Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
tasminnahani nirvṛtte dvitīye samupasthite |
saṃkīryata mahāraṅgaḥ paurairyuddhadidṛkṣubhiḥ || 1 ||
[Analyze grammar]

rājabhirviṣayāntasthaiḥ pradhānapuruṣaistataḥ || 1 ||
[Analyze grammar]

nārībhirmāthurīyābhiḥ śyāmābhiḥ saṃghasaṃsthitāḥ || 1 ||
[Analyze grammar]

pīnastanībhiḥ kaṃsasya tathā bilvapayodharaiḥ || 1 ||
[Analyze grammar]

aparākhaṇḍitābhistu mañjarīsadṛśaiḥ stanaiḥ || 1 ||
[Analyze grammar]

bhrū dhanurdṛṣṭiviśikhaṃ nāsā jyā siñjati tataḥ || 1 ||
[Analyze grammar]

ghnantyākṛṣya ca kṛṣṇaṃ tāḥ kaṃsena viniyojitāḥ || 1 ||
[Analyze grammar]

kandalīdaṇḍakāṇḍena badhvā taṃ mohapāśakaiḥ || 1 ||
[Analyze grammar]

nābhīhrade ca gambhīre kālayākhye parājite || 1 ||
[Analyze grammar]

kaṃsadhātrīsṛtāṃ snātvā dantaiśchinnastanīṃ tataḥ || 1 ||
[Analyze grammar]

pāṇibhyāṃ tatkucau gopo na samarthaḥ pradharṣitum || 1 ||
[Analyze grammar]

śakaṭasya ca bhaṅgaṃ sa yathā kāritavāñchiśuḥ || 1 ||
[Analyze grammar]

asmākaṃ śakaṭībhaṅgaṃ yugmayoḥ kucayostataḥ || 1 ||
[Analyze grammar]

ariṣṭaṃ hatavānyo'yaṃ kakudā sadṛśau stanau || 1 ||
[Analyze grammar]

ghātayiṣyati gopo'yaṃ mallābhyāṃ balavattaraḥ || 1 ||
[Analyze grammar]

sacitrāṣṭāstricaraṇāḥ sārgaladvāravedikāḥ |
sagavākṣārdhacandrāśca satalottamabhūṣitāḥ || 2 ||
[Analyze grammar]

prāṅmukhaiścārunirmuktaiḥ mālyadāmāvataṃsitaiḥ |
alaṃkṛtairvirājadbhiḥ śāradairiva toyadaiḥ || 3 ||
[Analyze grammar]

mañcāgāraiḥ suniryuktairyuddhārthaṃ suvibhūṣitaiḥ |
samājavāṭaḥ śuśubhe sa meghaughairivārṇavaḥ || 4 ||
[Analyze grammar]

svakarmadravyayuktābhiḥ patākābhirnirantaram |
śreṇīnāṃ ca gaṇānāṃ ca mañcā bhāntyacalopamāḥ || 5 ||
[Analyze grammar]

antaḥpuragatānāṃ ca prekṣāgārāṇyadūrataḥ |
rejuḥ kāñcanacitrāṇi ratnajvālākulāni ca || 6 ||
[Analyze grammar]

tāni ratnaughakḷptāni sasānupragrahāṇi ca |
rejurjavanikākṣepaiḥ sapakṣā iva khe nagāḥ || 7 ||
[Analyze grammar]

tatra cāmarahāsaiśca bhūṣaṇānāṃ ca śiñjitaiḥ |
maṇīnāṃ ca vicitrāṇāṃ vicitrāścerurarciṣaḥ || 8 ||
[Analyze grammar]

gaṇikānāṃ pṛthaṅmañcāḥ śubhairāstaraṇāmbaraiḥ |
śobhitā vāramukhyābhirvimānapratimaujasaḥ || 9 ||
[Analyze grammar]

tatrāsanāni mukhyāni paryaṅkāśca hiraṇmayaḥ |
prakīrṇāśca kuthāścitrāḥ sapuṣpastabakadrumāḥ || 10 ||
[Analyze grammar]

sauvarṇāḥ pānakumbhāśca pānabhūmyaśca śobhitāḥ |
phalāvadaṃśapūrṇāśca cāṅgeryaḥ pānayojitāḥ || 11 ||
[Analyze grammar]

anye ca mañcā bahavaḥ kāṣṭhasaṃcayabandhanāḥ |
rejuḥ prastaraśastatra prakāśā mañcasaṃcayāḥ || 12 ||
[Analyze grammar]

uttamāgārikāścānye sūkṣmajālāvalokinaḥ |
strīnāṃ prekṣāgṛhā bhānti rājahaṃsā ivāmbare || 13 ||
[Analyze grammar]

prākhaṅmuścāruniryukto meruśṛṅgasamaprabhaḥ |
rukmapatranibhastambhaścitraniryogaśobhitaḥ || 14 ||
[Analyze grammar]

prekṣāgāraḥ sa kaṃsasya pracakāśe'dhikaṃ śriyā |
śobhito mālyadāmaiśca nivāsakṛtalakṣaṇaḥ || 15 ||
[Analyze grammar]

tasminnānājanākīrṇe janaughapratinādite |
samājavāṭe saṃstabdhe kampamānārṇavaprabhe || 16 ||
[Analyze grammar]

nandagopādayo gopā bhojarājasamāhṛtāḥ || 16 ||
[Analyze grammar]

niveditopāyanāste ekasminmañca āviśan || 16 ||
[Analyze grammar]

rājā kuvalayāpīḍo raṅgasya dvāri kuñjaraḥ |
tiṣṭhatviti samājñāpya prekṣāgāramathāyayau || 17 ||
[Analyze grammar]

sa śukle vāsasī bibhracchvetavyajanacāmaraḥ |
śuśubhe śvetamukuṭaḥ śvetābhra iva candramāḥ || 18 ||
[Analyze grammar]

tasya siṃhāsanasthasya sukhāsīnasya dhīmataḥ |
rūpamapratimaṃ dṛṣṭvā paurāḥ procurjayāśiṣaḥ || 19 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ || 19 ||
[Analyze grammar]

puraṃdaraṃ puraskṛtya jagmuryuddhadidṛkṣavaḥ || 19 ||
[Analyze grammar]

vimānasthāstu te sarve virejuḥ sitacāmarāḥ || 19 ||
[Analyze grammar]

śakro'pyairāvatagataḥ śuśubhe ca samātaliḥ || 19 ||
[Analyze grammar]

ūrvaśīpramukhāḥ sarvā vāramukhyāstadābhavan || 19 ||
[Analyze grammar]

śakrapārśvagatāstāstu sitacāmarapāṇayaḥ || 19 ||
[Analyze grammar]

dilīpapramukhāste tu munayo rājasattamāḥ || 19 ||
[Analyze grammar]

anekayugaparyantaṃ sthitā divi ca śakravat || 19 ||
[Analyze grammar]

bhagavantaṃ jagannāthaṃ draṣṭuṃ gopavibhūṣitam || 19 ||
[Analyze grammar]

nāradād yāstu munayo yuddhaṃ draṣṭuṃ vyavasthitāḥ || 19 ||
[Analyze grammar]

mallābhyāṃ devayoḥ sārdhaṃ raṅgamadhye samutthitam || 19 ||
[Analyze grammar]

amaraughaistadākāśaṃ nibiḍaṃ samapadyata || 19 ||
[Analyze grammar]

raṅgavāṭastadā caiva janaiḥ sarvaiḥ samāvṛtaḥ || 19 ||
[Analyze grammar]

dyauścāpi devasaṃghaiśca nibiḍābhūdviyaccaraiḥ || 19 ||
[Analyze grammar]

ekākāraṃ samabhavadbhūtalaṃ ca nabhaḥsthalam || 19 ||
[Analyze grammar]

tataḥ praviviśurmallā raṅgamāvalgitāmbarāḥ |
tisraśca bhāgaśaḥ kakṣyāḥ prāviśanbalaśālinaḥ || 20 ||
[Analyze grammar]

tatastūryaninādena kṣveḍitāsphoṭitena ca |
vasudevasutau hṛṣṭau raṅgadvāramupasthitau || 21 ||
[Analyze grammar]

ballavau vastrasaṃvītau suravandanabhūṣitau || 21 ||
[Analyze grammar]

ūrdhvapīḍau sragāpīḍau bāhuśastrakṛtodyamau || 21 ||
[Analyze grammar]

āsphoṭayantāvanyonyaṃ bāhū caivārgalāpamau || 21 ||
[Analyze grammar]

tāvāpatantau tvaritau pratiṣiddhau varānanau |
raṅgadvāraṃ samāsādya tasmin gajamavasthitam |
apaśyatkuvalayāpīḍaṃ kṛṣṇo'mbaṣṭhapraṇoditam || baddhvā parikaraṃ śauriḥ samuhya kuṭilālakān |
uvāca hastipaṃ vācā meghanādagabhīrayā || ambaṣṭhāmbaṣṭha mārgaṃ nau dehyapākrama mā ciram |
no cetsakuñjaraṃ hatvā nayāmi yamasādanam || evaṃ nirbhartsito'mbaṣṭhaḥ kupitaḥ kopitaṃ gajam |
codayāmāsa kṛṣṇāya kālāntakayamopamam |
tena mattena nāgena codyamānena vai bhṛśam || 22 ||
[Analyze grammar]

sa mattahastī duṣṭātmā kṛtvā kuṇḍalinaṃ karam |
cakāra codito yatnaṃ nihantuṃ balakeśavau || 23 ||
[Analyze grammar]

tataḥ prahasitaḥ kṛṣṇastrāsyamāno gajena vai |
kaṃsasyamatsaraṃ caiva jagarhe sa durātmanaḥ || 24 ||
[Analyze grammar]

anena gajamukhyena hantuṃ vyavasitaḥ kila || 24 ||
[Analyze grammar]

aho tu kaṃso durmedhāḥ kimato vismayaḥ paraḥ || 24 ||
[Analyze grammar]

iti saṃcintya bhagavānbalabhadramudaikṣata || 24 ||
[Analyze grammar]

tasya tāṃ jagṛhe buddhiṃ balabhadro durātmanaḥ || 24 ||
[Analyze grammar]

tvarate khalu kaṃso'yaṃ gantuṃ vaivasvatakṣayam |
yo māmanena nāgena pradharṣayitumicchati || 25 ||
[Analyze grammar]

saṃnikṛṣṭe tato nāge garjamāne yathā ghane |
sahasotpatya govindaścakre tālasvanaṃ prabhuḥ || 26 ||
[Analyze grammar]

kṣveditāsphoṭitaravaṃ kṛtvā nāgasya cāgrataḥ |
karaṃ ca śrīdharastasya pratijagrāha vakṣasā || 27 ||
[Analyze grammar]

viṣāṇāntarago bhṛtvā punaścaraṇamadhyagaḥ |
babādhe taṃ gajaṃ kṛṣṇaḥ pavanastoyadaṃ yathā || 28 ||
[Analyze grammar]

sa hastācca viniṣkrānto viṣāṇāgrācca dantinaḥ |
vimuktaḥ pādamadhyācca kṛṣṇo dvipamamohayat || 29 ||
[Analyze grammar]

so'ntikāyastu saṃmūḍho hantuṃ kṛṣṇamaśaknuvan |
gajaḥ sveṣveva gātreṣu mathyamāno rarāsa ha || 30 ||
[Analyze grammar]

papāta bhūmau jānubhyāṃ daśanābhyāṃ tutoda ha |
madaṃ susrāva roṣācca gharmāpāya yathā ghanaḥ || 31 ||
[Analyze grammar]

kṛṣṇastu tena nāgena krīḍitvā śiśunā yathā |
nidhanāya matiṃ cakre kaṃsadviṣṭena cetasā || 32 ||
[Analyze grammar]

sa tasya pramukhe pādaṃ kṛtvā kumbhādanantaram |
dorbhyāṃ viṣāṇamutpāṭya tenaiva prāharattadā || 33 ||
[Analyze grammar]

sa tena vajrakalpena svena dantena kuñjaraḥ |
hanyamānaḥ śakṛnmūtraṃ cakārārto rarāsa ha || 34 ||
[Analyze grammar]

kṛṣṇajarjaritāṅgasya kuñjarasyārtacetasaḥ |
kaṭābhyāmatisusrāva vegavadbhūri śoṇitam || 35 ||
[Analyze grammar]

lāṅgūlaṃ cāsya vegena niścakarṣa halāyudhaḥ |
śailapṛṣṭhārdhasaṃlīnaṃ vainateya ivoragam || 36 ||
[Analyze grammar]

tenaiva gajadantena kṛṣṇo hatvā tu kuñjaram |
jaghānaikaprahāreṇa gajārohamatholbaṇam || 37 ||
[Analyze grammar]

so'rtanādaṃ mahatkṛtvā vidanto dantināṃ varaḥ |
papāta samahāmātro vajrabhinna ivācalaḥ || 38 ||
[Analyze grammar]

tatastau tu gajāṅgāni pragṛhya raṇakarkaśau || 38 ||
[Analyze grammar]

gajasya pādarakṣāṃśca jaghnatuḥ puruṣarṣabhau || 38 ||
[Analyze grammar]

tāṃśca hatvā viviśaturmadhyaṃ raṅgasya tāv ubhau || 38 ||
[Analyze grammar]

nāsatyāvaśvinau svargādavatīrṇāvivecchayā || 38 ||
[Analyze grammar]

vṛṣṇyandhakāśca bhojāśca dadṛsurvanamālinau || 38 ||
[Analyze grammar]

kṣveḍitotkruṣṭanādena bāhvorāsphoṭitena ca || 38 ||
[Analyze grammar]

siṃhanādaiśca tālaiśca harṣayāmāsaturjanam || 38 ||
[Analyze grammar]

tau dṛṣṭvā bhojarājastu viṣasāda vṛthāmatiḥ || 38 ||
[Analyze grammar]

paurāṇāmanurāgaṃ ca harṣaṃ cālakṣya bhārata || 38 ||
[Analyze grammar]

taṃ hatvā puṇḍarīkākṣo nadantaṃ dantināṃ varam |
avatīrṇo'rṇavākāraṃ samājaṃ sahapūrvajaḥ || 39 ||
[Analyze grammar]

mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān || 39 ||
[Analyze grammar]

gopānāṃ svajano'satāṃ kṣitibhujāṃ śāstā svapitroḥ śiśuḥ || 39 ||
[Analyze grammar]

mṛtyurbhojapatervirāḍaviduṣāṃ tattvaṃ paraṃ yogināṃ || 39 ||
[Analyze grammar]

vṛṣṇīnāṃ paradevateti vidito raṅgaṃ praviṣṭo hariḥ || 39 ||
[Analyze grammar]

devāśca munayaḥ sarve namaskṛtvā gadādharam || 39 ||
[Analyze grammar]

vimānasthāstato yuddhaṃ dṛṣṭiṃ draṣṭuṃ samādadhuḥ || 39 ||
[Analyze grammar]

tataḥ kṛṣṇo mahābāhurbaladevena saṃyutaḥ || 39 ||
[Analyze grammar]

janāṃśca manasā pūjya kaṃsaṃ hantuṃ samudyataḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 74

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: