Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 105

janamejaya uvāca |
bhūya eva dvijaśreṣṭha yadusiṃhasya dhīmataḥ |
karmāṇyaparimeyāni śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

śrūyante vividhāni sma adbhutāni mahādyute |
asaṃkhyeyāni divyāni prākṛtānyapi sarvaśaḥ || 2 ||
[Analyze grammar]

yānyahaṃ vividhānyasya śrutvā prīye mahāmune |
prabrūyāḥ sarvaśastāta tāni me vaktumarhasi || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
bahūnyāścaryabhūtāni keśavasya mahātmanaḥ |
karmāṇyuktāni vai rājanbhūyaścaiva śrutāni te || 4 ||
[Analyze grammar]

kathitāni mayā sādho nāntaṃ śakyaṃ hi karmaṇām |
gantuṃ bharataśārdūla vistarasya mahātmanaḥ || 5 ||
[Analyze grammar]

avaśyaṃ tu mayā vācyaṃ leśamātreṇa bhārata |
viṣṇoratulavīryasya prathitodārakarmaṇaḥ |
ānupūrvyā pravakṣyāmi śṛṇuṣvaikamanā nṛpa || 6 ||
[Analyze grammar]

dvāravatyāṃ nivasatā yadusiṃhena dhīmatā |
rāṣṭrāṇi nṛpamukhyānāṃ kṣobhitāni mahīkṣitām || 7 ||
[Analyze grammar]

yadūnāmantaraprepsurvicakro dānavo hataḥ || 8 ||
[Analyze grammar]

puraṃ prāgjyotiṣaṃ gatvā punastena mahātmanā |
samudramadhye duṣṭātmā narako dānavo hataḥ || 9 ||
[Analyze grammar]

vāsavaṃ ca raṇe jitvā pārijāto hṛto balāt |
nirjitaścaiva bhagavānvaruṇo lohitahrade || 10 ||
[Analyze grammar]

dantavakraśca kārūṣo nihato dakṣiṇāpathe |
śiśupālaśca saṃpūrṇe kilbiṣaikaśate hataḥ || 11 ||
[Analyze grammar]

gatvā ca śoṇitapuraṃ śaṃkareṇābhirakṣitaḥ |
baleḥ suto mahāvīryo bāṇo bāhusahasravān |
mahāmṛdhe mahārāja jitvā jīvanvisarjitaḥ || 12 ||
[Analyze grammar]

nirjitāḥ pāvakāścaiva girimadhye mahātmanā |
sālvaśca vijitaḥ saṃkhye saubhaśca vinipātitaḥ || 13 ||
[Analyze grammar]

vikṣobhya sāgaraṃ sarvaṃ pāñcajanyo vaśīkṛtaḥ |
hayagrīvaśca nihato nṛpāścānye mahābalāḥ || 14 ||
[Analyze grammar]

jarāsaṃdhasya nidhane mokṣitāḥ sarvapārthivāḥ |
rathena jitvā nṛpatīn gāndhāratanayā hṛtā || 15 ||
[Analyze grammar]

bhraṣṭarājyāśca śokārtāḥ pāṇḍavāḥ parirakṣitāḥ |
dāhitaṃ ca vanaṃ ghoraṃ puruhūtasya khāṇḍavam || 16 ||
[Analyze grammar]

gāṇḍīvaṃ cāgninā dattamarjunāyopapāditam |
dautyaṃ ca tatkṛtaṃ ghoraṃ vigrahe janamejaya || 17 ||
[Analyze grammar]

anena yadumukhyena yaduvaṃśaśca vardhitaḥ |
kuntyāśca pramukhe proktā pratijñā pāṇḍavānprati |
nivṛtte bhārate yuddhe pratidāsyāmi te sutān || 18 ||
[Analyze grammar]

api satyaṃ ca kṛtavān kuntyā niryātya pāṇḍavān || 18 ||
[Analyze grammar]

mokṣitaśca mahātejā nṛgaḥ śāpātsudāruṇāt |
yavanaśca hataḥ saṃkhye kāla ityabhiviśrutaḥ || 19 ||
[Analyze grammar]

vānarau ca mahāvīryau maindo dvivida eva ca |
vijitau yudhi durdharṣau jāmbavāṃśca parājitaḥ || 20 ||
[Analyze grammar]

sāṃdīpanestathā putrastava caiva pitā nṛpa |
gatau vaivasvatavaśaṃ jīvitau tasya tejasā || 21 ||
[Analyze grammar]

nirjitau haṃsaḍibhakau hiḍimbaścaiva rākṣasaḥ || 21 ||
[Analyze grammar]

saṃgrāmā bahavaścaiva ghorā naravarakṣayāḥ |
nihatāśca nṛpāḥ sarve kṛtvā tad rūpamadbhutam |
janamejaya yuddheṣu yathā te kathitaṃ purā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 105

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: