Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
rauhiṇeyo hate tasmiṃścāṇūre baladarpite |
jagrāha muṣṭikaṃ raṅge kṛṣṇastosalakaṃ punaḥ || 1 ||
[Analyze grammar]

muṣṭinā cāhanadbhṛśam || 1c ||
[Analyze grammar]

papāta rudhirodgārī tatkṣaṇādgatajīvitaḥ || 1c ||
[Analyze grammar]

agamadbaladevo'ndhram || 1c ||
[Analyze grammar]

saṃnipāte tu tau mallau prathame krodhamūrcchitau |
sameyātāṃ rāmakṛṣṇau kālasya vaśavartinau || 2 ||
[Analyze grammar]

nirghātāvanatau bhūtvā raṅgamadhye vavalgatuḥ || 2 ||
[Analyze grammar]

kṛṣṇastosalamudyamya giriśṛṅgopamaṃ balī |
bhrāmayitvā śataguṇaṃ niṣpipeṣa mahītale || 3 ||
[Analyze grammar]

tasya kṛṣṇābhipannasya pīḍitasya balīyasā |
mukhād rudhiramatyarthamājagāma mumūrṣataḥ || 4 ||
[Analyze grammar]

saṃkarṣaṇastu suciraṃ yodhayitvā mahābalaḥ |
andhramallaṃ mahāmallo maṇḍalāni vidarśayan || 5 ||
[Analyze grammar]

muṣṭinaikena tejasvī sāśanistanayitnunā |
śirasyabhyahanadvīro vajreṇeva mahāgirim || 6 ||
[Analyze grammar]

sa niṣpatitamastiṣko visrastanayanānanaḥ |
papātābhimukhastatra tato nādo mahānabhūt || 7 ||
[Analyze grammar]

andhratosalakau hatvā kṛṣṇasaṃkarṣaṇāv ubhau |
krodhasaṃraktanayanau raṅgamadhye vavalgatuḥ || 8 ||
[Analyze grammar]

samājavāṭo nirmallaḥ so'bhavadbhīmadarśanaḥ |
andhre tadā mahāmalle muṣṭike ca nipātite || 9 ||
[Analyze grammar]

ye ca saṃprekṣakā gopā nandagopapurogamāḥ |
bhayakṣobhitasarvāṅgāḥ sarve tatrāvatasthire || 10 ||
[Analyze grammar]

harṣajaṃ vāri netrābhyāṃ vartayānā pravepatī |
prasnavotpīḍitā kṛṣṇaṃ devakī samudaikṣata || 11 ||
[Analyze grammar]

kṛṣṇadarśanayuktena bāṣpeṇākulitekṣaṇaḥ |
vasudevo jarāṃ tyaktvā snehena taruṇāyate || 12 ||
[Analyze grammar]

vāramukhyāśca tāḥ sarvāḥ kṛṣṇasya mukhapaṅkajam |
papurhi netrabhramarairnimeṣāntaragāmibhiḥ || 13 ||
[Analyze grammar]

kaṃsasyāpi mukhe svedo bhrūbhedāntaragocaraḥ |
abhavad roṣaniryāsaḥ kṛṣṇasaṃdarśaneritaḥ || 14 ||
[Analyze grammar]

keśavāyāsadhūmena roṣaniḥśvāsavāyunā |
dīptamantargataṃ tasya hṛdayaṃ mānasāgninā || 15 ||
[Analyze grammar]

tasya prasphuritauṣṭhasya bhinnālīkasya tasya vai |
kaṃsavaktrasya roṣeṇa raktasūryāyate vapuḥ || 16 ||
[Analyze grammar]

krodharaktānmukhāttasya prasṛtāḥ svedabindavaḥ |
udyatasyeva sūryasya prasṛtāḥ pādapaṅktayaḥ || 17 ||
[Analyze grammar]

yathā ravikaraspṛṣṭā vṛkṣāvaśyāyabindavaḥ || 17ab ||
[Analyze grammar]

so ājñāpayata saṃkruddhaḥ puruṣānvyāyatānbahūn |
gopāvetau samājaughānniṣkrāmyetāṃ vanecarau || 18 ||
[Analyze grammar]

na caitau draṣṭumicchāmi vikṛtau pāpadarśinau |
gopānāmapi me rājye na kaścitsthātumarhati || 19 ||
[Analyze grammar]

nandagopaśca durmedhāḥ pāpeṣvabhirato mama |
āyasairnigaḍākārairlohapāśairnigṛhyatām || 20 ||
[Analyze grammar]

vasudevaśca durvṛtto nityaṃ chadmacaro mama |
avṛddhārheṇa daṇḍena kṣipramadyaiva vadhyatām || 21 ||
[Analyze grammar]

ye ceme prākṛtā gopā dāmodaraparāyaṇāḥ |
eṣāṃ hriyantāṃ gāvaśca yaccāsti vasu kiṃcana || 22 ||
[Analyze grammar]

evamājñāpayānaṃ tu kaṃsaṃ paruṣabhāṣiṇam |
dadarśāyastanayanaḥ kṛṣṇaḥ satyaparākramaḥ || 23 ||
[Analyze grammar]

kṣipte pitari cukrodha nandagope ca keśavaḥ |
jñātīnāṃ ca vyathāṃ dṛṣṭvā visaṃjñāṃ caiva devakīm || 24 ||
[Analyze grammar]

sa siṃha iva vegena kesarī jātavikramaḥ |
ārurukṣurmahābāhuḥ kaṃsanāśārthamacyutaḥ || 25 ||
[Analyze grammar]

raṅgamadhyādutpapāta kṛṣṇaḥ kaṃsāsanāntikam |
asajjanvāyunā kṣipto yathā vidyudghanādghanam || 26 ||
[Analyze grammar]

dadṛśurna hi taṃ sarve raṅgamadhyādavaplutam |
kevalaṃ kaṃsapārśvasthaṃ dadṛśuḥ puravāsinaḥ || 27 ||
[Analyze grammar]

so'pi kaṃsastathāyastaḥ parītaḥ kāladharmaṇā |
ākāśādiva govindaṃ mene tatrāgataṃ vibhum || 28 ||
[Analyze grammar]

tamāviśantamālokya mṛtyumātmana āsanāt || 28 ||
[Analyze grammar]

manasvī sahasotthāya jagṛhe so'sicarmaṇī || 28 ||
[Analyze grammar]

taṃ khaḍgapāṇiṃ vicarantamāśu || 28 ||
[Analyze grammar]

śyenaṃ yathā dakṣiṇasavyamambare || 28 ||
[Analyze grammar]

samagrahīddurviṣahogratejā || 28 ||
[Analyze grammar]

yathoragaṃ tārkṣyasutaḥ prasahya || 28 ||
[Analyze grammar]

kiṃciddayāparāmṛṣṭo hantuṃ naicchatsa keśavaḥ || 28 ||
[Analyze grammar]

ātmabhrātaramājñāya nāyudhaṃ pātayattadā || 28 ||
[Analyze grammar]

kāmācārapravṛttinyā striyā vai lālito naraḥ || 28 ||
[Analyze grammar]

kāmācāreṣu niḥśaktaḥ śvasanniva viṣīdate || 28 ||
[Analyze grammar]

sthitaḥ kaṃsastu mañceṣu prasvinnaḥ sarvagātrakaiḥ || 28 ||
[Analyze grammar]

iti cintāsamāviṣṭaṃ dayāviṣṭaṃ ca keśavam || 28 ||
[Analyze grammar]

antarīkṣasamutpannā tatra vāṇī babhūva ha || 28 ||
[Analyze grammar]

jahi kaṃsaṃ yavīyāṃsamāyudhaiśca vivarjitam || 28 ||
[Analyze grammar]

etacchrutvā tu kaṃsaṃ sa sahasotthitavāṃstataḥ || 28 ||
[Analyze grammar]

vadanvākyaṃ janānvīkṣya vepamāno yathā nagaḥ || 28 ||
[Analyze grammar]

jahi keśava devānāṃ kuru kāryānuśāsanam || 28 ||
[Analyze grammar]

devamūrjastaraṃ jñātvā yathā yatno hi pauruṣaḥ || 28 ||
[Analyze grammar]

ekadaiveṣu bhejāte sarvalokaśubhāvahaḥ || 28 ||
[Analyze grammar]

jahi gopa mahābāho prāṇā hi tvarayanti mām || 28 ||
[Analyze grammar]

kaivalyamāpnuyāṃ svarge tvatkarāmbujasāyakaiḥ || 28 ||
[Analyze grammar]

sa kṛṣṇenāyataṃ kṛtvā bāhuṃ parighasaṃnibham |
mūrdhajeṣu parāmṛṣṭaḥ kaṃso vai raṅgasaṃsadi || 29 ||
[Analyze grammar]

mukuṭaścāpatattasya kāñcano vajrabhūṣitaḥ |
sirasastasya kṛṣṇena parāmṛṣṭasya pāṇinā || 30 ||
[Analyze grammar]

sa hastagrastakeśaśca kaṃso niryatnatāṃ gataḥ |
tathaiva ca visaṃmūḍho vihvalaḥ samapadyata || 31 ||
[Analyze grammar]

nigṛhītaśca keśeṣu mandāsuriva niḥśvasan |
na śaśāka mukhaṃ draṣṭuṃ kaṃsaḥ kṛṣṇasya vai tadā || 32 ||
[Analyze grammar]

vikuṇḍalābhyāṃ karṇābhyāṃ chinnahāreṇa vakṣasā |
pralambābhyāṃ ca bāhubhyāṃ gātrairvisṛtabhūṣaṇaiḥ || 33 ||
[Analyze grammar]

bhraṃśitenottarīyeṇa sahasā calitāsanaḥ |
veṣṭamānaḥ samākṣiptaḥ kaṃsaḥ kṛṣṇena tejasā || 34 ||
[Analyze grammar]

śirasyabhyahanatkṛṣṇo muṣṭinā balavadbalī || 34 ||
[Analyze grammar]

yenaiva muṣṭinā viṣṇuryathā syātprāṇasaṃśayaḥ || 34 ||
[Analyze grammar]

cakarṣa ca mahāraṅge mañcānniṣkramya keśavaḥ |
keśeṣu balavadgṛhya kaṃsaṃ kleśārhatāṃ gatam || 35 ||
[Analyze grammar]

kṛṣyamāṇaḥ sa kṛṣṇena bhojarājo mahādyutiḥ |
vaitaneyakaroddhūtaḥ patagendra ivābhavat |
samājavāṭe parikhāṃ dehakṛṣṭāṃ cakāra ha || 36 ||
[Analyze grammar]

samājavāṭe vikrīḍya vikṛṣya ca gatāyuṣam |
kṛṣṇo visarjayām_āsa kaṃsadehamadūrataḥ || 37 ||
[Analyze grammar]

dharaṇyāṃ mṛditaḥ śete tasya dehaḥ sukhocitaḥ |
krameṇa viparītena pāṃsubhiḥ paruṣīkṛtaḥ || 38 ||
[Analyze grammar]

tasya tadvadanaṃ śyāvaṃ suptākṣaṃ mukuṭaṃ vinā |
na vibhāti viparyastaṃ vipalāśaṃ yathāmbujam || 39 ||
[Analyze grammar]

asaṃgrāme hataḥ kaṃsaḥ sa bāṇairaparikṣataḥ |
kaṇṭhagrāhānnirastāsurvīramārgānnirākṛtaḥ || 40 ||
[Analyze grammar]

tasya dehe prakāśante sahasā keśavārpitāḥ |
māṃsacchedaghanāḥ sarve nakhāgrā jīvitacchidaḥ || 41 ||
[Analyze grammar]

taṃ hatvā puṇḍarīkākṣaḥ praharṣāddviguṇaprabhaḥ |
vavande vasudevasya pādau nihatakaṇṭakaḥ || 42 ||
[Analyze grammar]

mātuśca śirasā pādau nipīḍya yadunandanaḥ |
sāsiñcatprasnavotpīḍaiḥ kṛṣṇamānandaniḥsṛtaiḥ || 43 ||
[Analyze grammar]

abhiṣekaṃ tadā cakre devakī kṛṣṇamavyayam || 43 ||
[Analyze grammar]

ugrasenasya ca tadā vavande śirasā hariḥ || 43 ||
[Analyze grammar]

hatvā putraṃ mahāvīryaṃ sabalo yadusaṃsadi || 43 ||
[Analyze grammar]

yādavāṃścaiva tān sarvānyathāsthānaṃ yathāvayaḥ |
papraccha kuśalaṃ kṛṣṇo dīpyamānaḥ svatejasā || 44 ||
[Analyze grammar]

baladevo'pi dharmātmā kaṃsabhrātaramūrjitam |
bāhubhyāmeva tarasā sunāmānamapothayat || 45 ||
[Analyze grammar]

bāhunā vasunāmānaṃ baladevo vyapothayat || 45 ||
[Analyze grammar]

tau jitārī jitakrodhau ciraṃ viproṣitau vraje |
svapiturbhavanaṃ vīrau jagmaturhṛṣṭamānasau || 46 ||
[Analyze grammar]

te ca devāḥ samunayo hate kaṃse durātmani || 46 ||
[Analyze grammar]

namaskṛtya jagannāthaṃ svaṃ svaṃ jagmuryathālayam || 46 ||
[Analyze grammar]

tuṣṭuvuḥ puṇḍarīkākṣaṃ kṛṣṇaṃ vijayinaṃ vibhum || 46 ||
[Analyze grammar]

hatvā pūtānikāṃ vibhajya śakaṭaṃ bhaṅktvārjunau dānavān || 46 ||
[Analyze grammar]

saptāhatya vināśya kāliyaviṣaṃ niṣpīḍya riṣṭetaram || 46 ||
[Analyze grammar]

hatvā keśinamunmadaṃ viṣataruṃ coddhṛtya govardhanaṃ || 46 ||
[Analyze grammar]

yaḥ kaṃsaṃ sagajendramallamavadhīttasmai namo viṣṇave || 46 ||
[Analyze grammar]

pralambadhenukaprāṇa hāriṇe muṣṭikadviṣe || 46 ||
[Analyze grammar]

sunāmonmāthine nityaṃ dhīmate haline namaḥ || 46 ||
[Analyze grammar]

iti stutvā bahuvidhaṃ te devā hṛṣṭamānasāḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 76

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: