Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
mahāmātraṃ tataḥ kaṃso babhāṣe hastijīvinam |
hastī kuvalayāpīḍaḥ samājadvāri tiṣṭhatu || 1 ||
[Analyze grammar]

balavānmadalolākṣaścapalaḥ krodhano nṛṣu |
dānotkaṭakaṭaścaṇḍaḥ prativāraṇaroṣaṇaḥ || 2 ||
[Analyze grammar]

sa saṃcodayitavyaste tāv uddiśya vanaukasau |
vasudevasutau nīcau yathā syātāṃ gatāyuṣau || 3 ||
[Analyze grammar]

tvayā caiva gajendreṇa yadi tau goṣu jīvinau |
bhavetāṃ ghātitau raṅge paśyeyamahamutkaṭau || 4 ||
[Analyze grammar]

tatastau patitau dṛṣṭvā vasudevaḥ sabāndhavaḥ |
chinnamūlo nirālambaḥ sabhāryo vinaśiṣyati || 5 ||
[Analyze grammar]

ye ceme yādavā mūrkhāḥ sarve kṛṣṇaparāyaṇāḥ |
vinaśiṣyanti chinnāśā dṛṣṭvā kṛṣṇaṃ nipātitam || 6 ||
[Analyze grammar]

etau hatvā gajendreṇa mallairvā svayameva vā |
purīṃ niryādavāṃ kṛtvā vicariṣyāmyahaṃ sukhī || 7 ||
[Analyze grammar]

pitāpi me parityakto yo yādavakulodvahaḥ |
śeṣāśca me parityaktā yādavāḥ kṛṣṇapakṣiṇaḥ || 8 ||
[Analyze grammar]

na cāhamugrasenena jātaḥ kila sutārthinā |
mānuṣeṇālpavīryeṇa yathā māmāha nāradaḥ || 9 ||
[Analyze grammar]

suyāmunaṃ nāma giriṃ mama mātā rajasvalā |
prekṣituṃ saha sā strībhirgatā vanakutūhalāt || 10 ||
[Analyze grammar]

sā tatra ramaṇīyeṣu ruciradrumasānuṣu |
cacāra nagaśṛṅgeṣu kandareṣu nadīṣu ca || 11 ||
[Analyze grammar]

kiṃnarodgītamadhurāḥ pratiśrutyānunāditāḥ |
śṛṇvantī kāmajananīrvācaḥ śrotrasukhāvahāḥ || 12 ||
[Analyze grammar]

barhiṇānāṃ ca virutaṃ khagānāṃ ca vikūjitam |
abhīkṣṇamabhiśṛṇvantī strīdharmamabhirocayat || 13 ||
[Analyze grammar]

etasminnantare vāyurvanarājiviniḥsṛtaḥ |
hṛdyaḥ kusumagandhāḍhyo vavau manmathabodhanaḥ || 14 ||
[Analyze grammar]

dvirephābharaṇāścaiva kadambā vāyughaṭṭitāḥ |
mumucurgandhamadhikaṃ saṃtatāsāramūrchitāḥ || 15 ||
[Analyze grammar]

kesarāḥ puṣpavarṣaiśca vavṛṣuḥ madabodhanāḥ |
nīpā dīpā ivābhānti puṣpakaṇṭakadhāriṇaḥ || 16 ||
[Analyze grammar]

mahī navatṛṇacchannā śakragopavibhūṣitā |
yauvanastheva vanitā khaṃ dadhārārtavaṃ vapuḥ || 17 ||
[Analyze grammar]

atha saubhapatiḥ śrīmāndrumilo nāma dānavaḥ |
ugrasenasya rūpeṇa mātaraṃ me pradharṣayat || 18 ||
[Analyze grammar]

sā patisnigdhahṛdayā bhāvenopasasarpa tam |
śaṅkitā cābhavatpaścāttasya gauravadarśanāt || 19 ||
[Analyze grammar]

sā tamāhotthitā bhītā na tvaṃ mama patirdhruvam |
kaśca tvaṃ vikṛtākāro yenāsmi malinīkṛtā || 20 ||
[Analyze grammar]

ekapatnīvratamidaṃ mama saṃdūṣitaṃ tvayā |
patyurme rūpamāsthāya nīca nīcena karmaṇā || 21 ||
[Analyze grammar]

kiṃ māṃ vakṣyanti ruṣitā bāndhavāḥ kulapāṃsanīm |
jugupsitā ca vatsyāmi patipakṣairnirākṛtā || 22 ||
[Analyze grammar]

dhiktvāmīdṛśamakṣāntaṃ dauṣkulaṃ vyutthitendriyam |
aviśvāsyamanāyuṣyaṃ paradārābhimarśanam || 23 ||
[Analyze grammar]

sa tāmāha prasajjantīṃ kṣiptaḥ krodhena dānavaḥ |
ahaṃ vai drumilo nāma saubhasya patirūrjitaḥ || 24 ||
[Analyze grammar]

kiṃ māṃ kṣipasi doṣeṇa mūḍhe paṇḍitamānini |
mānuṣaṃ patimāśritya hīnavīryaparākramam || 25 ||
[Analyze grammar]

vyabhicārānna duṣyanti striyaḥ strīmānagarvite |
ny hyāsīnniyatā buddhirmānuṣīṇāṃ viśeṣataḥ || 26 ||
[Analyze grammar]

śrūyante hi striyo bahvyo vyabhicāravyatikramaiḥ |
prasūtā devasaṃkāśānputrānamitavikramān || 27 ||
[Analyze grammar]

atīva tvaṃ hi loke'sminpatidharmavatī satī |
śuddhā keśānvidhunvantī bhāṣase yad yadicchasi || 28 ||
[Analyze grammar]

kasya tvamiti yaccāhaṃ tvayokto mattakāśinī |
kaṃso nāma ripudhvaṃśī tava putro bhaviṣyati || 29 ||
[Analyze grammar]

sā saroṣā punarbhūtvā nindatī tasya taṃ varam |
uvāca vyathitā devī dānavaṃ duṣṭavādinam || 30 ||
[Analyze grammar]

dhikte vṛttaṃ sudurvṛtta yaḥ sarvā nindase striyaḥ |
santi striyo nīcavṛttāḥ santi caiva pativratāḥ || 31 ||
[Analyze grammar]

yāstvekapatnyaḥ śrūyante'rundhatīpramukhāḥ striyaḥ |
dhṛtāstābhistrayo lokāḥ sarve vai kulapāṃsana || 32 ||
[Analyze grammar]

yastvayā mama putro vai datto vṛttavināśanaḥ |
na me bahumatastveṣa śṛṇu cāpi yaducyate || 33 ||
[Analyze grammar]

utpatsyati pumānnīca pativaṃśe mamāvyayaḥ |
bhaviṣyati sa te mṛtyuryaśca dattastvayā sutaḥ || 34 ||
[Analyze grammar]

drumilastvevamuktastu jagāmākāśameva tu |
tenaiva rathamukhyena divyenāpratigāminā |
jagāma ca purīṃ dīnā mātā tadahareva me || 35 ||
[Analyze grammar]

māmevamuktvā bhagavānnārado munisattamaḥ || 35 ||
[Analyze grammar]

dīpyamānastapovīryātsākṣādagniriva jvalan || 35 ||
[Analyze grammar]

vallakīṃ vādyamānastu saptasvaravimūrchitām || 35 ||
[Analyze grammar]

gāyano lakṣyavīthīṃ ca jagāma brahmaṇo'ntikam || 35 ||
[Analyze grammar]

śṛṇuṣvedaṃ mahāmātra nibodha vacanaṃ mama || 35 ||
[Analyze grammar]

tathyaṃ coktaṃ nāradena traikālajñena dhīmatā || 35 ||
[Analyze grammar]

ahaṃ balena vīryeṇa nayena vinayena ca || 35 ||
[Analyze grammar]

prabhāveṇaiva śauryeṇa tejasā vikrameṇa ca || 35 ||
[Analyze grammar]

satyena caiva dānena nānyo'sti sadṛśaḥ pumān || 35 ||
[Analyze grammar]

viditvā sarvamātmānaṃ vacanaṃ śraddadhāmyaham || 35 ||
[Analyze grammar]

kṣetrajo'haṃ sutastvevamugrasenasya hastipa |
mātāpitṛbhyāṃ saṃtyaktaḥ sthāpitaḥ svena tejasā || 36 ||
[Analyze grammar]

ubhābhyāṃ cāpi vidviṣṭo bāndhavaiśca viśeṣataḥ |
tadimau ghātayitvā tu hastinā gopakilbiṣau |
badhvā ca pitaraṃ rājye sthito'smi ca balīyasā |
etānapi haniṣyami hatvā gopālakāv ubhau || 37 ||
[Analyze grammar]

tadgaccha gajamāruhya sāṅkuśaprāsatomaraḥ |
sthiro bhava mahāmātra samājadvāri mā ciram || 38 ||
[Analyze grammar]

samāgatau ca tau dṛṣṭvā jahi gopālakāv ubhau || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 73

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: