Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
evaṃ tau bālyamuttīrṇau kṛṣṇasaṃkarṣalṇāvubhau |
tasminneva vrajasthāne saptavarṣau babhūvatuḥ || 1 ||
[Analyze grammar]

nīlapītāmbaradharau pītaśvetānulepanau |
babhūvaturvatsapālau kākapakṣadharāv ubhau || 2 ||
[Analyze grammar]

parṇavādyaṃ śrutisukhaṃ vādayantau varānanau |
gopavīthyāṃ sumadhuraṃ gāyantau kāmarūpiṇau |
śuśubhāte vanagatau triśīrṣāviva pannagau || 3 ||
[Analyze grammar]

mayūrāṅgadabāhū tau ballavāpīḍadhāriṇau |
vanamālākṛtoraskau drumapotāvivodgatau || 4 ||
[Analyze grammar]

aravindakṛtāpīḍau rajjuyajñopavītinau |
saśikyatumbakarakau gopaveṇaupravādakau || 5 ||
[Analyze grammar]

parṇavādyasamāyuktau dadhyodanakarau kṛtī || 5 ||
[Analyze grammar]

kiṃkiṇījālasaṃbaddhakaṭideśavibhūṣitau || 5 ||
[Analyze grammar]

kakṣakūṭasamālambiśikyasthadhṛtapāyasau || 5 ||
[Analyze grammar]

kālayantau ca daṇḍena vatsānvatsau diśaṃ prati || 5 ||
[Analyze grammar]

gulmeṣu madhumādhvīkaṃ mārgamāṇāvitastataḥ || 5 ||
[Analyze grammar]

khādantau vanyamūlāni pibantau madhumākṣikam || 5 ||
[Analyze grammar]

dadatau madhumūlāni dārakebhyaḥ samantataḥ || 5 ||
[Analyze grammar]

khādantau khādayantau ca mūlāni ca phalāni ca || 5 ||
[Analyze grammar]

tindukaṃ bhakṣayantu ca gopairāpatya bhūtale || 5 ||
[Analyze grammar]

kīlairāpatya vṛkṣebhyaḥ khādayantu phalāni ca || 5 ||
[Analyze grammar]

kvaciddhasantāvanyonyaṃ krīḍamānau kvacitkvacit |
dadhyodanaṃ prabhuñjānau kvacitkakṣavilambitam |
kvacicca pānasaṃbhrāntau kvacitpāyasamoditau |
kvacidvṛkṣeṣu viśrāntau sthalīṣviva yathāsukham |
parṇaśayyāsu saṃsuptau kvacinnidrāntaraiṣiṇau || 6 ||
[Analyze grammar]

vatsānanu yathākāmaṃ carantau vatsapālakau || 6 ||
[Analyze grammar]

vatsapucchān samādhūya vikṣiptantau pṛthakpṛthak || 6 ||
[Analyze grammar]

evaṃ vatsānpālayantau śobhayantau mahāvanam |
evaṃ tu vatsapālau tau śobhayāmāsaturvanam |
cañcūryantau ramantau sma kiśorāviva cañcalau || 7 ||
[Analyze grammar]

gāyantu ca kvacidgeyān susvaraṃ madhurasvaram || 7 ||
[Analyze grammar]

utkarṇaṃ mṛgasaṃghaṃ ca kurvantau gītanisvanaiḥ || 7 ||
[Analyze grammar]

gajānparavaśān geyaiḥ kurvantau ca gahāvane || 7 ||
[Analyze grammar]

lokamitthaṃ carantau ca ramayantau ca ceṣṭitaiḥ || 7 ||
[Analyze grammar]

atha dāmodaraḥ śrīmān saṃkarṣaṇamuvāca ha |
ārya nāsminvane śakyaṃ gopālaiḥ saha krīḍitum || 8 ||
[Analyze grammar]

avagītamidaṃ sarvamāvābhyāṃ bhuktabhojanam |
prakṣīṇatṛṇakāṣṭhaṃ ca gopairmathitapādapam || 9 ||
[Analyze grammar]

gahanānīha yānyāsan kānanāni vanāni ca |
tānyākāśanikāśāni dṛśyante'dya yathāsukham || 10 ||
[Analyze grammar]

govāteṣvapi ye vṛkṣāḥ parivṛttārgaleṣu ca |
sarve goṣṭhāgniṣu gatāḥ kṣayamakṣayavarcasaḥ || 11 ||
[Analyze grammar]

saṃnikṛṣṭāni yānyāsan kāṣṭhāni ca tṛṇāni ca |
tāni dūrāvakṛṣṭāni mārgitavyāni bhūmiṣu || 12 ||
[Analyze grammar]

araṇyamidamalpodamalpakakṣaṃ nirāśrayam |
anveṣitavyaviśrāmaṃ dāruṇaṃ viraladrumam |
akarmaṇyeṣu vṛkṣeṣu sthitaviprasthitadvijam || 13 ||
[Analyze grammar]

saṃvāsasyāsya mahato janenotsāditadrumam || 13 ||
[Analyze grammar]

nirānandaṃ nirāsvādaṃ niṣprayojanamārutam |
nirvihaṃgamidaṃ śūnyaṃ nirvyañjanamivāśanam || 14 ||
[Analyze grammar]

vikrīyamāṇaiḥ kaṣṭhaiśca śākaiśca vanasaṃbhavaiḥ |
utsannasaṃcayatṛṇo ghoṣo'yaṃ nagarāyate || 15 ||
[Analyze grammar]

śailānāṃ bhūṣaṇaṃ ghoṣo ghoṣāṇāṃ bhūṣaṇaṃ vanam |
vanānāṃ bhūṣaṇaṃ gāvastāścāsmākaṃ parā gatiḥ |
tasmādanyadvanaṃ yāmaḥ pratyagravayasendhanam || 16 ||
[Analyze grammar]

icchantyanupabhuktāni bhoktuṃ gāvastṛṇāni ca |
tasmādvanaṃ navatṛṇaṃ gacchantu dhanino vrajāḥ || 17 ||
[Analyze grammar]

na dvārabandhāvaraṇā na gṛhakṣetriṇastathā |
praśastā vai vrajā loke yathā vai cakracāriṇaḥ || 18 ||
[Analyze grammar]

śakṛnmūtreṣu teṣveva jātaṃ kṣārarasāyanam |
na tṛṇaṃ bhuñjate gāvo nāpi tatpayaso hitam || 19 ||
[Analyze grammar]

sthalīprāyāsu ramyāsu navāsu vanarājiṣu |
carāmaḥ sahitā gobhiḥ kṣipraṃ saṃvāhyatāṃ vrajaḥ || 20 ||
[Analyze grammar]

śrūyate hi vanaṃ ramyaṃ paryāptatṛṇasaṃstaram |
nāmnā vṛndāvanaṃ nāma svāduvṛkṣaphalodakam || 21 ||
[Analyze grammar]

ajhillikaṇṭakavanaṃ sarvairvanaguṇairyutam |
kadambapādapaprāyaṃ yamunātīrasaṃśritam || 22 ||
[Analyze grammar]

snigdhaśītānilavanaṃ sarvartunilayaṃ śubham |
gopīnāṃ sukhasaṃcāraṃ cārucitravanāntaram || 23 ||
[Analyze grammar]

tasya govardhano nāma nātidūre girirmahān |
bhrājate dīrghaśikharo nandanasyeva mandaraḥ || 24 ||
[Analyze grammar]

madhye cāsya mahāśākho nyagrodho yojanocchritaḥ |
bhāṇḍīro nāma śuśubhe nīlamegha ivāmbare || 25 ||
[Analyze grammar]

madhyena cāsya kālindī sīmantamiva kurvatī |
prayātā nandanasyeva nalinī saritāṃ varā || 26 ||
[Analyze grammar]

tatra govardhanaṃ caiva bhāṇḍīraṃ ca vanaspatim |
kālindīṃ ca nadīṃ ramyāṃ drakṣyāvaścarataḥ sukham || 27 ||
[Analyze grammar]

sukhaṃ carantaṃ drakṣyāvaḥ kālindīṃ ca nadīṃ śubhām || 27 ||
[Analyze grammar]

tatrāyaṃ vasatāṃ ghoṣastyajyatāṃ nirguṇaṃ vanam |
saṃvāhayāma bhadraṃ te kiṃcidutpādya kāraṇam || 28 ||
[Analyze grammar]

evaṃ kathayatastasya vāsudevasya dhīmataḥ |
prādurbabhūvuḥ śataśo raktamāṃsavasāśanāḥ || 29 ||
[Analyze grammar]

ghorāścintayatastasya svatanūruhajāstadā |
viniṣpeturbhayakarāḥ sarvataḥ śataśo vṛkāḥ || 30 ||
[Analyze grammar]

niṣpatanti sma bahavo vrajasyotsādanāya vai || 30 ||
[Analyze grammar]

vṛkānniṣpatitāndṛṣṭvā goṣu vatseṣvatho nṛṣu |
gopīṣu ca yathākāmaṃ vraje trāso'bhavanmahān || 31 ||
[Analyze grammar]

te vṛkāḥ pancabaddhāśca daśabaddhāstathāpare |
triṃśadviṃśatibaddhāśca śatabaddhāstathāpare || 32 ||
[Analyze grammar]

pañcāśatṣaṣṭibaddhāśca catvāriṃśattathaiva ca || 32 ||
[Analyze grammar]

niścerustasya gātrāddhi śrīvatsakṛtalakṣaṇāḥ |
kṛṣṇasya kṛṣṇavadanā gopānāṃ bhayavardhanāḥ || 33 ||
[Analyze grammar]

bhakṣayadbhiśca tairvatsāṃstrāsayadbhiśca govrajān |
niśi bālān haradbhiśca vṛkairutsādyate vrajaḥ || 34 ||
[Analyze grammar]

na vanaṃ śakyate gantuṃ na gāśca parirakṣitum |
na vanātkiṃcidāhartuṃ na ca vā tarituṃ nadīm || 35 ||
[Analyze grammar]

trastā hyudvignamanaso gatāstasminvane'vasan || 35 ||
[Analyze grammar]

evaṃ vṛkairudīrṇaistu vyāghratilyaparākramaiḥ |
vrajo niṣpandaceṣṭaḥ sa ekasthānacaraḥ kṛtaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 52

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: