Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 101

janamejaya uvāca |
punareva mahābāho kṛṣṇasya jagatīpateḥ |
kṛtārthāḥ sarvathā vipra nārāyaṇasamāśrayāt |
jātā hi vayamadyaiva tatkathāśravaṇāddvija |
ityuktaḥ sa smitaṃ kṛtvā praṇamya munipuṃgavam |
māhātmyaṃ śrotumicchāmi paramaṃ dvijasattama || 1 ||
[Analyze grammar]

na hi me tṛptirastīha śṛṇvatastasya dhīmataḥ |
karmaṇāmanusaṃdhānaṃ purāṇasya mahātmanaḥ || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
nāntaḥ śakyaṃ prabhāvasya vaktuṃ varṣaśatairapi |
govindasya mahārāja śrūyatāmidamuttamam || 3 ||
[Analyze grammar]

śaratalpe śayānena bhīṣmeṇa paricoditaḥ |
gāṇḍīvadhanvā bībhatsurmāhātmyaṃ keśavasya yat || 4 ||
[Analyze grammar]

rājñāṃ madhye mahārāja jyeṣṭhaṃ bhrātaramabravīt |
yudhiṣṭhiraṃ jitāmitramiti tacchṛṇu kaurava || 5 ||
[Analyze grammar]

arjuna uvāca |
purāhaṃ dvārakāṃ yātaḥ saṃbandhīnavalokakaḥ |
nyavasaṃ pūjitastatra bhojavṛṣṇyandhakottamaiḥ || 6 ||
[Analyze grammar]

tataḥ kadāciddharmātmā dīkṣito madhusūdanaḥ |
ekāhena mahābāhuḥ śāstradṛṣṭena karmaṇā || 7 ||
[Analyze grammar]

tato dīkṣitamāsīnamabhigamya dvijottamaḥ |
kṛṣṇaṃ vijñāpayāmāsa paritrāhīti cābravīt || 8 ||
[Analyze grammar]

brāhmaṇa uvāca |
rakṣādhikāro bhavataḥ parirakṣasva māṃ vibho |
caturthāṃśaṃ hi dharmasya rakṣitā labhate phalam || 9 ||
[Analyze grammar]

vāsudeva uvāca |
na bhetavyaṃ dvijaśreṣṭha rakṣāmi tvāṃ kuto'nagha |
brūhi tattvena bhadraṃ te yadyapi syātsuduṣkaram || 10 ||
[Analyze grammar]

brāhmaṇa uvāca |
jāto jāto mahābāho putro me hriyate vibho |
trayo hṛtāścaturthaṃ tvaṃ kṛṣṇa rakṣitumarhasi || 11 ||
[Analyze grammar]

brāhmaṇyāḥ sūtikālo'dya tatra rakṣā vidhīyatām |
yathā dhriyedapatyaṃ me tathā kuru janārdana || 12 ||
[Analyze grammar]

arjuna uvāca |
tato māmāha govindo dīkṣito'smi kratāviti |
rakṣā ca brāhmaṇe kāryā sarvāvasthāgatairapi || 13 ||
[Analyze grammar]

śrutvāhamevaṃ kṛṣṇasya tato'vocaṃ narottama |
māṃ niyojaya govinda rakṣiṣyāmi dvijaṃ bhayāt || 14 ||
[Analyze grammar]

ityuktaḥ sa smitaṃ kṛtvā māmuvāca janārdanaḥ |
rakṣyasītyevamuktastu vrīḍito'smi narādhipa || 15 ||
[Analyze grammar]

tato māṃ vrīḍitaṃ jñātvā punarāha janārdanaḥ |
gamyatāṃ kauravaśreṣṭha śakyate yadi rakṣitum || 16 ||
[Analyze grammar]

tvatpurogāśca gacchantu vṛṣṇyandhakamahārathāḥ |
ṛte rāmaṃ mahābāhuḥ pradyumnaṃ ca mahābalam || 17 ||
[Analyze grammar]

tato'haṃ vṛṣṇisainyena mahatā parivāritaḥ |
tamagrato dvijaṃ kṛtvā prayātaḥ saha senayā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 101

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: