Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
bhartāraṃ patitaṃ dṛṣṭvā kṣīṇapuṇyamiva graham |
kaṃsapatnyo hataṃ kaṃsaṃ samantātparyavārayan || 1 ||
[Analyze grammar]

taṃ mahīśayane suptaṃ kṣitināthaṃ gatāyuṣam |
bhāryāḥ sma dṛṣṭvā śocanti mṛgyo mṛgavadhe yathā || 2 ||
[Analyze grammar]

hā hatāḥ sma mahābāho hatāṣā hatabāndhavāḥ |
vīraptnyo hate vīre tvayi vīravratapriye || 3 ||
[Analyze grammar]

imāmavasthāṃ paśyantyaḥ paścimāṃ tava naiṣṭhikīm |
kṛpaṇaṃ rājaśārdūla vilapāmaḥ sabāndhavāḥ || 4 ||
[Analyze grammar]

chinnamūlāḥ sma saṃvṛttāḥ parityaktāḥ sma śobhanaiḥ |
tvayi pañcatvamāpanne nāthe'smākaṃ mahābale || 5 ||
[Analyze grammar]

ko naḥ pāṃsuparītāṅgyo ratisaṃsargalālasāḥ |
latā iva viceṣṭantyaḥ śayanīyāni neṣyati || 6 ||
[Analyze grammar]

idaṃ te satataṃ saumya hṛdyaniḥśvāsamārutam |
dahatyarko mukhaṃ kāntaṃ nistoyamiva paṅkajam || 7 ||
[Analyze grammar]

imau te śravaṇau śūnyau na śobhete vikuṇḍalau |
śirodharāyāṃ saṃlīnau satataṃ kuṇḍalapriya || 8 ||
[Analyze grammar]

kva te sa mukuṭo vīra sarvaratnavibhūṣitaḥ |
atyantaṃ śiraso lakṣmīṃ yo dadhātyarkasaprabhaḥ || 9 ||
[Analyze grammar]

anena strīkalatreṇa tavāntaḥpuraśobhinā |
kathaṃ dīnena kartavyaṃ tvayi lokāntaraṃ gate || 10 ||
[Analyze grammar]

nanu nāma striyaḥ sādhvyaḥ priyabhogeṣvavañcitāḥ |
patīnāmaparityajyāstvaṃ tu nastyajya gacchasi || 11 ||
[Analyze grammar]

aho kālo mahāvīryo yena paryāyakarmaṇā |
asmāsu prekṣamāṇāsu tvamākṣipyāśu nīyase |
kālatulyaḥ sapatnānāṃ tvaṃ kṣipramapanīyase || 12 ||
[Analyze grammar]

vayaṃ duḥkheṣvanucitāḥ sukheṣveva tu yojitāḥ |
kathaṃ vatsyāma vidhavā nātha kārpaṇyamāśritāḥ || 13 ||
[Analyze grammar]

strīṇāṃ cāritralubdhānāṃ patirekaḥ parā gatiḥ |
tvaṃ hi naḥ sā gatiśchinnā kṛtāntena balīyasā || 14 ||
[Analyze grammar]

vaidhavyenābhibhūtāḥ smaḥ śokasaṃtaptamānasāḥ |
aho kṛtāntasya vaśaṃ gantavyaṃ sarvajantubhiḥ |
roditavye dhruve magnāḥ kva gacchāmastvayā vinā || 15 ||
[Analyze grammar]

saha tvayā gataḥ kālastvadaṅke krīḍitaṃ gatam |
kṣaṇena ca vihīnāḥ sma anityā hi nṛṇāṃ gatiḥ || 16 ||
[Analyze grammar]

aho bata vipannāḥ sma vipanne tvayi mānada |
ekaduṣkṛtakāriṇyaḥ sarvāḥ vaidhavyalakṣaṇāḥ || 17 ||
[Analyze grammar]

tvayā svargapraticchandairlālitāḥ sma ratipriyāḥ |
tvayi kāmavaśāḥ sarvāḥ sa nastyajya kva gacchasi || 18 ||
[Analyze grammar]

asmākaṃ tvamanāthānāṃ nātho hyasi suropama || 18 ||
[Analyze grammar]

āsāṃ vilapamānānāṃ kurarīṇāmiva prabho |
prativākyaṃ jagannātha dātumarhasi mānada || 19 ||
[Analyze grammar]

evamārtakalatrasya śrāmyamāṇeṣu bandhuṣu |
gamanaṃ te mahārāja dāruṇaṃ pratibhāti naḥ || 20 ||
[Analyze grammar]

nūnaṃ kāntatarāḥ kānta tasmiṃl loke varastriyaḥ |
tatastvaṃ prasthito vīra vihāyemaṃ gṛhe janam || 21 ||
[Analyze grammar]

kiṃ nu te karuṇaṃ vīra bhāryāsvetāsu bhūmipa |
ārtanādaṃ rudantīṣu yannehādyāvabudhyase || 22 ||
[Analyze grammar]

aho niṣkaruṇā yātrā narāṇāmaurdhvadehikī |
ye parityajya dārān svānnirapekṣā vrajanti ha || 23 ||
[Analyze grammar]

apatitvaṃ striyāḥ śreyo na tu śūraḥ striyāḥ patiḥ |
svargastrīṇāṃ priyāḥ śurāsteṣāmapi ca tāḥ priyāḥ || 24 ||
[Analyze grammar]

aho kṣipramadṛśyena nayatā tvayā raṇapriyam |
prahṛtaṃ naḥ kṛtāntena sarvāsāmantarātmasu || 25 ||
[Analyze grammar]

hatvā jarāsaṃdhabalaṃ jitvā yakṣāṃśca saṃyuge |
jarāsaṃdhabalaṃ jitvā hatvā rājñāṃ ca saṃyuge |
jitvā devagaṇaṃ yuddhe yakṣānapi ca saṃyuge |
kathaṃ mānuṣamātreṇa hatastvaṃ jagatīpate || 26 ||
[Analyze grammar]

indreṇa saha saṃgrāmaṃ kṛtvā sāyakavigraham |
amartyairajito yuddhe martyenāsi kathaṃ hataḥ || 27 ||
[Analyze grammar]

tvayā sāgaramakṣokhyaṃ vikṣobhya śaravṛṣṭibhiḥ |
ratnasarvasvaharaṇaṃ jitvā pāśadharaṃ kṛtam || 28 ||
[Analyze grammar]

tvayā paurajanāsyārthe mandaṃ varṣati vāsave |
sāyakairjaladānbhittvā balādvarṣaṃ pravartitam || 29 ||
[Analyze grammar]

pratāpāvanatāḥ sarve tava tiṣṭhanti pārthivāḥ |
preṣayāṇā varārhāṇi ratnānyācchādanāni ca || 30 ||
[Analyze grammar]

tavaivaṃ devakalpasya dṛṣṭavīryasya śatrubhiḥ |
kathaṃ prāṇāntikaṃ ghoramīdṛśaṃ bhayamāgatam || 31 ||
[Analyze grammar]

prāptāḥ smo vidhavāśabdaṃ tvayi nāthe nipātite |
apramattāḥ pramattāḥ sma kṛtāntena nirākṛtāḥ || 32 ||
[Analyze grammar]

yadyevaṃ nātha gantavyaṃ yadi vā vismṛtā vayam |
vākyamātreṇa yāsyeti kartavyo naḥ parigrahaḥ || 33 ||
[Analyze grammar]

prasīda nātha bhītāḥ sma pādau te yāma mūrdhabhiḥ |
alaṃ dūrapravāsena nivarta mathurādhipa || 34 ||
[Analyze grammar]

aho vīra kathaṃ śeṣe niṣaṇṇastṛṇapāṃsuṣu |
śayānasya hi te bhūmau kasmānnodvijate manaḥ || 35 ||
[Analyze grammar]

kena suptaprahāro'yaṃ datto'smākamatarkitaḥ |
prahṛtaṃ kena sarvāsu nārīsvevaṃ sudāruṇam || 36 ||
[Analyze grammar]

ruditānuśayo nāryā jīvantyāḥ paridevanam |
kiṃ vayaṃ sati gantavye saha bhartrā rudāmahe || 37 ||
[Analyze grammar]

etasminnantare dīnā kaṃsamātā pravepatī |
kva me vatsaḥ kva me putra iti rorūyate bhṛśam || 38 ||
[Analyze grammar]

sāpaśyattaṃ hataṃ putraṃ nipītaṃ śaśinaṃ yathā |
hṛdayena vidīrṇena śrāmyamāṇā punaḥ punaḥ || 39 ||
[Analyze grammar]

putraṃ samabhivīkṣantī hā hatāsmīti vāśatī |
hā hatāsmīti vāśantī papāta bhuvi duḥkhitā |
snuṣāṇāmārtanādena vilalāpa ruroda ca || 40 ||
[Analyze grammar]

sā tasya vadanaṃ dīnamutsaṅge putragṛddhinī |
kṛtvā putreti karuṇaṃ vilalāpārtayā girā || 41 ||
[Analyze grammar]

putra śūravrate yukta jñātīnāṃ nandivardhana |
kimidaṃ tvaritaṃ tāta prasthānaṃ kṛtavānasi || 42 ||
[Analyze grammar]

prasuptaścāsi vivṛte kiṃ putra śayanaṃ vinā |
tāta naivaṃvidhā bhūmau śerate kṛtalakṣaṇāḥ || 43 ||
[Analyze grammar]

rāvaṇena purā gītaḥ śloko'yaṃ sādhusaṃmataḥ |
balajyeṣṭhena lokeṣu rākṣasānāṃ samāgame || 44 ||
[Analyze grammar]

evamūrjitavīryasya mama devanighātinaḥ |
bāndhavebhyo bhayaṃ ghoramanivāryaṃ bhaviṣyati || 45 ||
[Analyze grammar]

tathaiva jñātilubdhasya mama putrasya dhīmataḥ |
jñātibhyo bhayamutpannaṃ śarīrāntakaraṃ mahat || 46 ||
[Analyze grammar]

vinamrasya hyanaukasya vakturvigrahamṛcchataḥ || 46 ||
[Analyze grammar]

jātivigrahabhūtasya nūnaṃ mṛtyurbhaviṣyati || 46 ||
[Analyze grammar]

sā patiṃ bhūpatiṃ vṛddhamugrasenaṃ vicetasam |
uvāca rudatī vākyaṃ vivatsā saurabhī yathā || 47 ||
[Analyze grammar]

ehyehi rājandharmātmanpaśya putraṃ janeśvaram |
śayānaṃ vīraśayane vajrāhatamivācalam || 48 ||
[Analyze grammar]

asya kurmo mahārāja niryāṇasadṛśīṃ kriyām |
pretatvamupapannasya gatasya yamasādanam || 49 ||
[Analyze grammar]

vīrabhojyāni rājyāni vayaṃ cāpi parājitāḥ |
gaccha vijñāpyatāṃ kṛṣṇaḥ kaṃsasaṃskārakāraṇāt || 50 ||
[Analyze grammar]

maraṇāntāni vairāṇi śānte śāntirbhaviṣyati |
pretakāryāṇi kāryāṇi mṛtaḥ kimaparādhyate || 51 ||
[Analyze grammar]

evamuktvā patiṃ bhojaṃ keśānārujya duḥkhitā |
putrasya mukhamīkṣantī vilalāpaiva sā bhṛśam || 52 ||
[Analyze grammar]

imāste kiṃ kariṣyanti bhāryā rājan sukhocitāḥ |
tvāṃ patiṃ supatiṃ prāpya yā vipannamanorathāḥ || 53 ||
[Analyze grammar]

imaṃ te pitaraṃ vṛddhaṃ kṛṣṇasya vaśavartinam |
kathaṃ drakṣyāmi śuṣyantaṃ kāsārasalilaṃ yathā || 54 ||
[Analyze grammar]

ahaṃ te jananī putra kimarthaṃ nābhibhāṣase |
prasthito dīrghamadhvānaṃ parityajyya priyaṃ janam || 55 ||
[Analyze grammar]

aho vīrālpabhāgyāyāḥ kṛtāntenānivartinā |
ācchidya mama mandāyā nīyase nayakovida || 56 ||
[Analyze grammar]

dānamānagṛhītāni tṛptānyetāni te guṇaiḥ |
nāmāni ca gṛhītāni samyagvṛttāni tairguṇaiḥ |
rudanti tava bhṛtyānāṃ kulāni kulayūthapa || 57 ||
[Analyze grammar]

uttiṣṭha naraśārdūla dīrghabāho mahābala |
trāhi dīnaṃ janaṃ sarvaṃ puramantaḥpuraṃ tathā || 58 ||
[Analyze grammar]

rudatīnām bhṛśārtānāṃ kaṃsastrīṇāṃ savistaram |
jagāmāstaṃ dinakaraḥ saṃdhyārāgeṇa rañjitaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 77

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: