṇḍo vākyamabravīt |
rājanvakṣyāmyahaṃ kiṃcittanme śṛṇu yadīcchasi || 89 ||
[Analyze grammar]

ayaṃ vijñāyatāṃ kasya kuto vāyamihāgataḥ |
kena vāyamihānītaḥ śakratulyaparākramaḥ || 90 ||
[Analyze grammar]

mayāyaṃ bahuśo yuddhe dṛṣṭo rājanmahāraṇe |
krīḍanniva ca yuddheṣu dṛśyate devasūnuvat || 91 ||
[Analyze grammar]

kulaśīlatapovīryaiḥ sarvaireva samanvitaḥ || 91 ||
[Analyze grammar]

sarvayuddhe'pyasaṃhāryo bhavedvīryādhikastava || 91 ||
[Analyze grammar]

balavān sattvasaṃpannaḥ sarvaśāstraviśāradaḥ |
nāyaṃ vadhakṛtaṃ doṣamarhate daityasattama |
vijñāya ca vadhaṃ vāsya pūjāṃ vāpi kariṣyasi || 92 ||
[Analyze grammar]

gāndharveṇa vivāhena kanyeyaṃ tava saṃgatā || 92 ||
[Analyze grammar]

adeyā hyapratigrāhyā ataścintya vadhaṃ kuru || 92 ||
[Analyze grammar]

vadhe hyasya mahāndoṣo rakṣaṇe sumahān guṇaḥ |
ayaṃ hi puruṣotkarṣaḥ sarvathā mānamarhati || 93 ||
[Analyze grammar]

sarvato veṣṭitatanurna vyathatyeṣa bhogibhiḥ |
kulaśauṇḍīryavīryaiśca sattvena ca samanvitaḥ |
paśya rājanyaśovīryairanvitaṃ puruṣottamam |
na no gaṇayate sarvānvadhaṃ prāpto'pyayaṃ balī || 94 ||
[Analyze grammar]

yadi māyāprabhāvena nātra baddho bhavedayam || 94 ||
[Analyze grammar]

sarvāsuragaṇān saṃkhye yodhayennātra saṃśayaḥ || 94 ||
[Analyze grammar]

sarvayuddheṣu mārgajño bhavedvīryādhikastava || 94 ||
[Analyze grammar]

śoṇitaughaplutairgātrairnāgabhogaiśca veṣṭitaḥ |
triśikhāṃ bhrukuṭīṃ kṛtvā na cintayati naḥ sthitān || 95 ||
[Analyze grammar]

imāmavasthāṃ nīto'pi svabāhubalamāśritaḥ |
na cintayati rājaṃstvāṃ vīryavān ko'pyasau yuvā || 96 ||
[Analyze grammar]

sahasrabāhoḥ samare dvibāhuḥ samavasthitaḥ |
rucitaṃ yadi te rājañjñeyo vīryabalānvitaḥ || 97 ||
[Analyze grammar]

kanyā ceyaṃ na cānyasya niryātyānena saṃgatā || 97 ||
[Analyze grammar]

yadi ceṣṭatamaḥ kaścidayaṃ vaṃśe mahātmanaḥ || 97 ||
[Analyze grammar]

tataḥ pūjāmayaṃ vīraḥ prāpsyatyevāsurottamaḥ || 97 ||
[Analyze grammar]

rakṣyatāmiti coktvaiva tathāstviti ca tasthivān || 97 ||
[Analyze grammar]

bāḍhamityabravīdbāṇo hantuṃ vyavasitaḥ kila || 97 ||
[Analyze grammar]

uṣāṃ babandha nigaḍairdṛḍhaiḥ pāśaiśca saṃyataiḥ || 97 ||
[Analyze grammar]

vyādideśa tato bāṇo rakṣiṇaḥ kiṃkarānbahūn || 97 ||
[Analyze grammar]

rakṣyatāmeṣa duṣṭātmā sā ca rakṣyā kulādhamā || 97 ||
[Analyze grammar]

iti sarvān samādiśya bāṇo madabalānvitaḥ || 97 ||
[Analyze grammar]

kumbhāṇḍena yayau sārdhaṃ svameva bhavanaṃ balī || 97 ||
[Analyze grammar]

kumbhāṇḍasya vacaḥ śrutvā śuddhānte pannagairbhṛśam |
evamukte tu vacane kumbhāṇḍena mahātmanā |
tathetyāha ca kumbhāṇḍaṃ bāṇaḥ śatruniṣūdanaḥ || saṃrakṣiṇastato dattvā aniruddhasya dhīmataḥ |
aniruddhaṃ yodhayitvā bāṇaḥ svagṛhamāviśat || 98 ||
[Analyze grammar]

yayau svameva bhavanaṃ baleḥ putro mahāsuraḥ || 98cd ||
[Analyze grammar]

saṃyataṃ māyayā dṛṣṭvā aniruddhaṃ mahābalam || 98 ||
[Analyze grammar]

ṛṣīṇāṃ nāradaḥ śreṣṭho'brajaddvāravatīṃ prati || 98 ||
[Analyze grammar]

tato hyākāśamārgeṇa munirdvāravatīṃ gataḥ || 98 ||
[Analyze grammar]

gate ṛṣīṇāṃ pravare so'niruddho vyacintayat || 98 ||
[Analyze grammar]

naṣṭo'yaṃ dānavaḥ krūro yuddhaṃ prāpya na saṃśayaḥ || 98 ||
[Analyze grammar]

sa gatvā nāradastatra śaṅkhacakragadādharam || 98 ||
[Analyze grammar]

jñāpayiṣyati tattvena imamarthaṃ yathaiva tat || 98 ||
[Analyze grammar]

nāgairviveṣṭitaṃ dṛṣṭvā uṣā prādyumnimāturā || 98 ||
[Analyze grammar]

ruroda bāṣparaktākṣī tāmāha rudatīṃ punaḥ || 98 ||
[Analyze grammar]

kimidaṃ rudyeta bhīru mā bhaistvaṃ śubhalocane || 98 ||
[Analyze grammar]

paśya suśroṇi saṃprāptaṃ matkṛte madhusūdanam || 98 ||
[Analyze grammar]

yasya śaṅkhadhvaniṃ śrutvā bāhuśabdaṃ balasya ca || 98 ||
[Analyze grammar]

dānavā nāśameṣyanti garbhāścāsurayoṣitām || 98 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktā niruddhena uṣā viśrambhamāgatā || 98 ||
[Analyze grammar]

nṛśaṃsaṃ cāpi pitaraṃ śocate sā sumadhyamā || 98 ||
[Analyze grammar]

baddhaṃ nivedayāmāsa prādyumniṃ garuḍadhvaje || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 108

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: