Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
sa cintayitvā dhanuṣo bhaṅgaṃ bhojavivardhanaḥ |
babhūva vimanā rājā cintayanbhṛśaduḥkhitaḥ || kathaṃ bālo vigatabhīravamatya mahābalam |
prekṣamāṇastu puruṣairdhanurbhaṅktvā vinirgataḥ || yasyārthe dāruṇaṃ karma kṛtvā lokavigarhitam |
pitṛsvasrātmajānbhītaḥ ṣaḍevāhaṃ upasthitam || daivaṃ puruṣakāreṇa na śakyamativartitum |
nāradoktaṃ ca vacanaṃ nūnaṃ mahyamupasthitam || evaṃ rājā vicintyātha niṣkramya sa gṛhottamāt |
prekṣāgāraṃ jagāmāśu mañcānāmavalokakaḥ || 1 ||
[Analyze grammar]

sa dṛṣṭvā sarvaniryuktaṃ prekṣāgāraṃ nṛpottamaḥ |
śreṇīnāṃ dṛḍhasaṃyuktairmañcavāṭairnirantaram || 2 ||
[Analyze grammar]

sottamāgārayuktābhirvalabhībhirvibhūṣitam |
kuṭībhiśca pravṛddhābhirekastambhaiśca bhūṣitam || 3 ||
[Analyze grammar]

sarvataḥ sāraniryuktaṃ svāyataṃ supratiṣṭhitam |
udakpravaṇasaṃśliṣṭaṃ mañcārohaṇamuttamam || 4 ||
[Analyze grammar]

nṛpāsanaparikṣiptaṃ saṃcārapathasaṃkulam |
channaṃ tadvedikābhiśca mānavaughabharakṣamam || 5 ||
[Analyze grammar]

sa dṛṣṭvā bhūṣitaṃ raṅgamājñāpayata buddhimān |
śvaḥ sacitrāḥ samālyāśca sapatākāstathaiva ca || 6 ||
[Analyze grammar]

suvāsitā vapuṣmanta upanītottaracchadāḥ |
kriyantāṃ mañcavāṭāśca valabhīvīthayastathā || 7 ||
[Analyze grammar]

akṣavāṭe karīṣasya kalpyantāṃ rāśayo'vyayāḥ |
paṭāstaraṇaśobhāśca balayaścānurūpataḥ || 8 ||
[Analyze grammar]

sthāpyantāṃ sunikhātāśca mahākumbhā yathākramam |
udabhārasahāḥ sarve sakāñcanaghaṭottarāḥ || 9 ||
[Analyze grammar]

balayaścopakalpyantāṃ kaṣāyāścaiva kumbhaśaḥ |
prāśnikāśca nimantryantāṃ śreṇyaśca sapurogamāḥ || 10 ||
[Analyze grammar]

ājñā ca deyā mallānāṃ prekṣakāṇāṃ tathaiva ca |
samāje mañcaśobhāśca kalpyantāṃ sūpakalpitāḥ || 11 ||
[Analyze grammar]

evamājñāpya rājā sa samājavidhimuttamam |
samājavāṭānniṣkramya viveśa svaṃ niveśanam || 12 ||
[Analyze grammar]

āhvānaṃ tatra saṃcakre tasya malladvayasya vai |
cāṇūrasyāprameyasya muṣṭikasya tathaiva ca || 13 ||
[Analyze grammar]

tau tu mallau mahāvīryau balinau yuddhaśālinau |
kaṃsasyājñāṃ puraskṛtya hṛṣṭau viviśatustadā || 14 ||
[Analyze grammar]

tau samīpagatau mallau dṛṣṭvā jagati viśrutau |
uvāca kaṃso nṛpatiḥ sopanyāsamidaṃ vacaḥ || 15 ||
[Analyze grammar]

bhavantau mama vikhyātau mallau vīradhvajocitau |
pūjitau ca yathānyāyaṃ satkārārhau viśeṣataḥ || 16 ||
[Analyze grammar]

tanmatto yadi satkāraḥ smaryate sukṛtāni vā |
kartavyaṃ me mahatkarma bhavadbhyāṃ svena tejasā || 17 ||
[Analyze grammar]

yāvetau mama saṃvṛddhau vraje gopālakāv ubhau |
saṃkarṣaṇaśca kṛṣṇaśca bālāvapi jitaśramau || 18 ||
[Analyze grammar]

etau raṅgagatau yuddhe yudhyamānau vanecarau |
nipātānantaraṃ śīghraṃ hantavyau nātra saṃśayaḥ || 19 ||
[Analyze grammar]

bālāvimau capalakāvakriyāviti sarvathā |
nāvajñā tatra kartavyā kartavyo yatna eva hi || 20 ||
[Analyze grammar]

tābhyāṃ yudhi nirastābhyāṃ gopābhyāṃ raṅgasaṃnidhau |
āyatāṃ ca tadātve ca śreyo mama bhaviṣyati || 21 ||
[Analyze grammar]

nṛpateḥ snehasaṃyuktairvacobhirhṛṣṭamānasau |
ūcaturyuddhasaṃmattau mallau cāṇūramuṣṭikau || 22 ||
[Analyze grammar]

yadyāvayāstau pramukhe sthāsyete gopakilbiṣau |
hatāvityavagantavyau pretarūpau tapasvinau || 23 ||
[Analyze grammar]

yadi vā pratiyotsyete tāvariṣṭapariplutau |
āvābhyāṃ roṣayuktābhyāṃ pramukhasthau vanaukasau || 24 ||
[Analyze grammar]

hatvā tau goṣu saṃvṛddhau dāsyāvastava bhūtalam || 24 ||
[Analyze grammar]

vyapaitu te bhayaṃ rājannāvāṃ mallottamau mṛdhe || 24 ||
[Analyze grammar]

ityuktvāspoṭanaṃ cakre mattamalladvayaṃ tathā || 24 ||
[Analyze grammar]

siṃhanādaṃ ca taccakre bhūgolakavidārakam || 24 ||
[Analyze grammar]

evaṃ vāgviṣamutsṛjya tāv ubhau mallapuṃgavau |
anujñātau narendreṇa svagṛhaṃ pratijagmatuḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 72

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: