Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
prāgeva vasudevastu vraje śuśrāva rohiṇīm |
prajātāṃ putramevāgre candrātkāntatarānanam || 1 ||
[Analyze grammar]

sa nandagopaṃ tvaritaḥ provāca śubhayā girā |
gacchānayā saha tvaṃ tu vrajameva yaśodayā || 2 ||
[Analyze grammar]

yadā ca rohiṇī putraṃ prasūtā kamalekṣaṇā || 2 ||
[Analyze grammar]

yaśodāpi tadaiveyaṃ prasūtā tanayaṃ vibho || 2 ||
[Analyze grammar]

tatremau dārakau gatvā jātakarmādibhirguṇaiḥ |
yojayitvā vraje tāta saṃvardhaya yathāsukham |
rauhiṇeyaṃ ca me putraṃ parirakṣa śiśuṃ vraje || 3 ||
[Analyze grammar]

pālayasva tadā tāta pramādabahule vraje || 3 ||
[Analyze grammar]

bālye kelikilaḥ sarvo bālye mūrcchantyamānuṣāḥ |
bālye caṇḍatamaḥ sarvastatra yatnaparo bhava || 4 ||
[Analyze grammar]

ahaṃ vācyo bhaviṣyāmi pitṛpakṣeṣu putriṇām |
yo'hamekasya putrasya na paśyāmi śiśormukham || 5 ||
[Analyze grammar]

hriyate hi balātprajñā prājñasyāpi sato mama |
asmāddhi me bhayaṃ kaṃsānnirghṛṇādvai śiśorvadhe || 6 ||
[Analyze grammar]

tad yathā rauhiṇeyaṃ tvaṃ nandagopa mamātmajam |
gopāyasi yathā tāta tattvānveṣī tathā kuru |
vighnā hi bahavo loke bālānuttrāsayanti hi || 7 ||
[Analyze grammar]

sa ca putro mama jyāyān kanīyāṃstava cāpyayam |
ubhāvapi samaṃ premṇā nirīkṣasva yathāsukham || 8 ||
[Analyze grammar]

vardhamānāv ubhāvetau samānavayasau yathā |
śobhetāṃ govraje tasminnandagopa tathā kuru || 9 ||
[Analyze grammar]

na ca vṛndāvane kāryo gavāṃ ghoṣaḥ kadācana |
tatrāsau vasati krūro māṃsabhojī durātmavān |
tatra vāse tu bhetavyaṃ keśinaḥ pāpadarśinaḥ || 10 ||
[Analyze grammar]

sarīsṛpebhyaḥ kīṭebhyaḥ śakunibhyastathaiva ca |
goṣṭheṣu gobhyo vatsebhyo rakṣyau te dvāvimau śiśū || 11 ||
[Analyze grammar]

yamunā naiva gantavyā tasyāṃ vasati kāliyaḥ || 11 ||
[Analyze grammar]

nandagopa gatā rātriḥ śīghrayāno vrajāśugaḥ |
ime tvāṃ tvarayantīha pakṣiṇaḥ savyadakṣiṇāḥ || 12 ||
[Analyze grammar]

rahite vasudevena so'nujñāto mahātmanā |
yānaṃ yaśodayā sārdhamāruroha mudā yutaḥ || 13 ||
[Analyze grammar]

kumāraṃ skandhavāhyāyāṃ śivikāyāṃ samāhitaḥ |
śayane taṃ śiśuṃ caiva saṃveśya mṛdusaṃstare |
saṃveśayāmāsa śiśuṃ śayanīye mahāmatiḥ || 14 ||
[Analyze grammar]

sa jagāma viviktena śītānilavisarpiṇā |
bahūdakena mārgena yamunātīraśobhinā || 15 ||
[Analyze grammar]

sa dadarśa śive deśe govardhananagopage |
yamunātīrasaṃbaddhaṃ śītamārutasevitam || 16 ||
[Analyze grammar]

virataśvāpadaṃ ramyaṃ latāvallīmahādrumam |
gobhistṛṇanimagnābhiḥ syandantībhiralaṃkṛtam || 17 ||
[Analyze grammar]

samapracāraṃ ca gavāṃ samatīrthajalāśayam |
viṣāṇaskandhaghātaiśca vṛṣāṇāṃ ghṛṣṭapādapam || 18 ||
[Analyze grammar]

bhāsāmipādānusṛtaṃ śyenaiścāmiṣagṛddhibhiḥ |
sṛgālamṛgasiṃhaiśca vasāmedośibhirvṛtam || 19 ||
[Analyze grammar]

śārdūlaśabdābhirutaṃ nānāpakṣisamākulam |
svādupuṣpaphalaṃ ramyaṃ paryāptatṛṇasaṃstaram || 20 ||
[Analyze grammar]

govrajaṃ gorutaśivaṃ gopanārībhirāvṛtam |
hambhāravaiśca vatsānāṃ sarvataḥ kṛtanisvanam || 21 ||
[Analyze grammar]

sakaṭāvartavipulaṃ kaṇṭakīvāṭasaṃkulam |
paryanteśvāvṛtaṃ vanyairbṛhadbhiḥ patitairdrumaiḥ || 22 ||
[Analyze grammar]

vatsānāṃ ropitaiḥ kīlairdāmabhiśca vibhūṣitam |
karīṣākīrṇavasudhaṃ kaṭacchannakuṭīmaṭham || 23 ||
[Analyze grammar]

kṣamapracārabahulaṃ hṛṣṭapuṣṭajanāyutam |
dāmanīprāyabahulaṃ gargarodgāranisvanam || 24 ||
[Analyze grammar]

takranisrāvabahulaṃ dadhimaṇḍārdramṛttikam |
navanītaparikṣiptamājyagandhavibhūṣitam |
manthānavalayodgārairgopīnāṃ janitasvanam || 25 ||
[Analyze grammar]

kākapakṣadharairbālairgopālaiḥ krīḍitālayam |
dārakairdārikābhiśca parasparasamākulam |
sārgaladvāragovāṭaṃ madhye gosthānasaṃkulam |
sarpiṣā pacyamānena surabhīkṛtamārutam || 26 ||
[Analyze grammar]

nīlapītāmbarābhiśca taruṇībhiḥ samantataḥ |
vanyapuṣpāvataṃsābhirgopakanyābhirāvṛtam || 27 ||
[Analyze grammar]

sīmantamadhurālāpāḥ smitabhrūlalitekṣaṇāḥ || 27 ||
[Analyze grammar]

sītkārabhrūvilāsaiśca cetobuddhimanoharāḥ || 27 ||
[Analyze grammar]

sarvāstāścandravadanā gopanāryaḥ suśobhanāḥ || 27 ||
[Analyze grammar]

tāsāṃ nūpuraśabdena mekhalānāṃ svanena ca || 27 ||
[Analyze grammar]

svanantīnāṃ ca śabdena mayūrā nanṛtustadā || 27 ||
[Analyze grammar]

śirasā dhṛtakumbhābhirbaddhairudgrathitāmbaraiḥ |
yamunātīramārgeṇa jalahārībhirāvṛtam || 28 ||
[Analyze grammar]

takravikrayayuktābhirdadhisarpiḥkrayeṣu ca || 28 ||
[Analyze grammar]

sa tatra praviśan hṛṣṭo govrajaṃ gopanāditam |
pratyudgato gopavṛddhaiḥ strībhirvṛddhābhireva ca |
niveśaṃ rocayāmāsa parivarte sukhāśraye || 29 ||
[Analyze grammar]

sā yatra rohiṇī devī vasudevasukhāvahā |
tatra taṃ bālasūryābhaṃ kṛṣṇaṃ gūḍhaṃ nyaveśayat || 30 ||
[Analyze grammar]

vasudevaprayuktaśca tayorgargo mahātapāḥ || 30 ||
[Analyze grammar]

akarojjātakarmādyāḥ kriyāḥ sarvā yathākramam || 30 ||
[Analyze grammar]

brāhmaṇebhyo dhanaṃ dattvā bhojanaṃ ca yathākramam || 30 ||
[Analyze grammar]

gopāścaivotsavaṃ cakrurgobhyo viprebhya eva ca || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 49

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: