Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
tataḥ kāle vyatīte tu rukmī mahati vīryavān |
duhituḥ kārayāmāsa svayaṃvaramariṃdamaḥ || 1 ||
[Analyze grammar]

tatrāhūtāśca rājāno rājaputrāśca rukmiṇā |
samājagmurmahāvīryā nānādigbhyaḥ śriyānvitāḥ || 2 ||
[Analyze grammar]

jagāma tatra pradyumnaḥ kumārairaparairvṛtaḥ |
sā hi taṃ cakame kanyā sa ca tāṃ śubhalocanām || 3 ||
[Analyze grammar]

śubhāṅgī nāma vaidarbhī kāntidyutisamanvitā |
pṛthivyāmabhavatkhyātā rukmiṇastanayā tadā || 4 ||
[Analyze grammar]

upaviṣṭeṣu sarveṣu pārthiveṣu mahātmasu |
vaidarbhī varayāmāsa pradyumnamarisūdanam || 5 ||
[Analyze grammar]

sa hi sarvāstrakuśalaḥ siṃhasaṃhanano yuvā |
rūpeṇāpratimo loke keśavasyātmajo'bhavat || 6 ||
[Analyze grammar]

vayorūpaguṇopetā rājaputrī ca sābhavat |
nārāyaṇī candrasenā jātakāmā ca taṃ prati || 7 ||
[Analyze grammar]

vṛtte svayaṃvare jagmū rājānaḥ svapurāṇi te |
upādāya tu vaidarbhīṃ pradyumno dvārakāṃ yayau || 8 ||
[Analyze grammar]

reme saha tayā vīro damayantyā nalo yathā || 8 ||
[Analyze grammar]

sa tasyāṃ janayāmāsa devagarbhopamaṃ sutam |
aniruddhamiti khyātaṃ karmaṇāpratimaṃ bhuvi |
dhanurvede ca vede ca nītiśāstre ca pāragam || 9 ||
[Analyze grammar]

abhavatsa yadā rājannaniruddho vayonvitaḥ |
tadāsya rukmiṇaḥ pautrīṃ rukmiṇī rukmasaṃnibhāṃ |
patnyarthaṃ varayāmāsa nāmnā rukmavatīti sā || 10 ||
[Analyze grammar]

aniruddhaṃ guṇairdātuṃ kṛtabuddhirnṛpastadā |
prītyā ca raukmiṇeyasya rukmiṇyāścāpyupagrahāt || 11 ||
[Analyze grammar]

vispardhannapi kṛṣṇena vairaṃ tadapahāya saḥ |
dadānītyabravīd rājā prītimāñjanamejaya || 12 ||
[Analyze grammar]

keśavaḥ saha rukmiṇyā putraiḥ saṃkarṣaṇena ca |
anyaiśca vṛṣṇibhiḥ sārdhaṃ vidarbhān sabalo yayau || 13 ||
[Analyze grammar]

saṃyuktā jñātayaścaiva rukmiṇaḥ suhṛdaśca ye |
āhūtā rukmiṇā te'pi tatrājagmurnarādhipāḥ || 14 ||
[Analyze grammar]

śubhe tithau mahārāja nakṣatre cābhipūjite |
vivāhāyāniruddhasya babhūva paramotsavaḥ || 15 ||
[Analyze grammar]

pāṇau gṛhīte vaidarbhyāstvaniruddhena bhārata |
vaidarbhayādavānāṃ ca babhūva paramotsavaḥ |
remire vṛṣṇayastatra pūjyamānā yathāmarāḥ || 16 ||
[Analyze grammar]

athāśmakānāmadhipo veṇudārirudāradhīḥ |
akṣaḥ śrutarvā cāṇūraḥ krāthaścaivāṃśumānapi || 17 ||
[Analyze grammar]

jayatsenaḥ kaliṅgānāmadhipaśca mahābalaḥ |
pāṇḍyaśca nṛpatiḥ śrīmānṛṣīkādhipatistathā || 18 ||
[Analyze grammar]

ete saṃmantrya rājāno dākṣiṇātyā maharddhayaḥ |
abhigamyābruvan sarve rukmiṇaṃ rahasi prabhum || 19 ||
[Analyze grammar]

bhavānakṣeṣu kuśalo vayaṃ cāpi riraṃsavaḥ |
priyadyūtaśca rāmo'sāvakṣeṣvanipuṇo'pi ca || 20 ||
[Analyze grammar]

te bhavantaṃ puraskṛtya jetumicchāma taṃ vayam |
ityukto rocayāmāsa dyūtaṃ rukmī mahārathaḥ || 21 ||
[Analyze grammar]

te śubhāṃ kāñcanastambhāṃ kusumairbhūṣitājirām |
sabhāmāviviśurhṛṣṭāḥ siktāṃ candanavāriṇā || 22 ||
[Analyze grammar]

tāṃ praviśya tataḥ sarve śubhrasraganulepanāḥ |
sauvarṇeṣvāsaneṣvāsāṃ cakrire vijigīṣavaḥ || 23 ||
[Analyze grammar]

āhūto baladevastu kitavairakṣakovidaiḥ |
bāḍhamityabravīdd hṛṣṭaḥ saha dīvyāma paṇyatām || 24 ||
[Analyze grammar]

nikṛtyā taṃ jigīṣanto dākṣiṇātyā narādhipāḥ |
maṇimuktāḥ suvarṇaṃ ca tatrāninyuḥ sahasraśaḥ || 25 ||
[Analyze grammar]

tataḥ prāvartata dyūtaṃ teṣāmaratināśanam |
kalahāyāspadaṃ ghoraṃ durmatīnāṃ kṣayāvaham || 26 ||
[Analyze grammar]

niṣkāṇāṃ tu sahasrāṇi suvarṇasya daśāditaḥ |
rukmiṇā saha saṃpāte baladevo glahaṃ dadau || 27 ||
[Analyze grammar]

taṃ jigāya tato rukmī yatamānaṃ mahāratham |
tāvadevāparaṃ bhūyo baladevaṃ jigāya saḥ || 28 ||
[Analyze grammar]

asakṛjjīyamānastu rukmiṇā keśavāgrajaḥ |
suvarṇakoṭiṃ jagrāha glahaṃ tasya mahātmanaḥ || 29 ||
[Analyze grammar]

jitamityeva hṛṣṭo'tha tamāhvṛtirabhāṣata |
ślāghamānaśca cikṣepa prahasanmusalāyudham || 30 ||
[Analyze grammar]

avidyo durbalaḥ śrīmān hiraṇyamamitaṃ mayā |
ajeyo baladevo'yamakṣadyūte parājitaḥ || 31 ||
[Analyze grammar]

kaliṅgarājastacchrutvā prajahāsa bhṛśaṃ tadā |
dantānvidarśayan hṛṣṭastatrākrudhyadd halāyudhaḥ || 32 ||
[Analyze grammar]

rukmiṇaśca vacaḥ śrutvā parājayanimittajam |
nigṛhyamāṇastīkṣṇābhirvāgbhirbhīṣmakasūnunā |
roṣamāhārayāmāsa jitaroṣo'pi dharmavit || 33 ||
[Analyze grammar]

saṃkruddho dharṣaṇāṃ prāpya rauhiṇeyo mahābalaḥ |
dhairyānmanaḥ saṃniyamya tato vacanamabravīt || 34 ||
[Analyze grammar]

daśakoṭisahasrāṇi glaha eko mamāparaḥ |
etaṃ saṃparigṛhṇīṣva pātayākṣānnarādhipa |
kṛṣṇākṣāṃl lohitākṣāṃśca deśe'smiṃstvamapāṃsule || 35 ||
[Analyze grammar]

ityevamāhvayāmāsa rukmiṇaṃ rohiṇīsutaḥ |
anuktvā vacanaṃ kiṃcidbāḍhamityabravītpunaḥ || 36 ||
[Analyze grammar]

akṣān rukmī tato hṛṣṭaḥ pātayāmāsa pārthivaḥ |
cāturakṣe nivṛtte tu nirjitaḥ sa narādhipaḥ || 37 ||
[Analyze grammar]

baladevena dharmeṇa netyuvāca tato balam |
dhairyānmanaḥ saṃniyamya sa na kiṃciduvāca ha |
ete bruvantu rājāno ye tathyavacanā iha |
baladevaṃ tato rukmī mayā jitamiti smayan || 38 ||
[Analyze grammar]

baladevastu tacchrutvā jihmaṃ vākyaṃ narādhipāt |
bhūyaḥ krodhasamāviṣṭo nottaraṃ vyājahāra ha || 39 ||
[Analyze grammar]

tato gambhīranirghoṣā vāguvācāśarīriṇī |
baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ |
satyamāha balaḥ śrīmāndharmeṇaiṣa parājitaḥ || 40 ||
[Analyze grammar]

anuktvā vacanaṃ kiṃcitprāpto bhavati karmaṇā |
manasā samanujñātaṃ tatsyādityavagamyatām || 41 ||
[Analyze grammar]

iti śrutvā vacastathyamantarikṣātsubhāṣitam |
saṃkarṣaṇastadotthāya sauvarṇenoruṇā balī |
tāmanādṛtya vaidarbho duṣṭarājanyanoditaḥ |
saṃkarṣaṇaṃ parihasanbabhāṣe kālanoditaḥ || naivākṣakovidā yūyaṃ gopālā vanagocarāḥ |
akṣaiḥ krīḍanti rājāno bāṇaiśca na bhavādṛśāḥ || rukmiṇaivamadhikṣipto rājabhiścopahāsitaḥ |
rukmiṇyā bhrātaraṃ jyeṣṭhaṃ niṣpipeṣa mahītale || 42 ||
[Analyze grammar]

vivāde kupito rāmaḥ kṣeptāraṃ krūrabhāṣiṇam |
jaghānāṣṭāpadenaiva prasahya yadupuṃgavaḥ || 43 ||
[Analyze grammar]

tato'pasṛtya saṃkruddhaḥ kaliṅgādhipaterapi |
dantānbabhañja saṃrambhādunnanāda ca siṃhavat |
khaḍgamudyamya tāṃścāpi trāsayāmāsa pārthivān || 44 ||
[Analyze grammar]

raṅgamadhye haladharaḥ paribabhrāma siṃhavat || 44 ||
[Analyze grammar]

stambhaṃ sabhāyāḥ sauvarṇamutpāṭya balināṃ varaḥ |
gajendra iva taṃ stambhaṃ karṣan samkarṣaṇastataḥ |
tenaiva tu jaghānāśu tatrasthān krathakaiśikān |
nirjagāma sabhādvārāttrāsayan krathakaiśikān || 45 ||
[Analyze grammar]

keśeṣu rukmiṇaṃ gṛhya cakarṣa ca punaḥ punaḥ || 45 ||
[Analyze grammar]

tamādāya sabhādvārāccharapātaṃ sasarja ha || 45 ||
[Analyze grammar]

rukmiṇaṃ nikṛtiprajñaṃ sa hatvā yādavarṣabhaḥ |
vitrāsya dviṣataḥ sarvān siṃhaḥ kṣudramṛgāniva || 46 ||
[Analyze grammar]

jagāma śibiraṃ rāmaḥ svameva svajanāvṛtaḥ |
nyavedayata kṛṣṇāya tacca sarvaṃ yathābhavat || 47 ||
[Analyze grammar]

novāca sa tadā kiṃcitkṛṣṇo rāmaṃ mahādyutim |
rukmiṇī tu tataḥ śrutvā nihataṃ bhrātaraṃ priyam |
nigṛhya ca tadātmānaṃ krodhādaśrūṇyavartayat || 48 ||
[Analyze grammar]

na hato vāsudevena yaḥ pūrvaṃ paravīrahā |
jyeṣṭho bhrātātha rukmiṇyā rukmiṇīsnehakāraṇāt |
sa rāmakaramuktena nihato dyūtamaṇḍale |
aṣṭāpadena balavān rājā vajradharopamaḥ || 49 ||
[Analyze grammar]

tasmin hate mahāmātre nṛpatau bhīṣmakātmaje |
drumabhārgavatulye vai drumabhārgavaśikṣite || 50 ||
[Analyze grammar]

kṛtau ca yuddhakuśale nityayājini pātite |
vṛṣṇayaścāndhakāścaiva sarve vimanaso'bhavan || 51 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
rukmiṇī ca mahābhāgā vilapantyārtayā girā || 51 ||
[Analyze grammar]

vilapantīṃ tathā dṛṣṭvā sāntvayāmāsa keśavaḥ || 51 ||
[Analyze grammar]

etatte sarvamākhyātaṃ rukmiṇo nidhanaṃ yathā |
vairasya ca samutthānaṃ vṛṣṇibhirbharatarṣabha || 52 ||
[Analyze grammar]

vṛṣṇayo'pi mahārāja dhanānyādāya sarvaśaḥ |
rāmakṛṣṇau samāśritya yayurdvāravatīṃ purīm || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 89

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: