Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 106

janamejaya uvāca |
karmāṇyaparimeyāni śrutāni dvijasattama |
bhūya eva mahābāhoryadusiṃhasya dhīmataḥ |
tvattaḥ śrutavatāṃ śreṣṭha vāsudevasya dhīmataḥ || 1 ||
[Analyze grammar]

yacca tatkathitaṃ pūrvaṃ bāṇaṃ prati mahāsuram |
tadahaṃ śrotumicchāmi vistareṇa tapodhana || 2 ||
[Analyze grammar]

kathaṃ ca devadevasya putratvamasuro gataḥ || 2 ||
[Analyze grammar]

yo'bhiguptaḥ svayaṃ brahmañchaṃkareṇa mahātmanā || 2 ||
[Analyze grammar]

sahavāsaṃ gateneha sagaṇena guhena ca || 2 ||
[Analyze grammar]

balerbalavataḥ putro jyeṣṭho bhrātṛśatasya yaḥ || 2 ||
[Analyze grammar]

vṛto bāhusahasreṇa divyāstraśatadhāriṇā || 2 ||
[Analyze grammar]

asaṃkhyaiśca mahākāyairmāyāśatasahairbalaiḥ || 2 ||
[Analyze grammar]

māyāśatabalairdaityairamarādibhirarcitaḥ || 2 ||
[Analyze grammar]

vāsudevena sa kathaṃ bāṇaḥ saṃkhye parājitaḥ |
saṃrabdho dvaṃdvayuddhārthī jīvanmuktaḥ kathaṃ ca saḥ || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śṛṇuṣvāvahito rājan kṛṣṇasyāmitatejasaḥ |
manuṣyaloke bāṇena yathābhūdvigraho mahān || 4 ||
[Analyze grammar]

vāsudevena yatrāsau rudraskandasahāyavān |
baliputro raṇaślāghī jitvā jīvanvisarjitaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 106

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: