Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
akrūro'pi yathājñaptaḥ kṛṣṇadarśanalālasaḥ |
jagāma rathamukhyena manasastulyagāminā || 1 ||
[Analyze grammar]

kṛṣṇasyāpi nimittāni śubhānyaṅgagatāni vai |
pitṛtulyena śaṃsanti bāndhavena samāgamam || 2 ||
[Analyze grammar]

prāgeva ca narendreṇa māthureṇaugraseninā |
keśinaḥ preṣito dūto vadhāyopendrakāraṇāt || 3 ||
[Analyze grammar]

sa tu dūtavacaḥ śrutvā keśī kleśakaro nṛṇām |
vṛndāvanagato gopānbādhate sma durāsadaḥ || 4 ||
[Analyze grammar]

mānuṣaṃ māṃsamaśnānaḥ kruddho duṣṭaparākramaḥ |
durdānto vājidaityo'sau karoti kadanaṃ mahat || 5 ||
[Analyze grammar]

nighnan gā vai sagopālā gavāṃ piśitabhojanaḥ |
durdamaḥ kāmacārī ca kesarī niravagrahaḥ || 6 ||
[Analyze grammar]

tadaraṇyaṃ śmaśānābhaṃ nṛṇāmasthibhirāvṛtam |
yatrāste sa hi duṣṭātmā keśī turagadānavaḥ || 7 ||
[Analyze grammar]

khurairdārayate bhūmim vegenārujate drumān |
heṣitaiḥ spardhate vāyum plutairlaṅghyate nabhaḥ || 8 ||
[Analyze grammar]

atipravṛddho mattaśca duṣṭāśvo vanagocaraḥ |
ākampitasaṭo raudraḥ kaṃsasya caritānugaḥ || 9 ||
[Analyze grammar]

iriṇaṃ tadvanaṃ sarvaṃ tena saudāsakarmaṇā |
kṛtaṃ turagadaityena sarvān gopāñjighāṃsatā || 10 ||
[Analyze grammar]

tena duṣṭapracāreṇa dūṣitaṃ tadvanaṃ mahat |
na nṛbhirgodhanairvāpi sevyate vanavṛttibhiḥ || 11 ||
[Analyze grammar]

niḥsaṃpātaḥ kṛtaḥ panthāstena tadviṣayāśrayaḥ |
madāccalitavṛttena nṛmāṃsānyaśnatā bhṛśam || 12 ||
[Analyze grammar]

nṛśabdānusaraḥ kruddhaḥ sa kadāciddināgame |
jagāma ghoṣasaṃvāsaṃ coditaḥ kāladharmaṇā || 13 ||
[Analyze grammar]

taṃ dṛṣṭvā dudruvurgopāḥ striyaśca śiśubhiḥ saha |
krandamānā jagannāthaṃ kṛṣṇaṃ nāthamupāśritāḥ || 14 ||
[Analyze grammar]

tāsāṃ ruditaśabdena gopānāṃ kranditena ca |
dattvābhayaṃ tu kṛṣṇo vai keśinaṃ so'bhidudruve || 15 ||
[Analyze grammar]

keśī cābhyudyata grīvaḥ prakāśadaśanekṣaṇaḥ |
heṣamāṇo javodagro govindābhimukho yayau || 16 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya keśinaṃ hayadānavam |
pratyujjagāma govindastoyadaḥ śaśinaṃ yathā || 17 ||
[Analyze grammar]

keśinastu tamabhyāśe dṛṣṭvā kṛṣṇamavasthitam |
manuṣyabuddhayo gopāḥ kṛṣṇamūcurhitauṣiṇaḥ || 18 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahābāho jñātīnāṃ nandivardhana || 18 ||
[Analyze grammar]

jagatāmabhayado'si tvaṃ trāyasvāsmānviśeṣataḥ || 18 ||
[Analyze grammar]

kṛṣṇa tāta na khalveṣa sahasā te hayādhamaḥ |
upasarpyo bhavānbālaḥ pāpaścaiṣa durāsadaḥ || 19 ||
[Analyze grammar]

eṣa kaṃsasya sahajaḥ prāṇastāta bahiścaraḥ |
uttamaśca hayendrāṇāṃ dānavo'pratimo yudhi || 20 ||
[Analyze grammar]

trāsanaḥ parasainyānāṃ turagāṇāṃ mahābalaḥ |
svadhyaḥ sarvasattvānāṃ prathamaḥ pāpakarmaṇām || 21 ||
[Analyze grammar]

gopānāṃ tadvacaḥ śrutvā vadatāṃ madhusūdanaḥ |
keśinā saha yuddhāya matiṃ cakre'risūdanaḥ || 22 ||
[Analyze grammar]

tataḥ savyaṃ dakṣiṇaṃ ca maṇḍalāni paribhraman |
padbhyāmubhābhyāṃ sa hayaḥ krodhenārujate drumān || 23 ||
[Analyze grammar]

mukhe lambasaṭe cāsya skandhadeśe ghanāvṛte |
valayo'bhrataraṃgābhāḥ susruvuḥ krodhajaṃ jalam || 24 ||
[Analyze grammar]

sa phenaṃ vaktrajaṃ caiva vavarṣa rajasāvṛtam |
himakāle yathā vyomni nīhāramiva candramāḥ || 25 ||
[Analyze grammar]

govindamaravindākṣaṃ heṣitogāraśīkaraiḥ |
sa phenairgātranirgīrṇaiḥ prokṣayāmāsa sarvataḥ || 26 ||
[Analyze grammar]

khuroddharaṇamuktena madhurakṣodapāṇḍunā |
rajasā sa hayaḥ kṛṣṇaṃ cakārāruṇamūrdhajam || 27 ||
[Analyze grammar]

plutavalgitapādastu takṣamāṇo dharāṃ khuraiḥ |
dantānnirdaśamānastu keśī kṛṣṇamupādravat || 28 ||
[Analyze grammar]

sa saṃsaktastu kṛṣṇena keśī turagasattamaḥ |
purvābhyāṃ caraṇābhyāṃ vai kṛṣṇaṃ vakṣasyatāḍayat || 29 ||
[Analyze grammar]

punaḥ punaśca sa balī prāhiṇotpārśvataḥ khurān |
kṛṣṇasya dānavo ghoraṃ prahāramamitaujasaḥ |
vaktreṇa cāsya ghoreṇa tīkṣṇadaṃṣṭrāyudhena vai |
adaśadbāhuvivaraṃ kṛṣṇasya ruṣito hayaḥ || 30 ||
[Analyze grammar]

sa lambakesarasaṭaḥ kṛṣṇena saha saṃgataḥ |
rarāja keśī meghena saṃsaktaḥ kha ivāṃśumān || 31 ||
[Analyze grammar]

uraścāsyorasā hantumiyeṣa balavān hayaḥ |
vegena vāsudevasya krodhāddviguṇavikramaḥ || 32 ||
[Analyze grammar]

tasyotsiktasya balavān kṛṣṇo'pyamitavikramaḥ |
bāhumābhoginaṃ kṛtvā mukhe kruddhaḥ samādadhat || 33 ||
[Analyze grammar]

sa taṃ bāhumaśakto vai khādituṃ bhoktumeva vā |
punarābhoginaṃ bāhuṃ tadvaktragatamañjasā |
kṛṣṇaḥ prasārayāmāsa līlayā dānavaṃ hasan |
daśanairmūlanirmuktaiḥ saphenaṃ rudhiraṃ vaman || 34 ||
[Analyze grammar]

vipāṭitābhyāmoṣṭhābhyāṃ kaṭābhyāṃ vidalīkṛtaḥ |
akṣiṇī vikṛte cakre visṛte muktabandhane || 35 ||
[Analyze grammar]

nirastahanurāviṣṭaḥ śoṇitāsrāvilekṣaṇaḥ |
utkarṇo naṣṭacetāstu sa keśī bahvaceṣṭata || 36 ||
[Analyze grammar]

utpatya cāsakṛtpādaiḥ sakṛnmūtraṃ samutsṛjan |
svinnārdralomā śrāntastu niryatnacaraṇo'bhavat || 37 ||
[Analyze grammar]

keśivaktravilagnastu kṛṣṇabāhuraśobhata |
vyābhugna iva gharmānte candrārdhakiraṇairghanaḥ || 38 ||
[Analyze grammar]

keśī ca kṛṣṇasaṃsaktaḥ śrāntagātro vyarocata |
prabhātāvanataścandraḥ śrānto merumivāśritaḥ || 39 ||
[Analyze grammar]

tasya kṛṣṇabhujoddhūtāḥ keśino daśanā mukhāt |
keśino vaktranirdhūtā vividhā daśanā bhuvi |
petuḥ śaradi nistoyāḥ sitābhrāvayavā iva || 40 ||
[Analyze grammar]

sa tu keśī bhṛśaṃ śrāntaḥ kṛṣṇenākliṣṭakarmaṇā || 40 ||
[Analyze grammar]

svabhujaṃ svāyataṃ kṛtvā pāṭito balavattadā || 40 ||
[Analyze grammar]

sa pāṭito bhujenājau kṛṣṇena vikṛtānanaḥ || 40 ||
[Analyze grammar]

keśī nadanmahānādaṃ dānavo vyathitastadā || 40 ||
[Analyze grammar]

vighūrṇamānaḥ srastāṅgo mukhād rudhiramudvaman || 40 ||
[Analyze grammar]

bhṛśaṃ vyaṅgīkṛtavapurnikṛttārdha ivācalaḥ || 40 ||
[Analyze grammar]

vyāditāsyo mahāraudraḥ so'suraḥ kṛṣṇabāhunā || 40 ||
[Analyze grammar]

nipapāta yathā kṛtto nāgo hi dvidalīkṛtaḥ || 40 ||
[Analyze grammar]

sa papātāśu vegena bhujāyāmena pāṭitaḥ || 40 ||
[Analyze grammar]

bāhunā kṛttadehasya keśino rūpamābabhau |
paśoriva mahāghoraṃ nihatasya pinākinā || 41 ||
[Analyze grammar]

droṇībhyāṃ māṃsapūrṇābhyāṃ pinākibhavane yathā || 41 ||
[Analyze grammar]

dvipādapṛṣṭhapucchārdhe sravaṇaikākṣināsike |
keśinaste dvidhā bhūte dve ardhe rejatuḥ kṣitau || 42 ||
[Analyze grammar]

vajreṇa vinikṛttārdhau parvatāviva bhūtale || 42 ||
[Analyze grammar]

keśidantakṣataścāpi kṛṣṇasya śuśubhe bhujaḥ |
vṛddhastāla ivāraṇye gajendradaśanāṅkitaḥ || 43 ||
[Analyze grammar]

taṃ hatvā keśinaṃ yuddhe kalpayitvā ca bhāgaśaḥ |
kṛṣṇaḥ padmapalāśākṣo hasaṃstatraiva tasthivān || 44 ||
[Analyze grammar]

taṃ hataṃ keśinaṃ dṛṣṭvā gopā gopastriyaśca tāḥ |
babhūvurmuditāḥ sarve hatavighnā hataklamāḥ || 45 ||
[Analyze grammar]

dāmodaraṃ ca śrīmantam yathāsthānaṃ yathāvayaḥ |
abhyanandanpriyairvākyaiḥ pūjayantaḥ punaḥ punaḥ || 46 ||
[Analyze grammar]

aho tāta kṛtaṃ karma hato'yaṃ lokakaṇṭakaḥ |
daityaḥ kṣiticaraḥ kṛṣṇa hayarūpaṃ samāsthitaḥ || 47 ||
[Analyze grammar]

kṛtaṃ vṛndāvanaṃ kṣemaṃ sevyaṃ sarvanṛpakṣiṇām |
ghnatā pāpamimaṃ tāta keśinaṃ hayamāhave || 48 ||
[Analyze grammar]

hatā no bahavo gopā gāvo vatsāśca vatsalāḥ |
naike cānye janapadā hatānena durātmanā || 49 ||
[Analyze grammar]

eṣa saṃvartakaṃ kartumudyataḥ kila pāpakṛt |
nṛlokaṃ nirnaraṃ kṛtvā cartukāmo yathāsukham || 50 ||
[Analyze grammar]

naitasya pramukhe sthātuṃ kaścicchakto jijīviṣuḥ |
api devasamūheṣu kiṃ punaḥ pṛthivītale || 51 ||
[Analyze grammar]

evaṃ te tuṣṭuvurgopāḥ kṛṣṇaṃ kamalalocanam || 51 ||
[Analyze grammar]

athāhāntarhito vipro nāradaḥ khagamo muniḥ |
prīto'smi viṣṇo deveśa kṛṣṇa kṛṣṇeti cāsakṛt || 52 ||
[Analyze grammar]

namastubhyaṃ jagannātha devadeva janārdana || 52 ||
[Analyze grammar]

namastubhyaṃ namastubhyaṃ śaṅkhacakragadādhara || 52 ||
[Analyze grammar]

namaste jñānarūpāya keśavāya ca cakriṇe || 52 ||
[Analyze grammar]

nama ādyāya bījāya nirguṇāya guṇātmane || 52 ||
[Analyze grammar]

namaḥ sahasraśirase tvāṃ nato'smi janārdana || 52 ||
[Analyze grammar]

namāmi lokanāthaṃ tvāṃ namaste devarūpiṇe || 52 ||
[Analyze grammar]

namaste'stu hṛṣīkeśa pāhi naḥ sarvato hare || 52 ||
[Analyze grammar]

iti stutvā jagannāthaṃ punarevābravīdvacaḥ || 52 ||
[Analyze grammar]

yadidaṃ duṣkaraṃ karma kṛtaṃ keśijighāṃsayā |
tvayyeva kevalaṃ yuktam tridive tryambake'pi vā || 53 ||
[Analyze grammar]

ahaṃ yuddhotsukastāta tarpitenāntarātmanā |
idaṃ narahayaṃ yuddham darṣṭuṃ svargādihāgataḥ || 54 ||
[Analyze grammar]

pūtanānidhanādīni karmāṇi tava dṛṣṭavān |
ahaṃ tvanena govinda karmaṇā paritoṣitaḥ || 55 ||
[Analyze grammar]

hayasyāsya mahendro'pi bibheti balasūdanaḥ |
kurvāṇasya vapurghoraṃ keśino duṣṭacetasaḥ || 56 ||
[Analyze grammar]

yattvayā pāṭito dvaidhaṃ bhujenāyataparvaṇā |
eṣo'sya mṛtyurantāya vihito viśvayoninā || 57 ||
[Analyze grammar]

yasmāttvayā hataḥ keśī tasmānmacchāsanaṃ śṛṇu |
keśavo nāma nāmnā tvaṃ khyāto loke bhaviṣyasi || 58 ||
[Analyze grammar]

svastyastu bhavato loke sādhayāmyahamāśugaḥ |
kṛtyaśeṣaṃ ca te kāryaṃ śaktastvamasi māciram || 59 ||
[Analyze grammar]

tvayi kāryāntaragate narā iva divaukasaḥ |
viḍambayantaḥ krīḍanti līlāṃ tvadbalamāśritāḥ || 60 ||
[Analyze grammar]

abhyāśe vartate kālo bhāratasyāhavodadheḥ |
hastaprāptāni yuddhāni rājñāṃ tridivagāminām || 61 ||
[Analyze grammar]

panthānaḥ śodhitā vyomni vimānārohiṇordhvagāḥ |
avakāśā vibhajyante śakraloke mahīkṣitām || 62 ||
[Analyze grammar]

ugrasenasute śānte padasthe tvayi keśava |
abhitastanmahadyuddhaṃ bhaviṣyati mahīkṣitām || 63 ||
[Analyze grammar]

tvāṃ cāpratimakarmāṇaṃ saṃśrayiṣyanti pārthivāḥ |
bhedakāle narendrāṇāṃ pakṣagrāho bhaviṣyasi || 64 ||
[Analyze grammar]

tvayi rājāsanasthe hi rājaśrīṃ vahati prabho |
śriyaṃ tyakṣyanti rājānastvatprabhāvānna saṃśayaḥ || 65 ||
[Analyze grammar]

eṣa me kṛṣṇa saṃdeśaḥ śrutibhiḥ khyātimeṣyasi |
devatānāṃ divisthānāṃ jagataśca jagatpate || 66 ||
[Analyze grammar]

dṛṣṭaṃ me bhavataḥ karma dṛṣṭaścāsi mayā prabho |
kaṃse bhūyaḥ sameṣyāmi śāsite sādhayāmyaham || 67 ||
[Analyze grammar]

bahunāpi kimuktena pāhi viprānyathāsukham || 67 ||
[Analyze grammar]

jānāmi tvāṃ mahābāho devānāmapi daivatam || 67 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā tu sa tadā nāradaḥ khaṃ jagāma ha || 68 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā devasaṃgītayoginaḥ |
tatheti sa samābhāṣya punargopān samāsadat |
gopān kṛṣṇaḥ samāsādya vrajameva viveṣa ha || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 67

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: