Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vāsudeva uvāca |
bhavatāṃ puṇyakīrtīnāṃ tapobalasamādhibhiḥ |
apadhyānācca pāpātmā bhaumaḥ sa narako hataḥ || 1 ||
[Analyze grammar]

mokṣitaṃ bandhanādguptaṃ kanyāpuravaraṃ mahat |
maṇiparvatamutpāṭya śikharaṃ caitadāhṛtam || 2 ||
[Analyze grammar]

ayaṃ dhanaughaḥ sumahān kiṃkarairāhṛto mayā |
īśā bhavantastasyeti tānuktvā virarāma ha || 3 ||
[Analyze grammar]

tacchrutvā vāsudevasya bhojavṛṣṇyandhakā vacaḥ |
jahṛṣurhṛṣṭalomānaḥ pūjayanto janārdanam || 4 ||
[Analyze grammar]

ūcuścainaṃ nṛvīrāste kṛtāñjalipuṭāstataḥ |
naitaccitraṃ mahābāho tvayi devakinandana || 5 ||
[Analyze grammar]

yatkṛtvā duṣkaraṃ karma devairapi suduṣkaram |
lālayeḥ svajanaṃ bhogai ratnaiśca svayamarjitaiḥ || 6 ||
[Analyze grammar]

tataḥ sarvadaśārhāṇāmāhukasya ca yāḥ striyaḥ |
prīyamāṇāḥ sabhāṃ jagmurvāsudevadidṛkṣayā || 7 ||
[Analyze grammar]

devakīsaptamā devyo rohiṇī ca śubhānanā |
dadṛśuḥ kṛṣṇamāsīnaṃ rāmaṃ caiva mahābhujam || 8 ||
[Analyze grammar]

tau tu pūrvamatikramya rohiṇīmabhivādya ca |
abhyavādayatāṃ devau devakīṃ rāmakeśavau || 9 ||
[Analyze grammar]

sā tābhyāmṛṣabhākṣābhyāṃ putrābhyāṃ śuśubhe'dhikam |
aditirdevamāteva mitreṇa varuṇena ca || 10 ||
[Analyze grammar]

tataḥ prāptau narāgryau tu tasyā duhitaraṃ tadā |
ekānaṃśeti yāmāhurnarā vai kāmarūpiṇīm || 11 ||
[Analyze grammar]

tathā kṣaṇamuhūrtābhyāṃ yayā jajñe saheśvaraḥ |
yatkṛte sagaṇaṃ kaṃsaṃ jaghāna puruṣottamaḥ || 12 ||
[Analyze grammar]

sā kanyā vavṛdhe tatra vṛṣṇisadmani pūjitā |
putravatpālyamānā vai vāsudevājñayā tadā || 13 ||
[Analyze grammar]

tāmekāmāhurutpannāmekānaṃśeti mānavāḥ |
ekānaṃśeti yāmāhurutpannāṃ mānavā bhuvi |
yogakanyāṃ durādharṣāṃ rakṣārthaṃ keśavasya ca || 14 ||
[Analyze grammar]

tāṃ vai sarve sumanasaḥ pūjayanti sma yādavāḥ |
devavaddivyavapuṣā krṣṇaḥ saṃrakṣito yayā || 15 ||
[Analyze grammar]

tāṃ ca tatropasaṃgamya priyāmiva sakhīṃ sakhā |
dakṣiṇena karāgreṇa parijagrāha mādhavaḥ || 16 ||
[Analyze grammar]

tathaiva sāmo'tibalastāṃ pariṣvajya bhāvinīm |
mūrdhnyupāghrāya savyena parijagrāha pāṇinā || 17 ||
[Analyze grammar]

dadṛśustāṃ priyāṃ madhye bhaginīṃ rāmakṛṣṇayoḥ |
rukmapadmakaravyagrāṃ śriyaṃ padmālayāmiva || 18 ||
[Analyze grammar]

athākṣatamahāvṛṣṭyā puṣpaiśca vividhaiḥ śubhaiḥ |
avakīrya ca lājaistāṃ striyo jagmuryathāgatam || 19 ||
[Analyze grammar]

tataste yādavāḥ sarve pūjayanto janārdanam |
upopaviviśuḥ prītāḥ praśaṃsanto'dbhutaṃ kṛtam || 20 ||
[Analyze grammar]

pūjyamāno mahābāhuḥ paurāṇāṃ rativardhanaḥ |
vijahāra mahākīrtirdevairiva sa taiḥ saha || 21 ||
[Analyze grammar]

samāsīneṣu sarveṣu yādaveṣu janārdanam |
niyogāttridaśendrasya nārado'bhyāgamatsabhām || 22 ||
[Analyze grammar]

so'tha saṃpūjitaḥ pūjyaḥ śūraistairyadupuṃgavaiḥ |
kare saṃspṛśya govindaṃ viveśa mahadāsanam || 23 ||
[Analyze grammar]

tataḥ prāha mahābāhurāhuko nṛpatirmunim || 23 ||
[Analyze grammar]

mune vācaya kiṃ cidvai purāṇaṃ paramottamam || 23 ||
[Analyze grammar]

tatheti hariṇā bhūpa harivaṃśasya pustakam || 23 ||
[Analyze grammar]

nikṣiptamāsane puṇye nārado'vācayattadā || 23 ||
[Analyze grammar]

śrotavyo'pyuddhavaścāśu bhūtvā maunamupāśritaḥ || 23 ||
[Analyze grammar]

sukhopaviṣṭastūṣṇīṃ tāṃ nārado'vācayatkathāṃ || 23 ||
[Analyze grammar]

sukhopaviṣṭastānvṛṣṇīnupaviṣṭānuvāca ha |
āgataṃ śakravacanājjānīdhvaṃ māṃ nararṣabhāḥ || 24 ||
[Analyze grammar]

śṛṇudhvaṃ rājaśārdūlāḥ kṛṣṇasyāsya parākramam |
yāni karmāṇi kṛtavānbālyātprabhṛti keśavaḥ || 25 ||
[Analyze grammar]

ugrasenasutaḥ kaṃsaḥ sarvānnirmathya bāndhavān |
rājyaṃ jagrāha durbuddhirbadhvā pitaramāhukam || 26 ||
[Analyze grammar]

samāśritya jarāsaṃdhaṃ śvaśuraṃ kulapāṃsanaḥ |
bhojavṛṣṇyandhakān sarvānavamanyata durmatiḥ || 27 ||
[Analyze grammar]

jñātikāryaṃ cikīrṣaṃstu vasudevaḥ pratāpavān |
ugrasenasya rakṣārthaṃ svaputraṃ paryarakṣata || 28 ||
[Analyze grammar]

nandagopasya bhavane govrajeṣu ca vardhitaḥ || 28 ||
[Analyze grammar]

sa gopaiḥ saha dharmātmā mathuropavane vasan |
atyadbhutāni karmāṇi kṛtavānmadhusūdanaḥ || 29 ||
[Analyze grammar]

pratyakṣaṃ śūrasenānāṃ śrūyate mahadadbhutam |
yathānena śayānena śakaṭāntaracāriṇā || 30 ||
[Analyze grammar]

rākṣasī nihatā raudrā śakunīveṣadhāriṇī |
pūtanā nāma ghorā sā mahākāyā mahābalā |
viṣadigdhaṃ stanaṃ kṣudrā prayacchantī mahātmane || 31 ||
[Analyze grammar]

dadṛśustāṃ vinihatāṃ rākṣasīṃ te vanecarāḥ |
baleḥ sutāṃ mahāghorāṃ bhīṣaṇāṃ vikṛtānanām |
punarjāto'yamityāhuruktastasmādadhokṣajaḥ || 32 ||
[Analyze grammar]

atyadbhutamidaṃ cāsīd yacchiśuḥ puruṣottamaḥ |
pādāṅguṣṭhena śakaṭaṃ krīḍamāno vyaloḍayat || 33 ||
[Analyze grammar]

bhakṣayandadhi govindaḥ payaḥpānaṃ ca sāgrajaḥ || 33 ||
[Analyze grammar]

dāmnā colūkhale baddho viprakurvan kumārakān |
ulūkhale parāmṛdgād vṛkṣau satyopacāyinau |
dāmodara iti khyāto vasudevasutastataḥ || 34 ||
[Analyze grammar]

babhañjārjunavṛkṣau dvau khyāto dāmodarastataḥ || 34 ||
[Analyze grammar]

kāliyaśca mahānāgo durādharṣo mahābalaḥ |
krīḍatā vāsudevena nirjito yamunāhrade || 35 ||
[Analyze grammar]

akrūrasya ca pratyakṣaṃ yannāgabhavane prabhuḥ |
pūjyamānastadā nāgairdivyaṃ vapuradhārayat || 36 ||
[Analyze grammar]

śītavātārditā gāśca dṛṣṭvā kṛṣṇena dhīmatā |
dhṛto govardhanaḥ śailaḥ saptarātraṃ mahātmanā |
śiśunā vāsudevena gavāṃ trāṇārthamicchatā || 37 ||
[Analyze grammar]

tathā suduṣṭo'tibalo mahākāyo narāntakṛt |
gopatirvāsudevena nihato'riṣṭakaḥ kṣitau || 38 ||
[Analyze grammar]

dhenukaḥ sa mahākāyo dānavaḥ sumahābalaḥ |
nihato vāsudevena gavāṃ trāṇāya durmatiḥ || 39 ||
[Analyze grammar]

sunāmānamamitraghnaṃ sarvasainyapuraskṛtam |
vṛkairvidrāvayāmāsa grahītuṃ samupāgatam || 40 ||
[Analyze grammar]

rauhiṇeyena saṃgamya vane vicaratā punaḥ |
gopaveṣadhareṇaiva kaṃsasya bhayamāhṛtam || 41 ||
[Analyze grammar]

tathā vanagataḥ śaurirdaṃṣṭrāyudhabalaṃ hayam |
pragrahaṃ bhojarājasya jaghāna puruṣottamaḥ || 42 ||
[Analyze grammar]

pralambaśca mahākāyo rauhiṇeyena dhīmatā |
dānavo muṣṭinaikena kaṃsāmātyo nipātitaḥ || 43 ||
[Analyze grammar]

etau hi vasudevasya putrau surasutopamau |
vavṛdhāte mahātmānau brahmagārgyeṇa saṃskṛtau || 44 ||
[Analyze grammar]

janmaprabhṛti cāpyetau gārgyeṇa paramarṣiṇā |
yāthātathyena vijñāya saṃskāraṃ pratipāditau || 45 ||
[Analyze grammar]

yadā tvimau naraśreṣṭhau sthitau yauvanagau mukhe |
siṃhaśāvāvivodīrṇau mattau haimavatau yathā || 46 ||
[Analyze grammar]

tato manāṃsi gopīnāṃ haramāṇau mahābalau |
āstāṃ goṣṭhacarau vīrau devaputrasamadyutī || 47 ||
[Analyze grammar]

naitau jave vā yuddhe vā krīḍāsu vividhāsu vā |
nandagopasya gopālāḥ śekuḥ pratisamīkṣitum || 48 ||
[Analyze grammar]

vyūḍhoraskau mahābāhū sālaskandhāvivodgatau |
śrutvemau vyathitaḥ kaṃso mantribhiḥ sahito'bhavat || 49 ||
[Analyze grammar]

nāśakacca yadā kaṃso grahītuṃ balakeśavau |
nijagrāha tataḥ krodhādvasudevaṃ sabāndhavam || 50 ||
[Analyze grammar]

sahograsenena tadā coravadgāḍhabandhanam |
kālaṃ mahāntamavasatkṛcchramānakaduṃdubhiḥ || 51 ||
[Analyze grammar]

kaṃsastu pitaraṃ badhvā śūrasenā śaśāsa ha |
jarāsaṃdhaṃ samāśritya tathaivāhvṛtibhīṣmakau || 52 ||
[Analyze grammar]

kasyacittvatha kālasya mathurāyāṃ mahotsavam |
pinākinaṃ samuddiśya kaṃsaścakre narādhipaḥ || 53 ||
[Analyze grammar]

tatra mallāḥ samāpeturnānādeśyā viśāṃ pate |
nartakā gāyakāścaiva kuśalā nṛttasāmasu || 54 ||
[Analyze grammar]

tataḥ kaṃso mahātejā raṅgavāṭaṃ mahādhanam |
kuśalaiḥ kārayāmāsa śilpibhiḥ sādhuniṣṭhitaiḥ || 55 ||
[Analyze grammar]

tatra mañcasahasrāṇi paurajānapadairjanaiḥ |
samākīrṇānyadṛśyanta jyotirbhirgaganaṃ yathā || 56 ||
[Analyze grammar]

bhojarājaḥ śriyā juṣṭaṃ rājamañcaṃ maharddhimat |
aruroha tataḥ kaṃso vimānaṃ sukṛtī yathā || 57 ||
[Analyze grammar]

raṅgadvāre gajaṃ mattaṃ prabhūtāyudhakalpitam |
śūrairadhiṣṭhitaṃ kaṃsaḥ sthāpayāmāsa vīryavān || 58 ||
[Analyze grammar]

yadā hi sa mahābhojo rāmakṛṣṇau samāgatau |
śuśrāva puruṣavyāghrau sūryācandramasāviva || 59 ||
[Analyze grammar]

tadāprabhṛti yatto'bhūd rakṣāṃ prati narādhipaḥ |
na ca śete sukhaṃ rātrau rāmakṛṣṇau vicintayan || 60 ||
[Analyze grammar]

śrutvā tu rāmakṛṣṇau ca taṃ samājamanuttamam |
ubhau viviśaturvīrau śārdūlau govrajaṃ yathā || 61 ||
[Analyze grammar]

tataḥ praveśe saṃruddhau rakṣibhiḥ puruṣarṣabhau |
hatvā kuvalayāpīḍaṃ sasādinamariṃdamau |
avamṛdya durādharṣau raṅgaṃ viviśatustadā || 62 ||
[Analyze grammar]

cāṇūrāndhrau viniṣpiṣya keśavena balena ca |
augraseniḥ sa duṣṭātmā sānujo vinipātitaḥ || 63 ||
[Analyze grammar]

yatkṛtaṃ yadusiṃhena devairapi suduḥsaham |
karma tatkeśavādanyaḥ kartumarhati kaḥ pumān || 64 ||
[Analyze grammar]

yaddhi nādhigataṃ pūrvaiḥ prahrādabaliśambaraiḥ |
tadidaṃ śauriṇā cittaṃ prāpitaṃ bhavatāmiha || 65 ||
[Analyze grammar]

etena muramākramya daityaṃ pañcajanaṃ tathā |
śailasaṃghānatikramya nisundaḥ sagaṇo hataḥ || 66 ||
[Analyze grammar]

narakaśca hato bhaumaḥ kuṇḍale cāhṛte śubhe |
prāptaṃ ca divi deveṣu keśavena mahad yaśaḥ || 67 ||
[Analyze grammar]

vītaśokabhayābādhāḥ kṛṣṇabāhubalāśrayāḥ |
yajantu bahubhiryajñairyādavā vītamatsarāḥ || 68 ||
[Analyze grammar]

devānāṃ sumahatkāryaṃ kṛtaṃ kṛṣṇena dhīmatā |
kṣipramāvedaye cedaṃ bhavatāṃ bhadramastu vaḥ || 69 ||
[Analyze grammar]

yadiṣṭaṃ vo yaduśreṣṭhāḥ kartāsmi tadatandritaḥ |
bhavatāmasmi yūyaṃ ca mama yuṣmāsvahaṃ sthitaḥ || 70 ||
[Analyze grammar]

iti saṃbodhayan kṛṣṇamabravītpākaśāsanaḥ |
māmapraiṣītsuraśreṣṭhaḥ prītāstuṣṭāstathā vayam || 71 ||
[Analyze grammar]

yatra hrīḥ śrīḥ sthitā tatra yatra śrīstatra saṃnatiḥ |
saṃnatirhrīstathā śrīśca nityaṃ kṛṣṇe mahātmani || 72 ||
[Analyze grammar]

hatā brahmadviṣaḥ sarve yajadhvaṃ brāhmaṇāḥ sadā || 72 ||
[Analyze grammar]

namaskurudhvaṃ haraye sadā namata mādhavam || 72 ||
[Analyze grammar]

yajadhvaṃ satataṃ yajñairenaṃ lokanamaskṛtam || 72 ||
[Analyze grammar]

āraṇyakāḥ sadā santu bhavatāṃ jñānahetavaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 96

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: