Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca |
pratyetya dvārakāṃ viṣṇurhate rukmiṇi vīryavān |
akarod yanmahābāhustanme vada mahāmune || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sa tairvṛtaḥ purīṃ gatvā sarvayādavanandanaḥ |
dvārakāṃ bhagavānviṣṇuḥ pratyavaikṣata vīryavān || 2 ||
[Analyze grammar]

pratyapadyata ratnāni vividhāni vasūni ca |
yathārhaṃ puṇḍarīkākṣo nairṛtānpratyapādayat || 3 ||
[Analyze grammar]

tatra vighnaṃ caranti sma daiteyāḥ saha dānavaiḥ |
tāñjaghāna mahābāhurvaradattānmahāsurān || 4 ||
[Analyze grammar]

vighnaṃ tatrākarottasya narako nāma dānavaḥ |
trāsanaḥ surasaṃghānāṃ devarājaripurmahān || 5 ||
[Analyze grammar]

sa babhau mūrtiliṅgasthaḥ sarvadaivatabādhitā |
ṛṣīṇāṃ mānuṣāṇāṃ ca pratīpamakarottadā || 6 ||
[Analyze grammar]

tvaṣṭurduhitaraṃ bhaumaḥ kaśerumagamattadā |
gajarūpeṇa jagrāha rucirāṅgīṃ caturdaśīm || 7 ||
[Analyze grammar]

pramathya ca varārohāṃ narako vākyamabravīt |
naṣṭaśokabhayo mohātprāgjyotiṣapatistadā || 8 ||
[Analyze grammar]

yāni devamanuṣyeṣu ratnāni vividhāni ca |
bibharti ca mahī kṛtsnā sāgareṣu ca yadvasu || 9 ||
[Analyze grammar]

adya prabhṛti tānīha sahitāḥ sarvanairṛtāḥ |
mamaivopahariṣyanti daityāśca saha dānavaiḥ || 10 ||
[Analyze grammar]

evamuttamaratnāni vastrāṇi vividhāni ca |
saṃjahāra tadā bhaumastacca nādhicacāra saḥ || 11 ||
[Analyze grammar]

gandharvāṇāṃ ca yāḥ kanyā jahāra narako balī |
yāśca devamanuṣyāṇāṃ sapta cāpsarasāṃ gaṇāḥ || 12 ||
[Analyze grammar]

caturdaśa sahasrāṇi ekaviṃśacchatāni ca |
ekaveṇīdharāḥ sarvāḥ satāṃ mārgamanuvratāḥ || 13 ||
[Analyze grammar]

tāsāṃ puravaraṃ bhaumo'kārayanmaṇiparvatam |
alakāyāmadīnātmā murasya viṣayaṃ prati || 14 ||
[Analyze grammar]

tāśca prāgjyotiṣapatirmuroścaiva daśātmajāḥ |
nairṛtāśca yathāmukhyāḥ pālayanta upāsate || 15 ||
[Analyze grammar]

sa eṣa tamasaḥ pāre varadatto mahāsuraḥ |
aditiṃ dharṣayāmāsa kuṇḍalārthe mahāsuraḥ || 16 ||
[Analyze grammar]

ye hi devamanuṣyeṣu kuṇḍale te śubhe ubhe || 16 ||
[Analyze grammar]

na cāsuragaṇaiḥ sarvaiḥ sahitaiḥ karma tatpurā |
kṛtapūrvaṃ tadā ghoraṃ yadakārṣīnmahāsuraḥ || 17 ||
[Analyze grammar]

yaṃ mahī suṣuve devī yasya prāgjyotiṣaṃ puram |
tasyāntapālāścatvārastasyāsanyuddhadurmadāḥ || 18 ||
[Analyze grammar]

hayagrīvo nisundaśca vīraḥ pañcajanastathā |
muruḥ putrasahasraiśca varadatto mahāsuraḥ || 19 ||
[Analyze grammar]

aditiṃ dharṣayāmāsa so'suro madadarpitaḥ || 19 ||
[Analyze grammar]

ādevayānamāvṛtya panthānaṃ samavasthitaḥ |
vitrāsanaḥ sukṛtināṃ virūpai rākṣasaiḥ saha || 20 ||
[Analyze grammar]

tadvadhārthaṃ mahābāhuḥ śaṅkhacakragadāsibhṛt |
jāto vṛṣṇiṣu devakyāṃ vasudevājjanārdanaḥ || 21 ||
[Analyze grammar]

tasyātha puruṣendrasya loke prathitatejasaḥ |
nivāso dhārakā devairupāyādupapāditā || 22 ||
[Analyze grammar]

atīva hi purī ramyā dvārakā vāsavakṣayāt |
mahārṇavaparikṣiptā pañcaparvataśobhitā || 23 ||
[Analyze grammar]

tasyaiva devadevasya nirmitā viśvakarmaṇā || 23 ||
[Analyze grammar]

tasyāṃ devapurābhāyāṃ sabhā kāñcanatoraṇā |
sudāśārhīti vikhyātā yojanāyutavistṛtā || 24 ||
[Analyze grammar]

tatra vṛṣṇyandhakāḥ sarve rāmakṛṣṇapurogamāḥ |
lokayātrāmimāṃ kṛtsnāṃ parirakṣanta āsate || 25 ||
[Analyze grammar]

narakasya vadhaṃ sarve cintayantastadāsate || 25cd ||
[Analyze grammar]

tatrāsīneṣu sarveṣu kadācidbharatarṣabha |
divyagandho vavau vāyuḥ puṣpavarṣaṃ papāta ha || 26 ||
[Analyze grammar]

tataḥ kilakilāśabdaḥ prabhājālābhisaṃvṛtaḥ |
muhūrtamantarikṣe'bhūttato bhūmau pratiṣṭhitaḥ || 27 ||
[Analyze grammar]

madhye tu tejasastasya pāṇḍuraṃ gajamāsthitaḥ |
vṛto devagaṇaiḥ sarvairvāsavaḥ pratyadṛśyata || 28 ||
[Analyze grammar]

pīḍito narakeṇājau lokapālasamanvitaḥ || 28 ||
[Analyze grammar]

icchan rakṣāṃ jagannāthād yādavādnāmasaṃyutāt || 28 ||
[Analyze grammar]

hananaṃ ca tathā viṣṇornarakasya durātmanaḥ || 28 ||
[Analyze grammar]

āgataṃ taṃ vṛtrahaṇaṃ pīḍitaṃ dānavottamaiḥ || 28 ||
[Analyze grammar]

rāmakṛṣṇai ca rājā ca vṛṣṇyandhakagaṇaiḥ saha |
pratyudyayurmahātmānaṃ pūjayantaḥ sureśvaram || 29 ||
[Analyze grammar]

so'vatīrya gajāttūrṇaṃ pariṣvajya janārdanam |
sasvaje baladevaṃ ca taṃ ca rājānamāhukam |
pradyumnamatha deveśastatputraṃ ca mahādyutim |
vṛṣṇīnanyān sasvaje ca yathā sthānaṃ yathā vayaḥ || 30 ||
[Analyze grammar]

pūjito rāmakṛṣṇābhyāmāviveśa sabhāṃ śubhām |
tatrāsanamalaṃkṛtya sabhām tāṃ sa sureśvaraḥ |
arghyādisamudācāraṃ pratyagṛhṇād yathāvidhi || 31 ||
[Analyze grammar]

arghyādibhistathā rājanmadhuparkeṇa vṛtrahā || 31ef ||
[Analyze grammar]

āsanaṃ lambhayāmāsa svātmatulyaṃ śacīpatiḥ || 31ef ||
[Analyze grammar]

athovāca mahātejā vāsavo vāsavānujaṃ |
sāntvapūrvaṃ kareṇāsya saṃspṛṣanvadanaṃ śubham || 32 ||
[Analyze grammar]

devakīnandana vacaḥ śṛṇu me madhusūdana |
yena tvābhigato'smyadya kāryeṇāmitrakarśana || 33 ||
[Analyze grammar]

nairṛto narako nāma brahmaṇo varadarpitaḥ |
bādhate no hṛṣīkeśa lokapālān samantataḥ |
svargaśreṇiṃ vihāyāśu nirgatāḥ sma vayaṃ diśaḥ |
adityāḥ kuṇḍale mohājjahāra ditinandanaḥ || 34 ||
[Analyze grammar]

devānāṃ vipriye nityamṛṣīṇāṃ ca sa vartate |
nāhaṃ śaknomi taṃ jetuṃ tasmāttvāṃ śaraṇaṃ gataḥ |
tava caivāntaraprekṣī jahi taṃ pāpapūruṣam || 35 ||
[Analyze grammar]

ayaṃ tvāṃ garuḍastatra prāpayiṣyati kāmagaḥ |
kāmavīryo'titejasvī vainateyo'ntarikṣagaḥ || 36 ||
[Analyze grammar]

avadhyaḥ sarvabhūtānāṃ bhaumaḥ sa narako'suraḥ |
niṣūdayitvā taṃ pāpaṃ kṣipramāgantumarhasi || 37 ||
[Analyze grammar]

ityuktaḥ puṇḍarīkākṣo devarājena keśavaḥ |
pratijajñe mahābāhurnarakasya nibarhaṇam || 38 ||
[Analyze grammar]

idaṃ provāca śakraṃ taṃ keśavaḥ keśisūdanaḥ || 38 ||
[Analyze grammar]

etadarthamihāgamya munayaḥ saṃśitavratāḥ || 38 ||
[Analyze grammar]

badarīvāsinaḥ śakra māmuktvā nirgatā hare || 38 ||
[Analyze grammar]

abhayaṃ ca mayā deva dattaṃ tebhyaḥ śatakrato || 38 ||
[Analyze grammar]

tadarthamudyato deva taṃ hantuṃ dānavaṃ raṇe || 38 ||
[Analyze grammar]

tadarthamāgato deva garuḍaḥ pakṣipuṃgavaḥ || 38 ||
[Analyze grammar]

kāmarūpo'titejasvī vainateyo'ntarikṣagaḥ || 38 ||
[Analyze grammar]

tataḥ sahaiva śakreṇa śaṅkhacakragadāsibhṛt |
narakasya vadhārthāya yayau vai sa hi keśavaḥ |
pratasthe garuḍenātha satyabhāmāsahāyavān || 39 ||
[Analyze grammar]

krameṇa sapta skandhān sa marutāṃ sahavāsavaḥ |
paśyatāṃ yadusiṃhānāmūrdhvamācakrame balī || 40 ||
[Analyze grammar]

vāraṇendragataḥ śakro garuḍastho janārdanaḥ |
vidūrasthau prakāśete sūryācandramasāviva || 41 ||
[Analyze grammar]

athāntarikṣe gandharvairapsarobhiśca mādhavaḥ |
stūyamāno yathā śakraḥ krameṇāntaradhīyata || 42 ||
[Analyze grammar]

samādhāyetikartavyaṃ vāsavo vibudhādhipaḥ |
svameva bhavanaṃ prāyātkṛṣṇaḥ prāgjyotiṣaṃ yayau || 43 ||
[Analyze grammar]

pakṣānilahato vāyuḥ pratilomaṃ vavau tadā || 43 ||
[Analyze grammar]

tato bhīmaravairmeghairbabhramurgaganecarāḥ || 43 ||
[Analyze grammar]

kṣaṇena samanuprāpto divamākāśagena vai || 43 ||
[Analyze grammar]

dūrādeva ca tāndṛṣṭvā prayayau yatra te sthitāḥ || 43 ||
[Analyze grammar]

apaśyatparvatadvāri hastyaśvarathavāhanam || 43 ||
[Analyze grammar]

ārakṣakānmahārāja narakasya durātmanaḥ || 43 ||
[Analyze grammar]

so'gryān rakṣogaṇān hatvā narakasya mahābalān |
pradadhmau devadeveśaḥ pāñcajanyaṃ mahāsvanam |
kṣurāntānmauravānpāśān ṣaṭsahasrāndadarśa ha || 44 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
garuḍasyopari śrīmāñchaṅkhacakragadāsibhṛt || 44 ||
[Analyze grammar]

bibhrannīlāmbudākāraṃ pītavāsāścaturbhujaḥ || 44 ||
[Analyze grammar]

vanamālākuloraskaḥ śrīvatsendunibhorasaḥ || 44 ||
[Analyze grammar]

kirīṭamūrdhā sūryābhaḥ savidyudiva candramāḥ || 44 ||
[Analyze grammar]

jyāṃ vikūjanmahāśabdaḥ śrūyate'śaninisvanaḥ || 44 ||
[Analyze grammar]

jñātvā ca dānavaḥ sarvaṃ svayaṃ viṣṇurihāgataḥ || 44 ||
[Analyze grammar]

krodhād rudhiraraktākṣo muraḥ kālāntakaprabhaḥ || 44 ||
[Analyze grammar]

abhyadhāvata vegena śaktiṃ gṛhya mahāsuraḥ || 44 ||
[Analyze grammar]

cikṣepa ca mahāśaktiṃ vajrakāñcanabhūṣitām || 44 ||
[Analyze grammar]

tāmāpatantīṃ śaktiṃ tu maholkāṃ jvālitāmiva || 44 ||
[Analyze grammar]

samādhatta śaraṃ caiva rukmapuṅkhaṃ janārdanaḥ || 44 ||
[Analyze grammar]

dvidhācchinatkṣurapreṇa vāsudevaḥ sa vīryavān || 44 ||
[Analyze grammar]

śaktiṃ ciccheda tatrāsau vidyutpuñja iva jvalan || 44 ||
[Analyze grammar]

punastu krodharaktākṣo mururgṛhya mahāgadām || 44 ||
[Analyze grammar]

indrāśanirivendreṇa visṛṣṭa iva nisvanaḥ || 44 ||
[Analyze grammar]

ākarṇamuktaṃ cikṣepa ardhacandraṃ surottamaḥ || 44 ||
[Analyze grammar]

madhyadeśe tu ciccheda gadāṃ tāṃ rukmabhūṣitām || 44 ||
[Analyze grammar]

punaściccheda bhallena dānavasya śiro raṇe || 44 ||
[Analyze grammar]

sa piśācagaṇaṃ sarvaṃ jaghāna yudhi keśavaḥ || 44 ||
[Analyze grammar]

niyutaṃ cārbudaṃ caiva sa murasya durātmanaḥ || 44 ||
[Analyze grammar]

ācchidya pāśān sarvāṃstānmureṇa saha saṃgataḥ || 44 ||
[Analyze grammar]

sa muro dānavo rājandadarśa yadunandanam || 44 ||
[Analyze grammar]

siṃhanādaṃ tataścakre gadayā taṃ jaghāna ha || 44 ||
[Analyze grammar]

garuḍaṃ ca samājaghne mūrdhni deśe mahāsuraḥ || 44 ||
[Analyze grammar]

keśavaṃ pothayāmāsa prāsaśaktyṛṣṭitomaraiḥ || 44 ||
[Analyze grammar]

tataḥ kruddho hṛṣīkeśaḥ kṣurapreṇāharacchiraḥ || 44 ||
[Analyze grammar]

tasya dānavamukhyasya dadhmau śaṅkhaṃ tadā hariḥ || 44 ||
[Analyze grammar]

kṣubdhāśca dānavāḥ sarve tena śabdena parvatāḥ || 44 ||
[Analyze grammar]

saṃchidya pāśān sarvāṃstānmuraṃ hatvā sahānvayam |
śilāsaṃghānatikramya nisundamavapothayat |
bhagavāndevakīsutaḥ |
apaśyaddānavaṃ sainyaṃ |
hayagrīvaṃ ca ditijaṃ tathānyāṃścitrayodhinaḥ |
rodhayāmāsa tanmārgaṃ svasainyena mahābalaḥ || nisundo balināṃ śreṣṭho rathamāruhya satvaram |
jagrāha kārmukaṃ divyaṃ hemapṛṣṭhaṃ durāsadam || vivyādha daśabhirbāṇairnisundo madhusūdanam |
keśavaścāpi saptatyā vivyādha niśitaiḥ śaraiḥ |
aprāptāṃścāntarikṣe tāñcharāṃściccheda mādhavaḥ || te sarve sainikāḥ kṛṣṇaṃ samantātparyavārayan |
śarajālena mahatā chādyamānaḥ surottamaḥ || dṛṣṭvā tāndānavān sarvān sakrodho madhusūdanaḥ |
tato divyena cāstreṇa pārjanyena janārdanaḥ |
mahatā śaravarṣeṇa vārayāmāsa tadbalam || pañcapañcaśaraisteṣu ekaikena ca tānbahūn |
pārjanyasya prabhāveṇa sarvānmarmasvatāḍayat |
dudruvurbhayasaṃtrastā bhagnāste dānavā raṇe || svasainyaṃ vidrutaṃ dṛṣṭvā niścakrāma punarmṛdhe |
visṛjañcharavarṣāṇi chādayāmāsa keśavam || na vibhāti raṇe sūryo nāpi vyoma diśo daśa |
śaraiḥ saṃchādayāmāsa nisundo garuḍadhvajam || sāvitraṃ nāma divyāstraṃ jagrāha puruṣottamaḥ |
tena bāṇena tānbāṇāṃściccheda samare hariḥ || bāṇairbāṇāṃstu saṃchidya tasya kṛṣṇo mahābalaḥ |
chatramekena bāṇena ratheṣāṃ ca tribhiḥ śaraiḥ |
punaściccheda tānaśvāṃścaturbhiścaturaḥ śaraiḥ || sārathiṃ pañcabhirbāṇairdhvajamekena cicchide |
śaraikena punaḥ kṛṣṇaḥ sutīkṣṇena śitena vai |
śiraściccheda bhallena nisundasya surottamaḥ || sa mamāra mahādaityaḥ papāta ca mahītale |
nisundaṃ tu gadāpāṇimāpatantaṃ raṇājire || tataḥ śārṅgavinirmuktaiḥ śarairvivyādha keśavaḥ |
nisundo'pi mahārāja gadayāpothayadd harim || satyabhāmā tataḥ kruddhā gadayā bāhumuktayā |
prāharaddānavendraṃ taṃ keśavasyaiva paśyataḥ || tatastuṣṭo hṛṣīkeśaḥ satyabhāmāmudaikṣata |
sa tayā gadayā viddha udvamañchoṇitaṃ bahu |
muhyan saṃjñāmavāpyātha nisundastvabhyadhāvata |
tataḥ kruddho hṛṣīkeśastaṃ jaghāna śilīmukhaiḥ |
yaḥ sahasrasamāstvekaḥ sarvāndevānapothayat || 45 ||
[Analyze grammar]

nisundaṃ patitaṃ dṛṣṭvā hayagrīvaḥ pratāpavān || 45 ||
[Analyze grammar]

śilāṃ pragṛhya mahatīṃ tolayāmāsa dānavaḥ || 45 ||
[Analyze grammar]

āvidhya sahasā yuktaḥ śilāṃ śailasamaprabhaḥ || 45 ||
[Analyze grammar]

gṛhītvā divyapārjanyamastramastravidāṃ varaḥ || 45 ||
[Analyze grammar]

divyāstreṇa śilāṃ viṣṇuḥ saptadhākṛta tejasā || 45 ||
[Analyze grammar]

tadvidārya mahaccāśma pātayāmāsa bhūtale || 45 ||
[Analyze grammar]

tataḥ kruddho hayagrīvaḥ saṃdadhe dhanuṣi kṣuram || 45 ||
[Analyze grammar]

tataḥ kruddho hayagrīvaścāpamādāya cāparam || 45 ||
[Analyze grammar]

keśavaṃ vividhaiścāstrairājaghāna tadā yudhi || 45 ||
[Analyze grammar]

taccāpi ca dhanuśchitvā pātayāmāsa keśavaḥ || 45 ||
[Analyze grammar]

yathā devāsuraṃ yuddhamabhavadbharatarṣabha |
nānāpraharaṇākīrṇaṃ tathā ghoramavartata || 46 ||
[Analyze grammar]

tataḥ śārṅgavinirmuktairnānāvarṇairmahāśaraiḥ |
garuḍastho mahābāhurnijaghāna mahāsurān || 47 ||
[Analyze grammar]

mahālāṅgalanirbhinnāḥ śarakhaṅganipātitāḥ |
vineśurdānavāstatra samāsādya janārdanam || 48 ||
[Analyze grammar]

keciccakrāgninirdagdhā dānavāḥ peturambarāt |
saṃnikarṣagatāḥ kecidgatāsuvikṛtānanāḥ || 49 ||
[Analyze grammar]

garuḍasya hatāḥ pakṣaiḥ kecinmathitamastakāḥ || 49 ||
[Analyze grammar]

keciddhanuḥprahāraiśca pātitā dharaṇītale || 49 ||
[Analyze grammar]

kecittalanipātaiśca pakṣapātaiśca pakṣiṇaḥ || 49 ||
[Analyze grammar]

asṛjañcharavarṣāṇi vṛṣṭimanta ivāmbudāḥ || 49 ||
[Analyze grammar]

vikṛtāṅgāsurāḥ sarve kṛṣṇabāṇaprapīḍitāḥ || 49 ||
[Analyze grammar]

śoṇitāktāśca dṛśyante puṣpitā iva kiṃśukāḥ || 49 ||
[Analyze grammar]

vyadravanta suvitrastā bhagnāstrāścitrayodhinaḥ || 49 ||
[Analyze grammar]

punaśca krodharaktākṣo vāyuvegena dānavaḥ || 49 ||
[Analyze grammar]

daśavyāmocchritaṃ vṛkṣaṃ samāruhya vanaspatim || 49 ||
[Analyze grammar]

vṛkṣamutpāṭya vegena pratigṛhyābhyadhāvata || 49 ||
[Analyze grammar]

cikṣepa sumahāvṛkṣaṃ śikṣayā tu ghanākṛtiḥ || 49 ||
[Analyze grammar]

vṛkṣavegāniloddhūtaḥ śuśruve sumahāsvanaḥ || 49 ||
[Analyze grammar]

tataḥ śarasahasreṇa tvaramāṇo janārdanaḥ || 49 ||
[Analyze grammar]

naikadhā taṃ praciccheda citrabhaktinibhākṛtim || 49 ||
[Analyze grammar]

punaścaikena bāṇena hayagrīvasya corasi || 49 ||
[Analyze grammar]

vivyādha stanayormadhye sāyako jvalanaprabhaḥ || 49 ||
[Analyze grammar]

viveśa so'tivegena hṛdaṃ bhittvā vinirgataḥ || 49 ||
[Analyze grammar]

taṃ jaghāna mahāghoraṃ hayagrīvaṃ mahāsuram |
apāratejā durdharṣaḥ sarvayādavanandanaḥ || 50 ||
[Analyze grammar]

madhye lohitagaṅgasya bhagavāndevakīsutaḥ |
alakāyāṃ virūpākṣaṃ pāpmānaṃ puruṣottamaḥ || 51 ||
[Analyze grammar]

aṣṭau śatasahasrāṇi dānavānāṃ paraṃtapaḥ |
nihatya puruṣavyāghraḥ prāgjyotiṣamupādravat |
bāhyaprākāramadhye tu jaghāna puruṣottamaḥ |
janamejayaḥ bhagavañchrotumicchāmi vistareṇa kathāmimām |
avadhīnnarakaṃ kṛṣṇaḥ kathaṃ vada tapodhana |
taṃ ca pañcajanaṃ ghoraṃ narakasya mahāsuram || 52 ||
[Analyze grammar]

tataḥ prāgjyotiṣaṃ nāma dīpyamānamiva śriyā |
puramāsādayāmāsa tatra yuddhamabhūnmahat || 53 ||
[Analyze grammar]

tataḥ prādhmāyacchaṅkhaṃ pāñcajanyaṃ mahābalaḥ || 53 ||
[Analyze grammar]

śuśruve sumahāśabdaḥ saṃvartaninado yathā || 53 ||
[Analyze grammar]

śrūyate triṣu lokeṣu bhīmagambhīranisvanaḥ || 53 ||
[Analyze grammar]

taṃ śrutvā narakaścāsītkrodhasaṃraktalocanaḥ || 53 ||
[Analyze grammar]

lohacakrāṣṭasaṃyuktaṃ trinalvapratimaṃ ratham || 53 ||
[Analyze grammar]

ratnakāñcanacitrāḍhyaṃ vedikābhogavistaram || 53 ||
[Analyze grammar]

vajradhvajena mahatā kāñcanena virājitam || 53 ||
[Analyze grammar]

hemadaṇḍapatākāḍhyaṃ vaidūryamaṇikūbaram || 53 ||
[Analyze grammar]

yuktamaśvasahasreṇa rathaṃ pararathārujam || 53 ||
[Analyze grammar]

lohajālaiśca saṃchannaṃ citrabhaktivirājitam || 53 ||
[Analyze grammar]

rathamadhyagato vīraḥ sasaṃdhya iva bhāskaraḥ || 53 ||
[Analyze grammar]

nānāpraharaṇākīrṇaṃ rathaṃ hemapariṣkṛtam || 53 ||
[Analyze grammar]

vajraṃ tathoraśchadaminduvarṇaṃ || 53 ||
[Analyze grammar]

vyānaddhamuktānalatulyatejāḥ || 53 ||
[Analyze grammar]

kirīṭamūrdhārkahutāśanābhaḥ || 53 ||
[Analyze grammar]

karṇau tathā kuṇḍalayorjvalantau || 53 ||
[Analyze grammar]

dhūmravarṇā mahākāyā raktākṣā vikṛtānanāḥ || 53 ||
[Analyze grammar]

nānākavacinaḥ sarve daityadānavarākṣasāḥ || 53 ||
[Analyze grammar]

khaṅgacarmadharāḥ kecitkecittūṇīrasaṃvṛtāḥ || 53 ||
[Analyze grammar]

śaktihastāstathā kecicchūlahastāstathāpare || 53 ||
[Analyze grammar]

gajavājirathaughaiśca cālayantaśca medinīm || 53 ||
[Analyze grammar]

niryayurnagarācchūrāḥ susaṃnaddhāḥ prahāriṇaḥ || 53 ||
[Analyze grammar]

vṛto daityagaṇaiḥ sārdhaṃ narakaḥ kālasaṃnibhaḥ || 53 ||
[Analyze grammar]

bherīśaṅkhamṛdaṅgānāṃ paṇavānāṃ sahasraśaḥ || 53 ||
[Analyze grammar]

vādyamānān sa śuśrāva jīmūtaninadopamam || 53 ||
[Analyze grammar]

yataḥ kṛṣṇastato gatvā sarve te vikṛtānanāḥ || 53 ||
[Analyze grammar]

parivārya garutmantaṃ sarve'yudhyanta saṃgatāḥ || 53 ||
[Analyze grammar]

mahatā chādayāmāsuḥ śaravarṣeṇa sainikāḥ || 53 ||
[Analyze grammar]

śaktiśūlagadāprāsāṃstomarān sāyakānbahūn || 53 ||
[Analyze grammar]

ākāśaṃ chādayāmāsurvimuñcantaḥ sahasraśaḥ || 53 ||
[Analyze grammar]

kṛṣṇaḥ kṛṣṇāmbudākāraḥ śārṅgaṃ gṛhya dhanustataḥ || 53 ||
[Analyze grammar]

visphārya sumahaccāpaṃ dhanurjaladanisvanam || 53 ||
[Analyze grammar]

vyasṛjaccharavarṣāṇi dānavānāṃ janārdanaḥ || 53 ||
[Analyze grammar]

śaravarṣeṇa tatsainyaṃ vyadravattu mahāhavāt || 53 ||
[Analyze grammar]

tad yuddhamabhavadghoraṃ ghorarūpeṇa rakṣasā || 53 ||
[Analyze grammar]

bhagnavyūhāśca te sarve kṛṣṇabāṇaprapīḍitāḥ || 53 ||
[Analyze grammar]

kecicchinnabhujāścaiva cchinnagrīvā śirānanāḥ || 53 ||
[Analyze grammar]

keciccakradvidhācchinnāḥ kecidbāṇārditorasaḥ || 53 ||
[Analyze grammar]

keciddvidhākṛtāḥ śaktyā gajāśvarathavāhanāḥ || 53 ||
[Analyze grammar]

kecitkaumodakībhinnāḥ keciccakravidāritāḥ || 53 ||
[Analyze grammar]

evaṃ vipothitā sarvā gajāśvarathavāhinī || 53 ||
[Analyze grammar]

tatrāsīnnarakeṇāsya yuddhaṃ paramadāruṇam |
yatsamāsena vakṣyāmi tanme nigadataḥ śṛṇu || 54 ||
[Analyze grammar]

trāsanaḥ surasaṃghānāṃ narakaḥ puruṣottamam |
yodhayāmāsa tejasvī madhuvanmadhusūdanam || 55 ||
[Analyze grammar]

krodharaktākṣavadano narakaḥ kālasaṃnibhaḥ || 55 ||
[Analyze grammar]

jagrāha kārmukaṃ vīraḥ śakracāpamivocchritam || 55 ||
[Analyze grammar]

tathārkakiraṇaprakhyaṃ bāṇaṃ jagrāha keśavaḥ || 55 ||
[Analyze grammar]

divyenāstreṇa samare pūrayāmāsa taṃ ratham || 55 ||
[Analyze grammar]

uttamāstraṃ mahāpātaṃ mumoca narako balī || 55 ||
[Analyze grammar]

vajravisphūrjitākāramāyāntaṃ vīkṣya keśavaḥ || 55 ||
[Analyze grammar]

cicchedāstraṃ mahābhāgaścakreṇa puruṣottamaḥ || 55 ||
[Analyze grammar]

vyahanatsārathiṃ cāsya śaraikeṇa jarārdanaḥ || 55 ||
[Analyze grammar]

sarathaṃ sadhvajaṃ sāśvaṃ jaghāna daśabhiḥ śaraiḥ || 55 ||
[Analyze grammar]

tanutraṃ caiva ciccheda śareṇa madhusūdanaḥ || 55 ||
[Analyze grammar]

tato vimuktakavacaḥ sarpasyeva tanuryathā || 55 ||
[Analyze grammar]

hatāśvo viratho vīro vitanutraśca dānavaḥ || 55 ||
[Analyze grammar]

jagrāha vimalajvālaṃ lohabhārārpitaṃ dṛḍham || 55 ||
[Analyze grammar]

āvidhya sahasā muktaṃ śūlamindrāśaniprabham || 55 ||
[Analyze grammar]

tadāpatattu saṃprekṣya śūlaṃ hemapariṣkṛtam || 55 ||
[Analyze grammar]

dvidhā chinnaṃ kṣurapreṇa kṛṣṇenādbhutakarmaṇā || 55 ||
[Analyze grammar]

tad yuddhamabhavadghoraṃ ghorarūpeṇa rakṣasā || 55 ||
[Analyze grammar]

śastrapātamahāghātaṃ narakeṇa mahātmanā || 55 ||
[Analyze grammar]

muhūrtaṃ yodhayāmāsa narakaṃ madhusūdanaḥ |
athogracakraścakreṇa pradīptenākaroddvidhā || 56 ||
[Analyze grammar]

cakradvidhākṛtaṃ tasya śarīramapatadbhuvi |
vibhaktaṃ krakaceneva gireḥ śṛṅgaṃ dvidhā kṛtam || 57 ||
[Analyze grammar]

kṛṣṇamāsādya deveśaṃ jagāmāstamivāṃśumān || 57 ||
[Analyze grammar]

cakrotkṣiptanikṛttāṅgamuttamaṃ patitaṃ raṇe || 57 ||
[Analyze grammar]

vajreṇeva vinirbhinnaṃ yathā gairikaparvatam || 57 ||
[Analyze grammar]

taṃ hatvā narakaṃ bhaumaṃ viṣṇuryādavanandanaḥ || 57 ||
[Analyze grammar]

mumude tripuraṃ hatvā pureva tripurāntakaḥ || 57 ||
[Analyze grammar]

bhūmistu patitaṃ putraṃ nirīkṣyādāya kuṇḍale |
upātiṣṭhata govindaṃ vacanaṃ cedamabravīt || 58 ||
[Analyze grammar]

dattastvayaiva govinda tvayaiva vinipātitaḥ |
yathecchasi tathā krīḍa bālaḥ krīḍanakairiva |
ime te kuṇḍale deva prajāstasyānupālaya || 59 ||
[Analyze grammar]

nirvighnamṛṣayo devāścarantu vigatajvarāḥ || 59 ||
[Analyze grammar]

prajāścarantu sukhinastava deva prapālanāt || 59 ||
[Analyze grammar]

nirvighnaṃ brāhmaṇā deva bhūyāsustava śāsanāt || 59 ||
[Analyze grammar]

ityuktvā sā dadau tasmai kuṇḍale lokaviśrute || 59 ||
[Analyze grammar]

antardhānaṃ gatā devī tadā bhartṛsamīpataḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 91

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: