Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
ugrasenastu kṛṣṇasya samīpaṃ duḥkhito yayau |
putraśokābhisaṃtapto viṣapīta iva skhalan || 1 ||
[Analyze grammar]

sa dadarśa gṛhe kṛṣṇaṃ yādavairabhisaṃvṛtam |
paścānutāpāddhyāyantaṃ kaṃsasya nidhanāvilam || 2 ||
[Analyze grammar]

kaṃsārīpralopāṃśca śrutvā sukaruṇānbahūn |
vigarhamāṇamātmānaṃ tasminyādavasaṃsadi || 3 ||
[Analyze grammar]

kṛṣṇaḥ provāca nikhilaṃ sarveṣāmupaśṛṇvatām || 3 ||
[Analyze grammar]

aho mayātibālyena nararoṣānuvartinā |
vaidhavyaṃ strīsahasrāṇāṃ kaṃsasyāsya kṛte kṛtam || 4 ||
[Analyze grammar]

kāruṇyaṃ khalu nārīṣu prākṛtasyāpi jāyate |
evamārtaṃ rudantīṣu mayā bhartari pātite || 5 ||
[Analyze grammar]

paridevitamātreṇa śokaḥ khalu vidhīyate |
kṛtāntasyānabhijñātaḥ strīṇāṃ kāruṇyasaṃbhavaḥ || 6 ||
[Analyze grammar]

kaṃsasya hi vadhaḥ śreyānprāgevābhimato mama |
sutāmudvejanīyasya pāpeṣvabhiratasya ca || 7 ||
[Analyze grammar]

loke patitavṛttasya puruṣasyālpamedhasaḥ |
akliṣṭaṃ maraṇaṃ śreyo na vidviṣṭasya jīvitam || 8 ||
[Analyze grammar]

kaṃsaḥ pāparatiścaiva sādhūnāṃ cāpyasaṃmataḥ |
dhikśabdapatitaścaiva jīvite cāsya kā dayā || 9 ||
[Analyze grammar]

svarge tapobhṛtāṃ vāsaḥ phalaṃ puṇyasya karmaṇaḥ |
ihāpi yaśasā yuktastatrasthairupadhāryate || 10 ||
[Analyze grammar]

yadi syurnirvṛttā lokāḥ syuśca dharmaparāḥ prajāḥ |
narā dharmapravṛttāśca na nṛpo vikṛto bhavet || 11 ||
[Analyze grammar]

guṇeṣu duṣṭavṛttānāṃ kṛttāntaḥ kurute padam |
iṣṭadharmeṣu lokeṣu kartavyaṃ pāralaukikam || 12 ||
[Analyze grammar]

atīva devā rakṣanti naraṃ dharmaparāyaṇam |
kartāraḥ sulabhā loke duṣkṛtasyeha karmaṇaḥ || 13 ||
[Analyze grammar]

hataḥ so'yaṃ mayā kaṃsaḥ sādhvetadavagamyatām |
mūlacchedaḥ kṛtastasya viparītasya karmaṇaḥ || 14 ||
[Analyze grammar]

na ceddhanyāṃ durācāraṃ vinaṅkṣyati tadā jagat || 14 ||
[Analyze grammar]

kaḥ kuryātkhalvidaṃ kāryaṃ badhvā pitaramojasā || 14 ||
[Analyze grammar]

rājyaṃ sakalasāmantaṃ kariṣyati sadā hi saḥ || 14 ||
[Analyze grammar]

tadeṣa sāntvyatāṃ sarvaḥ śokārtaḥ pramadājanaḥ |
paurāśca puryāṃ śreṇyaśca sāntvyatāṃ sarva eva hi || 15 ||
[Analyze grammar]

evaṃ bruvati govinde viveśāvanatānanaḥ |
ugraseno mahātejāḥ kṛṣṇamasrāvilekṣaṇam |
pralapantaṃ jagāmaivaṃ yādavānāṃ ca saṃsadi |
ugraseno yadūn gṛhya putrakilbiṣaśaṅkitaḥ || 16 ||
[Analyze grammar]

vṛṣṇibhiḥ sahitaḥ sarvaiḥ śiniprabhṛtibhistadā || 16 ||
[Analyze grammar]

sa kṛṣṇaṃ puṇḍarīkākṣamuvāca yadusaṃsadi |
bāṣpasaṃdigdhayā vācā dīnayā sajjamānayā || 17 ||
[Analyze grammar]

putra niryātitaḥ krodho nīto yāmyāṃ diśaṃ ripuḥ |
svadharmādhigatā kīrtirnāma viśrāvitaṃ bhuvi || 18 ||
[Analyze grammar]

sthāpitaṃ satsu māhātmyaṃ śaṅkitā ripavaḥ kṛtāḥ |
sthāpito yādavo vaṃśo garvitāḥ suhṛdaḥ kṛtāḥ || 19 ||
[Analyze grammar]

sāmanteṣu narendreṣu pratāpaste prakāśitaḥ |
mitrāṇi tvāṃ bhajiṣyanti saṃśrayiṣyanti cārthinaḥ || 20 ||
[Analyze grammar]

prakṛtayo'nuyāsyanti stoṣyanti tvāṃ dvijātayaḥ |
saṃdhivigrahamukhyāstvāṃ praṇamiṣyanti mantriṇaḥ || 21 ||
[Analyze grammar]

hastyaśvarathasaṃpūrṇaṃ padātigaṇasaṃkulam |
pratigṛhāṇa kṛṣṇedaṃ kaṃsasya balamavyayam || 22 ||
[Analyze grammar]

dhanaṃ dhānyaṃ ca yatkiṃcid ratnānyācchādanāni ca |
pratīcchantu niyuktā vai tvadīyāḥ kṛṣṇa puruṣāḥ |
striyo hiraṇyaṃ vāsāṃsi yaccānyadvasu kiṃcana || 23 ||
[Analyze grammar]

evaṃ hi vihite yoge paryāpte kṛṣṇa vigrahe |
pratiṣṭhitāyāṃ medinyāṃ yadūnāṃ śatrusūdana || 24 ||
[Analyze grammar]

tvaṃ gatiścāgatiścaiva yadūnāṃ yadunandana || 24 ||
[Analyze grammar]

śṛṇu tadbruvatāṃ vīra kṛpaṇānāmidaṃ vacaḥ |
asya tvatkrodhadagdhasya kaṃsasyāśubhakarmaṇaḥ |
tava prasādādgovinde pretakāryaṃ kriyate ha || 25 ||
[Analyze grammar]

asya kṛtvā narendrasya vipannasyaurdhvadehikam |
sasnuṣo'haṃ sabhāryaśca cariṣyāmi mṛgaiḥ saha || 26 ||
[Analyze grammar]

pretasaṃskāramātreṇa kṛte bāndhavakarmaṇi |
ānṛṇyaṃ laukikaṃ kṛṣṇa gataḥ kila bhavāmyaham || 27 ||
[Analyze grammar]

asyāgniṃ paścimaṃ dattvā cittisthāne vidhiṃ vinā |
toyapradānamātreṇa kaṃsasyānṛṇyamāpnuyām || 28 ||
[Analyze grammar]

etanme kṛṣṇa vijñāpyaṃ sneho'tra mama yujyatām |
prāpnotu sugatiṃ tatra kṛpaṇaḥ paścimāṃ kriyām || 29 ||
[Analyze grammar]

etacchrutvā vacastasya kṛṣṇaḥ paramaharṣitaḥ |
pratyuvācograsenaṃ vai sāntvapūrvamidaṃ vacaḥ || 30 ||
[Analyze grammar]

kālayuktamidaṃ tāta tvayaitadbhāṣitaṃ vacaḥ || 30 ||
[Analyze grammar]

sadṛśaṃ rājaśārdūla vṛttasya ca kulasya ca |
yattvaṃ evaṃvidhaṃ brūṣe gate'rthe duratikrame || 31 ||
[Analyze grammar]

prāpsyate nṛpa saṃskāraṃ kaṃsaḥ pretagate'pi san |
kule mahati te janma vedānviditavānasi |
kathaṃ na jñāyate tāta niyatirduratikramā || sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca pārthiva |
pūrvajanmakṛtaṃ karma kālena paripacyate || śrutavanto'rthavantaśca dātāraḥ priyadarśanāḥ |
brahmaṇyā nayasaṃpannā dīnānugrahakāriṇaḥ || lokapālasamāstāta mahendrasamavikramāḥ |
kṣitipālāḥ kṛtāntena nīyante nṛpasattama || dhārmikāḥ sarvabhāvajñāḥ prajāpālanatatparāḥ |
kṣatradharmaparā dāntāḥ kālena nidhanaṃ gatāḥ || svayameva kṛtaṃ karma śubhaṃ vā yadi vāśubham |
prāpte kāle tu tatkarma dṛśyate sarvadehinām || eṣā hyantarhitā māyā durvijñeyā surairapi |
yathāyaṃ muhyate loko hyatra karmaiva kāraṇam || kālenābhihataḥ kaṃsaḥ pūrvakarmapracoditaḥ |
na hyayaṃ kāraṇaṃ tatra kālaḥ karma ca kāraṇam || sūryasomamayaṃ tāta kṛtsnaṃ sthāvarajaṅgamam |
kālena nidhanaṃ gatvā kālenaiva ca jāyate |
kālastu sarvabhūtānāṃ nigrahe pragrahe rataḥ |
tasmātsarvāṇi bhūtāni kālasya vaśagāni vai || svadoṣeṇaiva dagdhasya sūnostava narādhipa |
nāhaṃ vai kāraṇaṃ tatra kālastatra tu kāraṇam || atha vāhaṃ bhaviṣyāmi kāraṇaṃ nātra saṃśayaḥ |
palāyanaparaḥ kālaḥ kiṃ kariṣyatyakāraṇam |
kālastu balavān rājandurvijñeyā hi sā gatiḥ || parāvaraviśeṣajñā yāṃ yānti samadarśinaḥ |
gatiḥ kālasya sā yena sarvaṃ kālasya gocaram |
bravīmi yadahaṃ tāta tadanuṣṭhīyatāṃ vacaḥ || 32 ||
[Analyze grammar]

na hi rājyena me kāryaṃ nāpyahaṃ rājyalālasaḥ |
na cāpi rājyalubdhena mayā kaṃso nipātitaḥ || 33 ||
[Analyze grammar]

kiṃ tu lokahitārthāya kīrtyarthaṃ ca sutastava |
vyaṅgabhūtaḥ kulasyāsya sānujo vinipātitaḥ || 34 ||
[Analyze grammar]

ahaṃ sa eva gomadhye gopaiḥ saha vanecaraḥ |
prītimānvicariṣyāmi kāmacārī yathā gajaḥ || 35 ||
[Analyze grammar]

etāvacchataśo'pyevaṃ satyena prabravīmi te |
na me kāryaṃ nṛpatvena vijñāpyaṃ kriyatāmidam || 36 ||
[Analyze grammar]

bhavān rājāstu me mānyo yadūnāmagraṇīḥ prabhuḥ |
vijayāyābhiṣicyasva svarājye rājasattama || 37 ||
[Analyze grammar]

yadi te matpriyaṃ kāryaṃ yadi vā nāsti te vyathā |
mayā nisṛṣṭaṃ rājyaṃ svaṃ cirāya pratigṛhyatām || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 78

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: