Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśampāyana uvāca |
kṛṣṇena hriyamāṇāṃ tu rukmī śrutvā tu rukmiṇīm |
pratijñāmakarotkruddhaḥ samakṣaṃ bhīṣmakasya ha || 1 ||
[Analyze grammar]

ahatvā yudhi govindamanānīya ca rukmiṇīm |
kuṇḍinaṃ na pravekṣyāmi satyametadbravīmi te || 2 ||
[Analyze grammar]

āsthāya sa rathaṃ vīraḥ samudagrāyudhadhvajam |
javena prayayau kruddho balena mahatā vṛtaḥ || 3 ||
[Analyze grammar]

tamanvayurnṛpāścaiva dakṣiṇāpathavāsinaḥ |
krātho'ṃśumāñchrutarvā ca veṇudāriśca vīryavān || 4 ||
[Analyze grammar]

bhīṣmakasya sutaścāpi rathena rathināṃ varaḥ |
krathakaiśikamukhyāśca sarva eva mahārathāḥ || 5 ||
[Analyze grammar]

te gatvā dūramadhvānaṃ saritaṃ narmadāmanu |
govindaṃ dadṛśuḥ kruddhāḥ sahaiva priyayā sthitam || 6 ||
[Analyze grammar]

avasthāpya ca tatsainyaṃ rukmī balamadānvitaḥ |
ādāya niśitaṃ bāṇamidamāha janārdanam || are gopakadāyāda paradārapradharṣaṇa |
vimucyatāmiyaṃ bālā sthātavyaṃ ca kṣaṇāntaram |
śiraśchetsyāmi te bāṇaiḥ sthito'si yadi matpuraḥ |
ityuktvā niśitaṃ bāṇaṃ saṃdadhe dhanuṣi prabho |
cikīrṣurdvairathaṃ yuddhamabhyayānmadhusūdanam || 7 ||
[Analyze grammar]

sa vivyādha catuḥṣaṣṭyā govindaṃ niśitaiḥ śraiḥ |
taṃ pratyavidhyatsaptatyā bāṇairyudhi janārdanaḥ || 8 ||
[Analyze grammar]

yatamānasya ciccheda dhvajaṃ cāsya mahābalaḥ |
jahāra ca śiraḥ kāyātsāratheścāsya vīryavān || 9 ||
[Analyze grammar]

taṃ kṛcchragatamājñāya parivavrurjanārdanam |
dākṣiṇātyā jighāṃsanto rājānaḥ sarva eva te || 10 ||
[Analyze grammar]

tamaṃśumānmahābāhurvivyādha daśabhiḥ śraiḥ |
śrutarvā pañcabhiḥ kruddho veṇudāriśca saptabhiḥ || 11 ||
[Analyze grammar]

tato'ṃśumantaṃ govindo bibhedorasi vīryavān |
niṣasāda rathopasthe vyathitaḥ sa narādhipaḥ || 12 ||
[Analyze grammar]

śrutarvaṇo jaghānāśvāṃścaturbhiścaturaḥ śaraiḥ |
veṇudārerdhvajaṃ chittvā bhujaṃ vivyādha dakṣiṇam || 13 ||
[Analyze grammar]

tathaiva ca śrutarvāṇaṃ śarairvivyādha pañcabhiḥ |
śiśriye sa dhvajaṃ klānto nyaṣīdacca vyathānvitaḥ || 14 ||
[Analyze grammar]

muñcantaḥ śaravarṣāṇi vāsudevaṃ tato'bhyayuḥ |
krathakaiśikamukhyāste rathavaṃśena sarvaśaḥ || 15 ||
[Analyze grammar]

bāṇairbāṇāṃśca ciccheda teṣāṃ yudhi janārdanaḥ |
jaghāna caiṣāṃ saṃrabdho yatamānāṃśca tāñcharān || 16 ||
[Analyze grammar]

punaranyāṃścatuḥṣaṣṭyā jaghāna niśitaiḥ śaraiḥ |
kruddhānādravato vīrānādravatsa mahābalaḥ || 17 ||
[Analyze grammar]

vidrutaṃ svabalaṃ dṛṣṭvā rukmī krodhavaśaṃ gataḥ |
pañcabhirniśitairbāṇairvivyādhorasi keśavam || 18 ||
[Analyze grammar]

sārathiṃ cāsya vivyādha sāyakairniśitaistribhiḥ |
ājaghāna dhvajaṃ cāsya śareṇa nataparvaṇā || 19 ||
[Analyze grammar]

keśavaścāpi taṃ ṣaṣṭyā kruddho vivyādha mārgaṇaiḥ |
dhanuściccheda cāpyasya yatamānasya rukmiṇaḥ || 20 ||
[Analyze grammar]

athānyaddhanurādāya rukmī kṛṣṇajighāṃsayā |
prāduścakāra divyāni dīptānyastrāṇi vīryavān || 21 ||
[Analyze grammar]

vāyavyaṃ vāruṇaṃ caiva māhendramatha nairṛtam || 21 ||
[Analyze grammar]

paiśācaṃ rākṣasaṃ caiva raudraṃ māheśvaraṃ tathā || 21 ||
[Analyze grammar]

etānyastrāṇi davyāni vivyādra yudhi keśave || 21 ||
[Analyze grammar]

taireva tāni govindo nijaghāna janārdanaḥ || 21 ||
[Analyze grammar]

astrairastrāṇi saṃvārya tasya kṛṣṇo mhābalaḥ |
punaściccheda taṃ cāpaṃ ratheṣāṃ ca tribhiḥ śaraiḥ || 22 ||
[Analyze grammar]

sa cchinnadhanvā virathaḥ khaḍgamādāya carma ca |
utpapāta rathādvīro garutmāniva vīryavān || 23 ||
[Analyze grammar]

tasyābhipatataḥ khaḍgaṃ ciccheda yudhi keśavaḥ |
nārācaiśca tribhiḥ kruddho bibhedainamathorasi || 24 ||
[Analyze grammar]

kruddho bibhedainamatho śarairurasi pañcabhiḥ || 24cd ||
[Analyze grammar]

sa papāta mahābāhurvasudhāmanunādayan |
visaṃjño mūrchito rājā vajreṇeva hato giriḥ || 25 ||
[Analyze grammar]

tāṃśca rājñaḥ śaraiḥ sarvānpunarvivyādha keśavaḥ |
sāśvadhvajarathāṃścaiva sasūtānsapadānugān |
rukmiṇaṃ patitaṃ dṛṣṭvā vyadravanta narādhipāḥ || 26 ||
[Analyze grammar]

kṛṣṇabāṇavibhinnāṅgā vīkṣamāṇāḥ parasparam || 26 ||
[Analyze grammar]

viveṣṭamānaṃ bhūmau taṃ bhrātaraṃ vīkṣya rukmiṇī |
pādayornyapatadbharturbhrāturjīvitakāṅkṣiṇī || 27 ||
[Analyze grammar]

tāmutthāpya pariṣvajya sāntvayāmāsa keśavaḥ |
abhayaṃ rukmiṇe dattvā prayayau svāṃ purīṃ tataḥ || 28 ||
[Analyze grammar]

vṛṣṇayo'pi jarāsaṃdhaṃ bhaṅktvā tāṃścāpi pārthivān |
jitvā tu sātyakirvīraḥ śiśupālaṃ mahābalam |
baladevo'pi vārṣṇeyo jitvā magadhapuṃgavam |
te'pi vīrā yathāyogaṃ jitvā tānyādavottamāḥ |
prayayurdvārakāṃ hṛṣṭāḥ puraskṛtya halāyudham || 29 ||
[Analyze grammar]

prayāte puṇḍarīkākṣe śrutarvābhyetya saṃyuge |
rukmiṇaṃ rathamāropya prayayau svapuraṃ tataḥ || 30 ||
[Analyze grammar]

anānīya svasāraṃ tu rukmī vīryamadānvitaḥ |
hīnapratijño naicchatsa praveṣṭuṃ kuṇḍinaṃ puram || 31 ||
[Analyze grammar]

vidarbheṣu ca vāsārthaṃ nirmame'nyatpuraṃ mahat |
tadbhojakaṭamityeva babhūva bhuvi viśrutam || 32 ||
[Analyze grammar]

janmāspadaṃ bhagavato bhṛgusūnormahātmanaḥ || 32 ||
[Analyze grammar]

tacchaśāsa mahāvīryo rukmī jīvati tatra vai || 32 ||
[Analyze grammar]

tatraujasā mahātejasāḥ so'nvaśāddakṣiṇāṃ diśam |
bhīṣmakaḥ kuṇḍine caiva rājovāsa mahāmanāḥ || 33 ||
[Analyze grammar]

jarāsaṃdho'pi saṃprāpya saṃjñāṃ prāpa svakaṃ puram || 33 ||
[Analyze grammar]

sarvairnṛpatibhiḥ sārdhaṃ sajjayāvanatānanaḥ || 33 ||
[Analyze grammar]

śiśupālo'pi mandātmā lajjāviṣṭaḥ sabāndhavaḥ || 33 ||
[Analyze grammar]

paurajānapadairdṛṣṭaḥ so'yaṃ bhojasutāpatiḥ || 33 ||
[Analyze grammar]

idānīmanyathā vṛttaḥ svāṃ purī niryayau bahiḥ || 33 ||
[Analyze grammar]

ko nu nāma samartho'tra kṛṣṇe jīvati sāṃpratam || 33 ||
[Analyze grammar]

rukmiṇīmanyathākartuṃ sabale sahasātyakau || 33 ||
[Analyze grammar]

iti paurāśca taṃ dṛṣṭvā sunīthaṃ mandavikramam || 33 ||
[Analyze grammar]

āhuḥ parasparaṃ sarve gacchantaṃ svapuraṃ nṛpam || 33 ||
[Analyze grammar]

dvārakāmabhisaṃprāpte rāme vṛṣṇibalānvite |
rukmiṇyāḥ keśavaḥ pāṇiṃ jagrāha vidhivatprabhuḥ || 34 ||
[Analyze grammar]

tataḥ saha tayā reme priyayā prīyamāṇayā |
sītayeva purā rāmaḥ paulomyeva puraṃdaraḥ || 35 ||
[Analyze grammar]

damayantyā yathā rājā puṇyaśloko nalastathā || 35 ||
[Analyze grammar]

sā hi tasyābhavajjyeṣṭhā patnī kṛṣṇasya bhāminī |
pativratā guṇopetā rūpaśīlaguṇānvitā || 36 ||
[Analyze grammar]

tasyāmutpādayāmāsa putrāndaśa mahārathān |
cārudeṣṇaṃ sudeṣṇaṃ ca pradyumnaṃ ca mahābalam || 37 ||
[Analyze grammar]

suṣeṇaṃ cāruguptaṃ ca cārubāhuṃ ca vīryavān |
cāruvindaṃ sucāruṃ ca bhadracāruṃ tathaiva ca || 38 ||
[Analyze grammar]

cāruṃ ca balināṃ śreṣṭhaṃ sutāṃ cārumatīṃ tathā |
dharmārthakuśalāste tu kṛtāstrā yuddhadurmadāḥ || 39 ||
[Analyze grammar]

mahiṣīḥ sapta kalyāṇīstato'nyā madhusūdanaḥ |
upayeme mahābāhurguṇopetāḥ kulodbhavāḥ || 40 ||
[Analyze grammar]

kālindīṃ mitravindāṃ ca satyāṃ nāgnajitīmapi |
sutāṃ jāmbavataścāpi rohiṇīṃ kāmarūpiṇīm || 41 ||
[Analyze grammar]

madrarājasutāṃ cāpi suśīlāṃ śubhalocanām |
satrājitīṃ satyabhāmāṃ lakṣmaṇāṃ cāruhāsinīm |
śaibyāṃ sudattāṃ rūpeṇa śriyā hyapsarasopamām || 42 ||
[Analyze grammar]

strīsahasrāṇi cānyāni ṣoḍaśātulavikramaḥ |
upayeme hṛṣīkeśaḥ sarvā bheje sa tāḥ samam |
parārdhyavastrābharaṇāḥ kāmaih sarvaiḥ samedhitaḥ || 43 ||
[Analyze grammar]

jajñire tasya putrāśca tāsu vīrāḥ sahasraśaḥ |
aśītiṃ ca sahasrāṇi ṣoḍaśānyāni bhārata |
sarvāstrakuśalāḥ sarve balavanto mahārathāḥ |
yajvānaḥ puṇyakarmāṇo mahābhāgā mahābalāḥ || 44 ||
[Analyze grammar]

evaṃ vivāhaṃ yadupuṃgavastadā || 44 ||
[Analyze grammar]

kṛtvā tu rāmeṇa ca yādavaiḥ saha || 44 ||
[Analyze grammar]

pure tu tasminnyavasatsukhaṃ harir || 44 ||
[Analyze grammar]

yathaiva śakraḥ svapure jagadguruḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 88

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: