Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
athāstaṃ gacchati tadā mandaraśmau divākare |
saṃdhyāraktatale vyomni śaśāṅke pāṇḍumaṇḍale || 1 ||
[Analyze grammar]

nīḍastheṣu vihaṃgeṣu satsu prāduṣkṛtāgniṣu |
īṣattamaḥ saṃvṛtāsu dikṣu sarvāsu sarvataḥ || 2 ||
[Analyze grammar]

ghoṣāvāseṣu supteṣu vāśantīṣu śivāsu ca |
naktaṃcareṣu hṛṣṭeṣu piśitāmiṣakāṅkṣiṣu || 3 ||
[Analyze grammar]

śakragopāpāhvayāmode pradoṣe'bhyāśatas kare |
saṃdhyāmayīmiva guhāṃ saṃpraviṣṭe divākare || 4 ||
[Analyze grammar]

adhiśrayaṇavelāyāṃ prāptāyāṃ gṛhamedhinām |
vanyairvaikhānasairmantrairhūyamāne hutāśane || 5 ||
[Analyze grammar]

upāvṛttāsu vai goṣu duhyamānāsu ca vraje |
asakṛdvyāharantīṣu baddhavatsāsu dhenuṣu || 6 ||
[Analyze grammar]

prakīrṇadāmanīkeṣu gāstathaivāhvayatsu ca |
saninādeṣu gopeṣu kālyamāne ca godhane || 7 ||
[Analyze grammar]

karīṣeṣu praklṛpteṣu dīpyamāneṣu sarvaśaḥ |
kāṣṭhabhārānataskandhairgopairabhyāgataistathā || 8 ||
[Analyze grammar]

kiṃcidabhyutthite some mandaraśmau virājati |
īṣadvigāhamānāyāṃ rajanyāṃ divase gate || 9 ||
[Analyze grammar]

prāpte dinavyuparame pravṛtte kṣaṇadāmukhe |
bhāskare tejasi gate saumye tejasyupasthite || 10 ||
[Analyze grammar]

agnihotrākule kāle saumyendau pratyupasthite |
agnīṣomātmake saṃdhau vartamāne jaganmaye || 11 ||
[Analyze grammar]

paścimenāgninā dīpte pūrveṇottaravarcasā |
dagdhādrisadṛśe vyomni kiṃcittārāgaṇākule || 12 ||
[Analyze grammar]

vayobhirvāsaśubhatām bandhubhiśca samāgamam |
śaṃsadbhiḥ syandanenāśu prāpto dānapatirvrajam || 13 ||
[Analyze grammar]

praviśanneva papraccha sāṃnidhyaṃ keśavasya saḥ |
rauhiṇeyasya cākrūro nandagopasya cāsakṛt || 14 ||
[Analyze grammar]

padāni tasyākhilalokapāla || 14 ||
[Analyze grammar]

kirīṭajuṣṭāmalapādareṇoḥ || 14 ||
[Analyze grammar]

dadarśa goṣṭhe kṣitikautukāni || 14 ||
[Analyze grammar]

vilakṣitānyabjayavāṅkuśādyaiḥ || 14 ||
[Analyze grammar]

taddarśanāhlādavivṛddhasaṃbhramaḥ || 14 ||
[Analyze grammar]

premṇordhvaromāśrukalākulekṣaṇaḥ || 14 ||
[Analyze grammar]

rathādavaskandya sa teṣvaceṣṭata || 14 ||
[Analyze grammar]

prabhoramūnyaṅghrirajāṃsyaho iti || 14 ||
[Analyze grammar]

dehabhṛtāmiyānartho hitvā dambhaṃ bhiyaṃ śucam || 14 ||
[Analyze grammar]

saṃdeśād yo harerliṅga darśanaśravaṇādibhiḥ || 14 ||
[Analyze grammar]

tato nivedito gopairidaṃ taditi yādavaḥ || 14 ||
[Analyze grammar]

sa nandagopasya gṛhaṃ vāsāya vasudopamaḥ |
avaruhya tato yānātpraviveśa mahābalaḥ || 15 ||
[Analyze grammar]

harṣapūrṇena vaktreṇa sāśrunetreṇa caiva hi || 15 ||
[Analyze grammar]

praviśanneva ca dvāri dadarśādohane gavām |
vatsamadhye sthitaṃ kṛṣṇaṃ savatsamiva govṛṣam || 16 ||
[Analyze grammar]

sa taṃ harṣaparītena vacasā gadgadena vai |
netrābhyāṃ yādavo viṣṇumākulaṃ samudaikṣata || acintayattadākrūro loke matsadṛśo na hi |
ya enaṃ lokanāthaṃ taṃ sakalaṃ dṛṣṭavānaham || nārāyaṇamaṇīyāṃsaṃ sthūlātsthūlataraṃ harim || ko'yaṃ matsadṛśo loke dṛṣṭavānyo'hamīśvaram |
ehi keśava tāteti pravyāharata dharmavit || 17 ||
[Analyze grammar]

uttānaśāyinaṃ dṛṣṭvā punardṛṣṭvā śriyā vṛtam |
avyaktayuvanaṃ kṛṣṇamakrūraḥ praśaśaṃse ha || 18 ||
[Analyze grammar]

ayaṃ sa puṇḍarīkākṣaḥ siṃhaśārdūlavikramaḥ |
saṃpūrṇajalameghābhaḥ parvatapravarākṛtiḥ || 19 ||
[Analyze grammar]

mṛdheṣvadharṣaṇīyena saśrīvatsena vakṣasā |
dviṣannidhanadakṣābhyāṃ bhujābhyāṃ sādhu bhūṣitaḥ || 20 ||
[Analyze grammar]

mūrtimān sarahasyātmā jagato'gryasya bhājanam |
gopaveṣadharo viṣṇurudagrāgratanūruhaḥ || 21 ||
[Analyze grammar]

kirīṭalāñcchanenāpi śirasā cchatravarcasā |
kuṇḍalottamayogyābhyāṃ śravaṇābhyāṃ vibhūṣitaḥ || 22 ||
[Analyze grammar]

hārārheṇa ca pīnena suvistīrṇena vakṣasā |
dvābhyāṃ bhujābhyāṃ dīrghābhyāṃ vṛttābhyāmupaśobhitaḥ || 23 ||
[Analyze grammar]

strīsahasropacaryeṇa vapuṣā manmathāgninā |
pīte vasāno vasane so'yaṃ viṣṇuḥ sanātanaḥ || 24 ||
[Analyze grammar]

dharaṇyāśrayabhūtābhyāṃ caraṇābhyāmariṃdamaḥ |
trailokyākrāntibhūtābhyāṃ bhuvi padbhyāmavasthitaḥ || 25 ||
[Analyze grammar]

rucirāgrakaraścāsya cakrocita ivekṣyate |
dvitīya udyataścaiva gadāsaṃyogamicchati || 26 ||
[Analyze grammar]

avatīrṇo bhavāyeha prathamaṃ padamātmanaḥ |
śobhate'dya bhuvi śreṣṭhastridaśānāṃ dhuraṃdharaḥ || 27 ||
[Analyze grammar]

ayaṃ bhaviṣye dṛṣṭo vai bhaviṣyakuśalairbudhaiḥ |
gopālo yādavaṃ vaṃśaṃ kṣīṇaṃ vistārayiṣyati || 28 ||
[Analyze grammar]

tejasā cāsya yadavaḥ śataśo'tha sahasraśaḥ |
vaṃśamāpūrayiṣyanti oghā iva mahārṇavam || 29 ||
[Analyze grammar]

asyedaṃ śāsane sarvaṃ jagatsthāsyati śāśvatam |
nihatāmitrasāmantaṃ sphītaṃ kṛtayuge yathā || 30 ||
[Analyze grammar]

ayamāsthāya vasudhāṃ sthāpayitvā jagadvaśe |
rājñāṃ bhaviṣyatyupari na ca rājā bhaviṣyati || 31 ||
[Analyze grammar]

nūnaṃ tribhiḥ kramairjitvā yathānena kṛtaḥ prabhuḥ |
purā puraṃdaro rājā devatānāṃ triviṣṭape || 32 ||
[Analyze grammar]

tathaiva vasudhāṃ jitvā jitapūrvāṃ tribhiḥ kramaiḥ |
sthāpayiṣyati rājānamugrasenaṃ na saṃśayaḥ || 33 ||
[Analyze grammar]

pramṛṣṭavairagādho'yaṃ praśnaiśca bahubhiḥ śrutaḥ |
brāhmaṇairbrahmavādaiśca purāṇo'yaṃ hi gīyate || 34 ||
[Analyze grammar]

spṛhaṇīyo hi lokasya bhaviṣyati ca keśavaḥ |
tathā hyasyotthitā buddhirmānuṣyamupasevitum || 35 ||
[Analyze grammar]

ahaṃ tvasyādya vasatiṃ pūjayiṣye yathāvidhi |
viṣṇutvaṃ manasā caiva pūjayiṣyāmi mantravat || 36 ||
[Analyze grammar]

viṣṇuṃ tvāṃ pūjayiṣyāmi manasā caiva mantravān || 36 ||
[Analyze grammar]

yacca jātiparijñānaṃ prādurbhāvaśca vai nṛṣu |
amānuṣaṃ vedmi cainaṃ ye cānye divyacakṣuṣaḥ || 37 ||
[Analyze grammar]

stoṣye devaṃ jagannāthaṃ vārāhaṃ vāmanaṃ harim || 37 ||
[Analyze grammar]

namāmi puṇḍarīkākṣaṃ naranārāyaṇākṛtim || 37 ||
[Analyze grammar]

namāmi vāmanaṃ viṣṇuṃ trailokyākrāntapauruṣam || 37 ||
[Analyze grammar]

so'haṃ kṛṣṇena vai rātrau saṃmantrya viditātmanā |
sahānena gamiṣyāmi savrajo yadi maṃsyate || 38 ||
[Analyze grammar]

evaṃ bahuvidhaṃ kṛṣṇaṃ dṛṣṭvā hetvarthakāraṇaiḥ |
viveśa nandagopasya kṛṣṇena saha saṃsadam || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 68

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: