Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
etasminneva kāle tu smṛtvā gopeṣu yatkṛtam |
jagāmaiko vrajaṃ rāmaḥ kṛṣṇasyānumate svayam || 1 ||
[Analyze grammar]

sa tatra gatvā ramyāṇi dadarśa vipulāni vai |
bhuktapūrvāṇyaraṇyāni sarāṃsi surabhīṇi ca || 2 ||
[Analyze grammar]

sa praviṣṭaḥ pravegena taṃ vrajaṃ kṛṣṇapūrvajaḥ |
vanyena ramaṇīyena veṣeṇālaṃkṛtaḥ prabhuḥ || 3 ||
[Analyze grammar]

sa tān sarvānābabhāṣe yathāpūrvaṃ yathāvidhi |
gopaṃstenaiva vidhinā yathānyāyaṃ yathāvayaḥ || 4 ||
[Analyze grammar]

tathaiva prāha tān sarvāṃstathaiva pariharṣayan |
tathaiva saha gopībhī rocayanmadhurāḥ kathāḥ || 5 ||
[Analyze grammar]

tamūcuḥ sthavirā gopāḥ priyaṃ madhurabhāṣiṇaḥ |
rāmaṃ ramayatāṃ śreṣṭhaṃ pravāsātpunarāgatam || 6 ||
[Analyze grammar]

svāgataṃ te mahābāho yadūnāṃ kulanandana |
jīvitasya phalaṃ prāptamadya te darśanena ca |
adya smo nirvṛtāstāta yattvāṃ paśyāma nirvṛtam || 7 ||
[Analyze grammar]

prītāścaiva vayaṃ vīra yattvaṃ punarihāgataḥ |
vikhyātastriṣu lokeṣu rāmaḥ śatrubhayaṃkaraḥ || 8 ||
[Analyze grammar]

yādavāśca balodagrāḥ sarve saṃgrāmalālasāḥ || 8 ||
[Analyze grammar]

tiṣṭhanti nṛpaśārdūlā hyapramattā mahābalāḥ || 8 ||
[Analyze grammar]

vardhanīyā vayaṃ nūnaṃ tvayā yādavanandana |
atha vā prāṇinastāta ramante janmabhūmiṣu || 9 ||
[Analyze grammar]

tridaśānāṃ vayaṃ mānyā dhruvamadyāmalānana |
ye sma dṛṣṭāstvayā tāta kāṅkṣamāṇāstavāgamam || 10 ||
[Analyze grammar]

diṣṭyā te nihatā mallāḥ kaṃsaśca vinipātitaḥ |
ugraseno'bhiṣiktaśca māhātmyenānujena vai || 11 ||
[Analyze grammar]

samudre ca śruto'smābhistiminā saha vigrahaḥ |
vadhaḥ pañcajanasyaiva jarāsaṃdhena vigrahaḥ |
gomante ca śruto'smābhiḥ kṣatriyaiḥ saha vigrahaḥ |
daradasya vadhaścaiva jarāsaṃdhe ca yā matiḥ |
taccāyudhāvataraṇaṃ śrutaṃ naḥ paramāhave || 12 ||
[Analyze grammar]

vadhaścaiva śṛgālasya karavīrapurottame || 12 ||
[Analyze grammar]

tatsutasyābhiṣekaśca nāgarāṇāṃ ca sāntvanam || 12 ||
[Analyze grammar]

tatpatnīnāṃ pralāpaśca śakradevābhiṣecanam || 12 ||
[Analyze grammar]

mathurāyāvarodhaśca jarāsaṃdhena dhīmatā || 12 ||
[Analyze grammar]

yuddhaṃ sarvairnarendraiśca yādavānāṃ mahātmanām || 12 ||
[Analyze grammar]

mathurāyāṃ praveśaśca kīrtanīyaḥ surairapi |
pratiṣṭhitā ca vasudhā śaṅkitāḥ sarvapārthivāḥ || 13 ||
[Analyze grammar]

tava cāgamanaṃ dṛṣṭvā sabhāgyāḥ sma yathā purā |
tena sma parituṣṭāśca hṛṣitāśca sabāndhavāḥ || 14 ||
[Analyze grammar]

pratyuvāca tato rāmaḥ sarvāṃstānabhitaḥ sthitān |
yādaveṣvapi sarveṣu bhavanto mama bāndhavāḥ || 15 ||
[Analyze grammar]

sahāsmābhirgataṃ bālyaṃ sahāsmābhī rataṃ vane |
bhavadbhirvardhitāścaiva kathaṃ yāsyāma vikriyām || 16 ||
[Analyze grammar]

gṛheṣu bhavatāṃ bhuktaṃ gāvaśca parirakṣitāḥ |
asmākaṃ bāndhavāḥ sarve bhavanto baddhasauhṛdāḥ || 17 ||
[Analyze grammar]

evaṃ bhuvati sattvaṃ vai gopamadhye halāyudhe |
saṃhṛṣṭavadanāstatra babhūvurgopayoṣitaḥ |
evaṃ bahuvidhālāpaṃ kṛtvā gopaistu lāṅgalī |
jagāma yamunātīraṃ paśyanvṛndāvanaṃ mudā |
tato vanāntaragato reme rāmo mahābalaḥ || 18 ||
[Analyze grammar]

etasminnantare gopā rāmāya viditātmane |
gopālairdeśakālajñairupānīyata vāruṇī || 19 ||
[Analyze grammar]

so'pibatpāṇḍurābhrābhastatkālaṃ jñātibhirvṛtaḥ |
vanāntaragato rāmaḥ pānaṃ madasamīraṇam || 20 ||
[Analyze grammar]

upajahrustatastasmai vanyāni vividhāni ca |
pratyagraramaṇīyāni puṣpāṇi ca phalāni ca || 21 ||
[Analyze grammar]

medhyāṃśca vividhānbhakṣān gandhāṃśca hṛdayaṃ gamān |
sadyoddhṛtāvamuktaṃ ca prabhūtaṃ kamalotpalam || 22 ||
[Analyze grammar]

śirasā cārukeśena kiṃcidāvṛttamaulinā |
śravaṇaikāvalambena kuṇḍalena virājatā || 23 ||
[Analyze grammar]

candanāgaruśītena vanamālāvalambinā |
vibabhāv urasā rāmaḥ kailāseneva mandaraḥ || 24 ||
[Analyze grammar]

nīle vasāno vasane pratyagrajaladaprabhe |
rarāja vapuṣā śubhraḥ śaśīva ghanamālayā || 25 ||
[Analyze grammar]

lāṅgalenāvasaktena bhujagābhogavartinā |
tathā bhujāgraśliṣṭena musalena ca bhāsvatā || 26 ||
[Analyze grammar]

sa matto balināṃ śreṣṭho rarājāghūrṇitānanaḥ |
śaiśirīṣviva rātrīṣu yathā khedālasaḥ śaśī || 27 ||
[Analyze grammar]

sa matto yamunāmāha snātumicche mahānadi |
ihaiva mābhigacchasva rūpiṇī sāgaraṃgame || 28 ||
[Analyze grammar]

saṃkarṣaṇasya mattoktāṃ bhāratīṃ paribhūya sā |
nābhyavartata taṃ deśaṃ strīsvabhāvena mohitā || 29 ||
[Analyze grammar]

tataścukrodha balavān rāmo madasamīritaḥ |
cakāra ca halaṃ haste karṣaṇādhomukhaṃ balī || 30 ||
[Analyze grammar]

tasyāṃ tu pānamedinyāṃ petustāmarasasrajaḥ |
mumucuḥ puṣpakośaiśca svaṃ rajorañjitaṃ jalam || 31 ||
[Analyze grammar]

sa halenānantāgreṇa tīre gṛhya mahānadīm |
cakarṣa yamunāṃ rāmo vyutthitāṃ vanitāmiva || 32 ||
[Analyze grammar]

sā vihvalajalasrotā hradaprasthitasaṃcayā |
vyāvartata nadī bhītā halamārgānusāriṇī || 33 ||
[Analyze grammar]

lāṅgalākṛṣṭamārgā sā vegavakrānugāminī |
saṃkarṣaṇabhayatrastā yoṣevākulatāṃ gatā || 34 ||
[Analyze grammar]

srotaḥpulinabimboṣṭhī mṛditaistoyatāḍitaiḥ |
phenamekhalasūtraiśca cihnaistīrānuhāsibhiḥ || 35 ||
[Analyze grammar]

taraṃgaviṣamāpīḍā cakravākonmukhastanī |
vegagambhīravakrāṅgī trastamīnavahaṃgamā || 36 ||
[Analyze grammar]

sā tu haṃsekṣaṇāpāṅgī kāśakṣaumojjhitāmbarā |
tīrajoddhūtakeśāntā jalaskhalitagāminī || 37 ||
[Analyze grammar]

lāṅgalollikhitāpāṅgī kṣubhitā sāgaraṃgamā |
śaivālamaladigdhāṅgī ghanabudbudaviklavā |
matteva kuṭilā nārī rājamārgeṇa gacchatī || 38 ||
[Analyze grammar]

kṛṣyate sā sma vegena srotaḥskhalitagāminī |
unmārgānītamārgā sā yena vṛndāvanaṃ vanam || 39 ||
[Analyze grammar]

vṛndāvanasya madhyena sā nītā yamunā nadī |
rorūyamāṇaiḥ khagamairanvitā tīravāsibhiḥ || 40 ||
[Analyze grammar]

sā yadā samatikrāntā nadī vṛndāvanaṃ vanam |
tataḥ strīvigrahā bhūtvā yamunā rāmamabravīt || 41 ||
[Analyze grammar]

prasīda rāma bhītāsmi pratilomena karmaṇā |
viparītamidaṃ rūpaṃ toyaṃ ca mama jāyate || 42 ||
[Analyze grammar]

asatyahaṃ nadīmadhye rauhiṇeya tvayā kṛtā |
rauhiṇeya hasiṣyati māṃ nandaḥ saṃgatā tvayā |
karṣaṇena mahābāho svamārgavyabhicāriṇī || 43 ||
[Analyze grammar]

prāptāṃ māṃ sāgare nūnaṃ sapatnyo vegagarvitāḥ |
phenahāsairhasiṣyanti toyavyāvṛttagāminīm || 44 ||
[Analyze grammar]

prasādaṃ kuru me vīra yāce tvāṃ kṛṣṇapūrvaja |
suprasannamanā nityaṃ bhavasva tvaṃ surottama |
karṣaṇāyudhakṛṣṭāsmi roṣo'yaṃ vinivartyatām || 45 ||
[Analyze grammar]

eṣā mūrdhnābhigacchāmi caraṇau te halāyudha |
mārgamādiṣṭamicchāmi kva gacchāmi mahābhuja || 46 ||
[Analyze grammar]

tāmevaṃ bruvatīṃ drṣṭvā yamunāṃ lāṅgalāyudhaḥ |
pratyuvācārṇavavadhūṃ madākrāntālaso balaḥ || 47 ||
[Analyze grammar]

lāṅgalākṛṣṭamārgā tvamimaṃ me priyadarśane |
deśamambupradānena nikhilaṃ bhāvayasva naḥ || 48 ||
[Analyze grammar]

eṣa te subhru saṃdeśaḥ kathitaḥ sāgaraṃgame |
śāntiṃ vraja mahābhāge gamyatāṃ ca yathāsukham |
lokā hi yāvatsthāsyanti tāvatsthāsyati me yaśaḥ || 49 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktā sā tathā cakre yamunā rāmaśāsanam || 49 ||
[Analyze grammar]

anujñātā tu rāmeṇa yathāmārgaṃ jagāma sā || 49 ||
[Analyze grammar]

yamunākarṣaṇaṃ dṛṣṭvā savre te vrajavāsinaḥ |
sādhu sādhviti rāmāya praṇāmaṃ cakrire tadā || 50 ||
[Analyze grammar]

namo'stu te jagannātha balabhadra halāyudha || 50 ||
[Analyze grammar]

prasīda devadeveśa rāma rāmeti gopakāḥ || 50 ||
[Analyze grammar]

tāṃ visṛjya mahāvegāṃ tāṃśca sarvānvrajaukasaḥ |
tataḥ saṃcintya manasā buddhyā niścitya caiva ha |
punaḥ pratijagāmāśu mathurāṃ rohiṇīsutaḥ || 51 ||
[Analyze grammar]

sa gatvā mathurāṃ rāmo bhavane madhusūdanam |
parivartamānaṃ dadṛśe pṛthivyāḥ sāramavyayam || 52 ||
[Analyze grammar]

tathaiva vanaveṣeṇa sopasṛpto janārdanam |
pratyagravanamālena vakṣasābhivirājatā || 53 ||
[Analyze grammar]

sa dṛṣṭvā tūrṇamāyāntaṃ rāmaṃ laṅgaladhāriṇam |
sahasotthāya govindo dadāvāsanamuttamam || 54 ||
[Analyze grammar]

abhivādya mahātmānaṃ balabhadraṃ janārdanaḥ || 54 ||
[Analyze grammar]

punaḥ praṇāmamakarotsvāgataṃ te halāyudha || 54 ||
[Analyze grammar]

upaviṣṭaṃ tato rāmaṃ papraccha kuśalaṃ vraje |
bāndhaveṣu ca sarveṣu goṣu caiva janārdanaḥ || 55 ||
[Analyze grammar]

pratyuvāca tato rāmo bhrātaraṃ sādhubhāṣiṇam |
sarvatra kuśalaṃ kṛṣṇa yeṣāṃ kuśalamicchasi || 56 ||
[Analyze grammar]

tatastayorvicitrāśca paurāṇyaśca kathābhavan |
vasudevāgrataḥ puṇyā rāmakeśavayostadā || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 83

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: