Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
kāle gacchati saumyau tau dārakau kṛtanāmakau |
pañca saṃvatsarānprāptau śobhayānau vrajaṃ muhuḥ |
kṛṣṇasaṃkarṣaṇau cobhau riṅginau samapadyatām || 1 ||
[Analyze grammar]

tāvanyonyagatau bālau bālyādevaikatāṃ gatau |
ekamantradharau kāntau bālacandrārkavarcasau || 2 ||
[Analyze grammar]

ekanirmāṇaniryuktāvekaśayyāsanāśanau |
ekaveṣadharāvekaṃ puṣyamāṇau śiśuvratam || 3 ||
[Analyze grammar]

ekakāryāntaragatāvekadehau dvidhā kṛtau |
ekacaryau mahāvīryāvekasya śiśutāṃ gatau || 4 ||
[Analyze grammar]

ekapramāṇau lokānāṃ devavṛttāntamānuṣau |
kṛtsnasya jagato gopau saṃvṛttau gopadārakau || 5 ||
[Analyze grammar]

anyonyavyatiṣaktābhiḥ krīḍābhirabhiśobhitau |
anyonyakiraṇagrastau candrasūryāvivāmbare || 6 ||
[Analyze grammar]

visarpantau tu sarvatra sarpabhogabhujāv ubhau |
rejatuḥ pāṃśudigdhāṅgau dṛptau kalabhakāviva || 7 ||
[Analyze grammar]

kvacidbhasmapradigdhāṅgau karīṣaprokṣitau kvacit |
tau tatra paridhāvetāṃ kumārāviva pāvakī || 8 ||
[Analyze grammar]

kvacijjānubhiruddhṛṣṭaiḥ sarpamāṇau virejatuḥ |
krīḍantau vatsaśālāsu śakṛddigdhāṅgamūrdhajau || 9 ||
[Analyze grammar]

śuśubhāte śriyā juṣṭāvānandajananau pituḥ |
janaṃ ca vipra kurvāṇau hasantau ca kvacitkvacit || 10 ||
[Analyze grammar]

tau bālakau lalitakau mūrdhajavyākulekṣaṇau |
rejatuścandravadanau dārakau sukumārakau || 11 ||
[Analyze grammar]

atiprasaktau ghoṣeṣu ghoṣamāpūrya dārakau || 11 ||
[Analyze grammar]

atiprasaktau tau dṛṣṭvā sarvavrajavicāriṇau |
nāśaknuvadvārayituṃ nandagopaḥ sudurmadau || 12 ||
[Analyze grammar]

tato yaśodā saṃkruddhā kṛṣṇaṃ kamalalocanam |
uvāca śiśurūpeṇa carantaṃ jagataḥ prabhum |
ehi vatsa piba stanyaṃ durvoḍhuṃ mama saṃprati || etāvantamitaḥ kālaṃ kvā gato'si gṛhādbahiḥ |
ityādāya kare putraṃ gṛhānnirvāsya sā ruṣā |
ānāyya śakaṭīmūlaṃ bhartsayantī punaḥ punaḥ || 13 ||
[Analyze grammar]

dāmnā caivodare baddhvā pratyabandhadudūkhale |
yadi śaknoṣi gaccheti tamuktvā karma sākarot |
vyagrāyām tu yaśodāyāṃ nirjagāma tato'ṅgaṇāt || 14 ||
[Analyze grammar]

śiśulīlāṃ tataḥ kurvan kṛṣṇo vismāpayanvrajam |
so'ṅgaṇānniḥsṛtaḥ kṛṣṇaḥ karṣamāṇa udūkhalam || 15 ||
[Analyze grammar]

sa yamābhyām pravṛddhābhyāmarjunābhyāṃ caranvane |
niścakrāma śiśurmadhyātkarṣamāṇa udūkhalam || 16 ||
[Analyze grammar]

tattasya karṣato baddham tiryaggatamudūkhalam |
lagnaṃ tābhyāṃ samūlābhyāmarjunābhyāṃ cakarṣa ha || 17 ||
[Analyze grammar]

tāvarjunau kṛṣyamāṇau tena bālena raṃhasā |
samūlaviṭapau bhagnau sa tu madhye jahāsa vai || 18 ||
[Analyze grammar]

nidarśanārthaṃ gopānāṃ divyaṃ svabalamāsthitaḥ |
taddāma tasya bālasya prabhāvādabhavaddṛḍham || 19 ||
[Analyze grammar]

yamunātīramārgasthā gopyastaṃ dadṛśuḥ śiśum |
krandantyo vismayantyaśca yaśodānikaṭaṃ yayuḥ || 20 ||
[Analyze grammar]

tāstu saṃbhrāntavadanā yaśodāmūcuraṅganāḥ |
ehyāgaccha yaśodeti saṃbhrame kiṃ vilambase || 21 ||
[Analyze grammar]

yau tāvarjunavṛkṣau tu vraje satyopayācitau |
tāvetau tava putrasya patitāv upari drumau |
putrasyopari tāvetau patitau te mahīruhau || 22 ||
[Analyze grammar]

dṛḍhena dāmnā tatraiva baddho vatsa ivodare |
jahāsa madhye vṛkṣābhyāṃ tava putraḥ sa bālakaḥ || 23 ||
[Analyze grammar]

prahasanneva vṛkṣābhyāṃ madhye krīḍannivāṅgaṇe || 23cd ||
[Analyze grammar]

uttiṣṭha gaccha durmedhe mūḍhe paṇḍitamānini |
putramānaya jīvantuṃ muktaṃ mṛtyumukhādiva || 24 ||
[Analyze grammar]

sā bhītā sahasotthāya hāhākāraṃ prakurvatī |
taṃ deśamagamad yatra patitau tau mahādrumau || 25 ||
[Analyze grammar]

dadarśa tābhyāṃ sā madhye drumābhyāmātmajaṃ śiśum |
dāmnā nibaddhamudare karṣamāṇamudūkhalam || 26 ||
[Analyze grammar]

sagopīgopavṛddhaśca sayuvā ca vrajastadā |
paryagacchattato draṣṭuṃ gopeṣu mahadadbhutam || 27 ||
[Analyze grammar]

jajalpuste yathākāmaṃ gopā vanavicāriṇaḥ |
jajalpurjātasaṃbhrāntā sarve vismitacetasaḥ |
kenemau pātitau vṛkṣau ghoṣasyaivāgrapādapau || 28 ||
[Analyze grammar]

vinā vātaṃ vinā varṣaṃ vidyutprapatanaṃ vinā |
vinā hastikṛtaṃ doṣaṃ kenemau pātitau drumau || 29 ||
[Analyze grammar]

aho bata na śobhetāṃ vimūlāvarjunāvimau |
imau nipatitau bhūmau vitoyau jaladāviva || 30 ||
[Analyze grammar]

yadīmau ghoṣaracitau ghoṣakalyāṇakāriṇau || 30 ||
[Analyze grammar]

nandagopa prasannau te drumāvevaṃgatāvapi |
yatra te dārako mukto vimūlābhyāmavikṣataḥ || 31 ||
[Analyze grammar]

autpātikamidaṃ ghoṣe tṛtīyaṃ vartate tviha |
pūtanāyā nipātaśca drumayoḥ śakaṭasya ca || 32 ||
[Analyze grammar]

asmin sthāne niveśo'yaṃ ghoṣasyāsya na vidyate |
utpātā hyatra dṛśyante kathayanto naśobhanam || 33 ||
[Analyze grammar]

nandagopastu sahasā muktvā kṛṣṇamudūkhalāt |
niveśya cāṅke suciraṃ mṛtaṃ punarivāgatam || 34 ||
[Analyze grammar]

nātṛpyatprekṣamāṇo vai kṛṣṇaṃ kamalalocanam || 34 ||
[Analyze grammar]

tato yaśodāṃ garhanvai nandagopo viveśa ha |
sa ca gopajanaḥ sarvo ghoṣameva jagāma ha || 35 ||
[Analyze grammar]

sa ca tenaiva nāmnā tu kṛṣṇo vai dāmabandhanāt |
yena dāmnā nibaddho'sāv udare sudṛḍhaṃ vraje |
ghoṣe dāmodara iti gopībhiḥ parigīyate || 36 ||
[Analyze grammar]

etadāścaryabhūtaṃ hi bālasyāsīdviceṣṭitam |
kṛṣṇasya bharataśreṣṭha ghoṣe nivasatastadā || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 51

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: