Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

kaṃsenāpi samājñaptaścāṇūraḥ pūrvameva tu |
yodhavyaṃ saha kṛṣṇena tvayā yatnavateti vai || 7 ||
[Analyze grammar]

sa roṣeṇa tu cāṇūraḥ kaṣāyīkṛtalocanaḥ |
abhyavartata yuddhāya apāṃ pūrṇo yathā ghanaḥ || 8 ||
[Analyze grammar]

āha cainaṃ sa govindaṃ vyapaneṣyāmi te madam || 8 ||
[Analyze grammar]

acirāddrakṣyase gopa mama vaivasvataṃ balāt || 8 ||
[Analyze grammar]

tacchrutvaiva tu govindo babhāṣe taṃ gatāyuṣam || 8 ||
[Analyze grammar]

tādṛśaṃ tava sāmarthyaṃ drakṣyāmi balamuttamam || 8 ||
[Analyze grammar]

acirāddrakṣyase malla tvayā vātha mayādhama || 8 ||
[Analyze grammar]

darśayasva samarthaścettvadbalaṃ kathyase'dhama || 8 ||
[Analyze grammar]

evamuktvā tu govindo nanāda vividhaṃ bahu || 8 ||
[Analyze grammar]

avaghuṣṭe samāje tu niḥśabdastimite jane |
yādavāstatra sahitā idaṃ vacanamabruvan || 9 ||
[Analyze grammar]

bāṇapakṣaṃ parityaṃ ca yuddhaṃ sāmnā nirīkṣya ca || 9 ||
[Analyze grammar]

bāhuyuddhamidaṃ raṅge saprāśnikamakātaram |
kriyābalasamājñātamaśastraṃ nirmitaṃ purā || 10 ||
[Analyze grammar]

adbhiścāpi śramo nityaṃ vineyaḥ kāladarśibhiḥ |
karīṣeṇa ca mallasya satataṃ prakriyā smṛtā || 11 ||
[Analyze grammar]

sthito bhūmigataścaiva yo yathāmārgataḥ sthitaḥ |
sthitau bhūmigatau caiva yathā tau mārgamāsthitau |
niyudhyataśca paryāyaḥ prāśnikaiḥ samudāhṛtaḥ || 12 ||
[Analyze grammar]

bālo vā yadi vā madhyaḥ sthaviro vā kṛśo'pi vā |
balastho vā sthito raṅge jñeyaḥ kakṣyāntareṇa vai || 13 ||
[Analyze grammar]

balataśca kriyātaśca bāhuyuddhavidhiryudhi |
nirghātānantaraṃ kiṃcinna kartavyaṃ vijānatā || 14 ||
[Analyze grammar]

tadidaṃ prastutaṃ raṅge yuddhaṃ kṛṣṇāndhramallayoḥ |
bālaḥ kṛṣṇo mahānandhrastatra na syādvicāraṇā || 15 ||
[Analyze grammar]

tataḥ kilakilāśabdaḥ samāje samavartata |
prāvalgata ca govindo vākyaṃ cedamuvāca ha || 16 ||
[Analyze grammar]

ahaṃ bālo mahānandhro vapuṣā parvatopamaḥ |
yuddhaṃ mama sahānena rocate bāhuśālinā || 17 ||
[Analyze grammar]

yuddhavyatikramaḥ kaścinna bhaviṣyati matkṛtaḥ |
na hyahaṃ bāhuyodhānāṃ dūṣayiṣyāmi yanmatam || 18 ||
[Analyze grammar]

yo'yaṃ karīṣadharmaśca toyadharmaśca raṅgajaḥ |
kaṣāyasya ca saṃsargaḥ samayo hyeṣa kalpitaḥ || 19 ||
[Analyze grammar]

saṃyamaḥ sthiratā śauryaṃ vyāyāmaḥ matkriyā balam |
reṅge ca niyatā siddhiretad yuddhamukhe vratam || 20 ||
[Analyze grammar]

yadayaṃ bāhubhiryuddhaṃ savairaṃ kartumudyataḥ |
atra vai nigrahaḥ kāryastoṣayiṣyāmyahaṃ jagat || 21 ||
[Analyze grammar]

karūṣeṣu prasūto'yaṃ cāṇūro nāma nāmataḥ |
bāhuyodhī sarīreṇa karmabhiścānucintyatām || 22 ||
[Analyze grammar]

etena bahavo mallā nihatā yuddhadurmadāḥ |
raṅgapratāpakāmena mallamārgaśca dūṣitaḥ || 23 ||
[Analyze grammar]

sastrasiddhistu yodhānāṃ saṃgrāme śastrayodhinām |
raṅgasiddhistu mallānāṃ pratimallanighātajā || 24 ||
[Analyze grammar]

raṇe vijayamānasya kīrtirbhavati śāśvatī |
hatasyāpi raṇe sastrairnākapṛṣṭhaṃ vidhīyate || 25 ||
[Analyze grammar]

raṇe hyubhayataḥ siddhirhatasyāpi ghnato'pi vā |
sā hi prāṇāntikā yātrā mahadbhiḥ sādhu pūjitā || 26 ||
[Analyze grammar]

ayaṃ tu mārgo balataḥ kriyātaśca viniḥsṛtaḥ |
mṛtasya raṅge kaḥ svargo jayato vā kuto ratiḥ || 27 ||
[Analyze grammar]

ye tu kecitsvadoṣeṇa rājñaḥ paṇḍitamāninaḥ |
yotsyāma bālā balibhirbāhubhiḥ saha saṃkaṭe |
evamuktvā tataḥ kṛṣṇaścāṇūraṃ samapadyata |
āsphoṭya bāhū rājendra cāṇūraḥ kṛṣṇamabhyayāt || tāv ubhau siṃhavikrāntau mattāviva mahāgajau |
yuyudhāte tadānyonyamebhirmallapariśramaiḥ |
pratāpārthe hatā mallā mallahanturvadho hi saḥ || 28 ||
[Analyze grammar]

evaṃ saṃjalpatāmeva tābhyāṃ yuddhaṃ sudāruṇam |
ubhābhyāmabhavadghoraṃ vāraṇābhyāṃ yathā vane || 29 ||
[Analyze grammar]

kṛtapratikṛtaiścitrairbāhubhiśca sasaṃkaṭaiḥ |
saṃnipātāvadhūtaiśca pramāthonmathanaistathā || 30 ||
[Analyze grammar]

tāv ubhāvapi saṃśliṣṭau yathā śailamayau tathā || 30 ||
[Analyze grammar]

kṣepaṇairmuṣṭibhiścaiva varāhodbhūtanisvanaiḥ |
kīlairvajranipātaiśca prasṛṣṭābhistathaiva ca || 31 ||
[Analyze grammar]

śalākānakhapātaiśca pādoddhūtaiśca dāruṇaiḥ |
jānubhiścāsmanirghoṣaiḥ śirobhiścāvaghaṭṭitaiḥ || 32 ||
[Analyze grammar]

tad yuddhamabhavadghoramasastraṃ bāhutejasā |
balaprāṇena śūrāṇāṃ samājotsavasaṃnidhau || 33 ||
[Analyze grammar]

saṃrajyata janaḥ sarvaḥ sotkruṣṭaninadotthitaḥ |
sādhu vādāṃśca mañceṣu ghoṣayantyapare janāḥ || 34 ||
[Analyze grammar]

diviṣṭhāśca tathā devāḥ sādhu sādhviti cābruvan || 34 ||
[Analyze grammar]

tataḥ prasvinnavadanaḥ kṛṣṇapraṇihitekṣaṇaḥ |
nyavārayata tūryāṇi kaṃsaḥ savyena pāṇinā || 35 ||
[Analyze grammar]

pratiṣiddheṣu tūryeṣu mṛdaṅgādiṣu teṣu vai |
khe saṃgatānyavādyanta devatūryāṇyanekaśaḥ || 36 ||
[Analyze grammar]

yudhyamāne hṛṣīkeśe puṇḍarīkanibhekṣaṇe |
svayameva pravādyanta tūryaghoṣāśca sarvaśaḥ || 37 ||
[Analyze grammar]

antardhānagatā devā vimānaiḥ kāmarūpibhiḥ |
cerurvidyādharaiḥ sārdhaṃ kṛṣṇasya jayakāṅkṣiṇaḥ || 38 ||
[Analyze grammar]

jayasva kṛṣṇa cāṇūraṃ dānavaṃ malladehinam |
iti saptarṣayaḥ sarve ūcuścaiva nabhogatāḥ || 39 ||
[Analyze grammar]

cāṇūreṇa ciraṃ kālaṃ krīḍitvā devakīsutaḥ |
balamāhārayāmāsa kaṃsasyābhāvadarśivān || 40 ||
[Analyze grammar]

tataścacāla vasudhā mañcāścaiva jughūrṇire |
mukutāccāpi kaṃsasya papāta maṇiruttamaḥ || 41 ||
[Analyze grammar]

dorbhyāmānamya kṛṣṇastu cāṇūraṃ pūrṇajīvitam |
prāharanmuṣṭinā mūrdhni vakṣasyāhatya jānunā || 42 ||
[Analyze grammar]

niḥsṛte sāśrurudhire tasya netre sabandhane |
tāpanīye yathā ghaṇṭe vakṣyopari vilambite || 43 ||
[Analyze grammar]

sa papāta ca raṅgasya madhye niḥsṛtalocanaḥ |
cāṇūro vigataprāṇo jīvitānte mahītale || 44 ||
[Analyze grammar]

dehena tasya raṅgasya cāṇūrasya gatāyuṣaḥ |
saṃniruddho mahāmārgaḥ sa śaileneva lakṣyate || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 75

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: