Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca |
bhūya eva tu viprarṣe baladevasya dhīmataḥ |
māhātmyaṃ śrotumicchāmi śeṣasya dharaṇībhṛtaḥ || 1 ||
[Analyze grammar]

atīva balavantaṃ hi tejorāśimanirjitam |
kathayanti mahātmānaṃ ye purāṇavido janāḥ || 2 ||
[Analyze grammar]

tasya karmāṇyahaṃ vipra śrotumicchāmi tattvataḥ |
anantaṃ yaṃ vidurnāgamādidevaṃ mahaujasam || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
purāṇe nāgarājo'sau paṭhyate dharaṇīdharaḥ |
śeṣastejonidhiḥ śrīmānakampyaḥ puruṣottamaḥ || 4 ||
[Analyze grammar]

yogācāryo mahāvīryaḥ subalo balavānbalī |
jarāsaṃdhaṃ gadāyuddhe jitavānyo na cāvadhīt || 5 ||
[Analyze grammar]

bahavaścaiva rājānaḥ pārthivāḥ pṛthivīpate |
anvayurmāgadhaṃ saṃkhye te cāpi vijitā raṇe || 6 ||
[Analyze grammar]

nāgāyutasamaprāṇo bhīmo bhīmaparākramaḥ |
asakṛdbaladevena bāhuyuddhe parājitaḥ || 7 ||
[Analyze grammar]

duryodhanasya kanyāṃ tu haramāṇo nyagṛhyata |
sāmbo jāmbavatīputro nagare nāgasāhvaye || 8 ||
[Analyze grammar]

rājabhiḥ sarvato ruddho haramāṇo balātkila || 8 ||
[Analyze grammar]

tamupaśrutya saṃkruddha ājagāma halāyudhaḥ |
rāmastasya vimokṣārthamāgato nālabhacca tam |
tataścukrodha balavānadbhutaṃ cākaronmahat || 9 ||
[Analyze grammar]

anivāryamabhedyaṃ ca divyamapratimaṃ balī |
lāṅgalāstraṃ samudyamya brahmadaṇḍānumantritam || 10 ||
[Analyze grammar]

prākāravapre vinyasya purasya sa mahābalaḥ |
prakṣeptumaicchadgaṅgāyāṃ nagaraṃ kauravasya tat || 11 ||
[Analyze grammar]

tadāghūrṇitamālakṣya puraṃ duryodhano nṛpaḥ |
sāmbaṃ niryātayāmāsa sabhāryaṃ tasya dhīmataḥ || 12 ||
[Analyze grammar]

dadau śiṣyaṃ tadātmānaṃ rāmasya sumahātmanaḥ |
gadāyuddhe kurupatiḥ pratijagrāha taṃ ca saḥ || 13 ||
[Analyze grammar]

tataḥ prabhṛti rājendra purametadvighūrṇitaṃ |
āvarjitamivābhāti gaṅgāmabhimukhaṃ nṛpa || 14 ||
[Analyze grammar]

idamatyadbhutaṃ karma rāmasya prathitaṃ bhuvi |
bhāṇḍīre kathyate rājanyatkṛtaṃ śauriṇā purā || 15 ||
[Analyze grammar]

pralambaṃ muṣṭinaikena yajjaghāna halāyudhaḥ |
dhenukaṃ ca mahākāyaṃ cikṣepa nagamūrdhani || 16 ||
[Analyze grammar]

sa gatāsuḥ papātorvyāṃ daityo gardabharūpadhṛk || 16 ||
[Analyze grammar]

lavaṇajalagamā mahānadī drutajalavegataraṃgamālinī |
nagaramabhimukhā yadāhṛtā halavidhṛtā yamunā yamasvasā || 17 ||
[Analyze grammar]

baladevasya māhātmyametatte kathitaṃ mayā |
anantasyāprameyasya śeṣyasya sumahātmanaḥ || 18 ||
[Analyze grammar]

iti puruṣavarasya lāṅgalerbahuvidhamuttamamanyadeva ca |
yadakathitamihādya karma te tadupalabhasva purāṇavistarāt || 19 ||
[Analyze grammar]

ālolatulasīmālamārūḍhavinatāsutam || 19 ||
[Analyze grammar]

jyotirindīvaraśyāmamāvirastu mamāgrataḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 90

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: