Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
kṛte garbhavidhāne tu devakī devatopamā |
jagrāha sapta tān garbhānyathāvatsamudāhṛtān || 1 ||
[Analyze grammar]

ṣaḍgarbhānniḥsṛtān kaṃsastāñjaghāna śilātale |
āpannaṃ saptamaṃ garbhaṃ sā nināyātha rohiṇīm || 2 ||
[Analyze grammar]

sārdharātre sthitaṃ garbhaṃ śātayantī rajasvalā |
nidrayā sahasāviṣṭā papāta dharaṇītale || 3 ||
[Analyze grammar]

sā svapnamiva taṃ dṛṣṭvā garbhaṃ niḥsṛtamātmanaḥ |
apaśyantī ca taṃ garbhaṃ muhūrtaṃ vyathitābhavat || 4 ||
[Analyze grammar]

tāmāha nidrā saṃvignāṃ naiśe tamasi rohiṇīm |
rohiṇīmiva somasya vasudevasya rohiṇīm || 5 ||
[Analyze grammar]

karsaṇenāsya garbhasya svagarbhe cāhitasya vai |
saṃkarṣaṇo nāma śubhe tava putro bhaviṣyati || 6 ||
[Analyze grammar]

sā taṃ putramavāpyaiva hṛṣṭā kiṃcidavāṅmukhī |
viveśa rohiṇī veśma suprabhā rohiṇī yathā || 7 ||
[Analyze grammar]

tasya garbhasya mārgeṇa garbhamādhatta devakī |
yadarthaṃ sapta te garbhāḥ kaṃsena vinipātitāḥ || 8 ||
[Analyze grammar]

taṃ tu garbhaṃ prayatnena rarakṣur tasya rakṣiṇaḥ |
jāgrataḥ prayatāḥ sarve māsān saṃkhyāya śastriṇaḥ |
sa tatra garbhavasatiṃ vasatyātmecchayā hariḥ || 9 ||
[Analyze grammar]

yasminnahani deveśaṃ garbhamādatta devakī || 9 ||
[Analyze grammar]

yaśodāpi samādhatta garbhaṃ tadahareva tu |
viṣṇoḥ śarīrajāṃ nidrāṃ viṣṇornirdeśakāriṇīm || 10 ||
[Analyze grammar]

garbhakāle tvasaṃpūrṇe aṣṭame māsi te striyau |
devakī ca yaśodā ca suṣuvāte samaṃ tadā || 11 ||
[Analyze grammar]

yāmeva rajanīṃ kṛṣṇo jajñe vṛṣṇikule prabhuḥ |
tāmeva rajanīṃ kanyāṃ yaśodāpi vyajāyata |
nandagopasya bhāryā vai kaṃsagopasya saṃmatā || 12 ||
[Analyze grammar]

tulyakālaṃ hi garbhiṇyau yaśodā devakī tathā |
aṣṭamyāṃ śrāvaṇe māse kṛṣṇapakṣe mahātithau |
rohiṇyāmardharātre ca sudhāṃśorudaye tathā |
devakyajanayadviṣṇuṃ yaśodā tāṃ tu kanyakām |
muhūrte'bhijite prāpte sārdharātre vibhūṣite || 13 ||
[Analyze grammar]

sāgarāḥ samakampanta celuśca dharaṇīdharāḥ |
jajvaluścāgnayaḥ śāntā jāyamāne janārdane || 14 ||
[Analyze grammar]

śivāḥ saṃpravavurvātāḥ praśāntamabhavad rajaḥ |
jyotīṃsi ca prakāśanta jāyamāne janārdane || 15 ||
[Analyze grammar]

abhijinnāma nakṣatraṃ jayantī nāma śarvarī || 15 ||
[Analyze grammar]

muhūrto vijayo nāma yatra jāto janārdanaḥ || 15 ||
[Analyze grammar]

avyaktaḥ śāśvataḥ sūkṣmo harinārāyaṇaḥ prabhuḥ || 15 ||
[Analyze grammar]

jāyate bhagavāṃstatra nayanairmohayañjagat || 15 ||
[Analyze grammar]

anāhatā duṃdubhayo devānāṃ prāṇadandivi |
ākāśātpuṣpavarṣaṃ ca vavarṣa tridiveśvaraḥ || 16 ||
[Analyze grammar]

antardhānagatāḥ sarve munayaḥ saṃśitavratāḥ || 16 ||
[Analyze grammar]

astuvanniśi deveśaṃ jāyamānaṃ janārdanam || 16 ||
[Analyze grammar]

eṣa eva jagatsvāmī vasudevasya veśmani || 16 ||
[Analyze grammar]

bālyaṃ vapuḥ samāsthāya tūṣṇīmāste'tha paśyata || 16 ||
[Analyze grammar]

paśyatainaṃ suviśrabdhāḥ sākṣāl lokeśvaraṃ prabhum || 16 ||
[Analyze grammar]

mānuṣīṃ tanumāsthāya lambantaṃ devakīkare || 16 ||
[Analyze grammar]

eṣa hantuṃ durātmānaṃ kaṃsamāvirbhaviṣyati || 16 ||
[Analyze grammar]

namastasmai jagaddhātre viṣṇave kṛṣṇarūpiṇe || 16 ||
[Analyze grammar]

acintyavibhave tasmai viśvakartre namo namaḥ || 16 ||
[Analyze grammar]

gīrbhirmaṅgalayuktābhiḥ stuvanto madhusūdanam |
arthyābhirgīrbhirevaṃ taṃ jāyamānaṃ janārdanam |
maharṣayaḥ sagandharvā upatasthuḥ sahāpsarāḥ || 17 ||
[Analyze grammar]

jāyamāne hṛṣīkeśe prahṛṣṭamabhavajjagat || 17 ||
[Analyze grammar]

indraśca tridaśaiḥ sārdhaṃ tuṣṭāva madhusūdanam || 17 ||
[Analyze grammar]

vasudevastu taṃ rātrau jātaṃ putramadhokṣajam || 17 ||
[Analyze grammar]

śrīvatsalakṣaṇaṃ dṛṣṭvā yutaṃ divyaiśca lakṣaṇaiḥ || 17 ||
[Analyze grammar]

devakī ca tato dīnā tamuvāca śucismitā || 17 ||
[Analyze grammar]

upasaṃhara sarvāsu divyaṃ rūpamidaṃ hare || 17 ||
[Analyze grammar]

jānātu māvatāraṃ te kaṃso'yaṃ ditijāntaka || 17 ||
[Analyze grammar]

uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho || 17 ||
[Analyze grammar]

bhīto'haṃ deva kaṃsasya tasmādevaṃ vadāmyaham || 17 ||
[Analyze grammar]

mama putrā hatāstena tava jyeṣṭhāmbujekṣaṇa || 17 ||
[Analyze grammar]

vasudevavacaḥ śrutvā rūpaṃ saṃharadacyutaḥ || 17 ||
[Analyze grammar]

anujñāpya pitṛtvena nandagopagṛhaṃ naya || 17 ||
[Analyze grammar]

ugrasenamate tiṣṭhanyaśodāyai dadau tadā || 17 ||
[Analyze grammar]

evaṃ samākule kāle suṣupū rakṣiṇastadā || 17 ||
[Analyze grammar]

na kevalaṃ rakṣitāraḥ sāyudhā mohitāḥ kila || 17 ||
[Analyze grammar]

sā purī madhurā sarvā suṣvāpa harimāyayā || 17 ||
[Analyze grammar]

vasudevādṛte tasmāddevakyāśca mahīpate || 17 ||
[Analyze grammar]

vasudevastato gatvā devakīgarbhaveśma tat || 17 ||
[Analyze grammar]

dadarśa devadeveśaṃ rātrau jātamadhokṣajam || 17 ||
[Analyze grammar]

nīlakuñcitakeśāntamunnidrāmbujavaktrakam || 17 ||
[Analyze grammar]

nīlameghanibhaṃ kāntaṃ tejoraśimamānuṣam || 17 ||
[Analyze grammar]

śayānamambuje patre vaṭapatre yathā purā || 17 ||
[Analyze grammar]

prācīnaśirasaṃ kṛṣṇaṃ paścimanyastapādakam || 17 ||
[Analyze grammar]

tatra dṛṣṭo jarāyurna na ca prasavavedanā || 17 ||
[Analyze grammar]

devakī sumukhī dṛṣṭvā sāsīnā putralokinī || 17 ||
[Analyze grammar]

atyantavismayāviṣṭā vasudevena sābhavat || 17 ||
[Analyze grammar]

vasudevastu saṃgṛhya dārakaṃ kṣiprameva tu |
śayānamaṅke devakyā rātrāvādāya yādavaḥ |
yaśodāyā gṛhaṃ bhīto viveśa sutavatsalaḥ || 18 ||
[Analyze grammar]

tayā hṛtapratyayasarvavṛttiṣu || 18 ||
[Analyze grammar]

dvāḥstheṣu paureṣvanuśāyiteṣvatha || 18 ||
[Analyze grammar]

dvārastu saravāḥ pihitā duratyayā || 18 ||
[Analyze grammar]

bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ || 18 ||
[Analyze grammar]

tāḥ kṛṣṇavāhe vasudeva āgate || 18 ||
[Analyze grammar]

svayaṃ viśīryanta tamo yathā raveḥ || 18 ||
[Analyze grammar]

vavarṣa parjanya upāṃśugarjitaṃ || 18 ||
[Analyze grammar]

śeṣo'nvagādvāri nivārayanphaṇaiḥ || 18 ||
[Analyze grammar]

magho'tivarṣatyasakṛd yamānujā || 18 ||
[Analyze grammar]

gambhīratoyaughajavormiphenilā || 18 ||
[Analyze grammar]

bhayānakāvartaśatākulā nadī || 18 ||
[Analyze grammar]

mārgaṃ dadau sindhuriva śriyaḥ pateḥ || 18 ||
[Analyze grammar]

nandavrajaṃ śaurirupetya tatra tān || 18 ||
[Analyze grammar]

gopānprasuptānupalabhya nidrayā || 18 ||
[Analyze grammar]

sutaṃ yaśodāśayane nidhāya tam || 18 ||
[Analyze grammar]

sutāmupādāya punargṛhānagāt || 18 ||
[Analyze grammar]

yaśodāyāstvavijñātaṃ tatra nikṣipya dārakam |
gṛhya tāṃ dārikāṃ cāpi devakīśayane'nyasat || 19 ||
[Analyze grammar]

suptā eva tadā sarve rakṣiṇo viṣṇumāyayā || 19 ||
[Analyze grammar]

parivarte kṛte tābhyāṃ garbhābhyāṃ bhayaviklavaḥ |
vasudevaḥ kṛtārtho vai nirjagāma niveśanāt || 20 ||
[Analyze grammar]

bahirantaḥ puradvāraḥ sarvāḥ pūrvavadāvṛtāḥ || 20 ||
[Analyze grammar]

tato bāladhvaniṃ śrutvā gṛhapālāḥ samutthitāḥ || 20 ||
[Analyze grammar]

te tu tūrṇamupavrajya devakyā garbhajanma tat || 20 ||
[Analyze grammar]

ācakhyurbhojarājāya yadudvignaḥ pratīkṣate || 20 ||
[Analyze grammar]

ugrasenasutāyātha kaṃsāyānakaduṃdubhiḥ |
nivedayām_āsa tadā kanyāṃ tāṃ varavarṇinīm || 21 ||
[Analyze grammar]

bhīto nivedayāmāsa jātā naḥ kanyaketi ha || 21 ||
[Analyze grammar]

tacchrutvā tvaritaḥ kaṃso rakṣibhiḥ saha vegitaḥ |
ājagāma gṛhadvāraṃ vasudevasya vīryavān || 22 ||
[Analyze grammar]

sa tatra tvarito dvāri kiṃ jātamiti cābravīt |
dīyatāṃ śīghramityevaṃ vāgbhiḥ samabhitarjayat || 23 ||
[Analyze grammar]

tato hāhākṛtāḥ sarvā devakīpramukhāḥ striyaḥ |
uvāca devakī dīnā bāṣpaviklavayā girā |
dārikā putra jāteti kaṃsaṃ tūvāca devakī || 24 ||
[Analyze grammar]

śrīmanto me hatāḥ sapta putragarbhāstvayā vibho |
dārikeyaṃ hataivaiṣā paśyasva yadi manyase || 25 ||
[Analyze grammar]

dṛṣṭvā kaṃsastu tāṃ kanyāmahṛṣyata mudā yutaḥ |
hataivaiṣā yadā kanyā jātetyuktvā vṛthāmatiḥ || 26 ||
[Analyze grammar]

sā garbhaśayane kliṣṭā garbhāmbuklinnamūrdhajā |
kaṃsasya purato nyastā pṛthivyāṃ pṛthivīsamā || 27 ||
[Analyze grammar]

pāde tāṃ gṛhya puruṣaḥ samāvidhyāvadhūya ca |
udyacchanneva sahasā śilāyāṃ samapothayat |
sāvadhūtā śilāpṛṣṭhe'niṣpiṣṭā divamutpatat || 28 ||
[Analyze grammar]

hitvā garbhatanuṃ cāpi sahasā muktamūrdhajā |
jagāmākāśamāviśya divyasraganulepanā |
hāraśobhitasarvāṅgī mukuṭojjvalabhūṣitā |
kanyaiva cābhavannityaṃ divyā devairabhiṣṭutā || 29 ||
[Analyze grammar]

nīlapītāmbaradharā gajakumbhopamastanī |
rathavistīrṇajaghanā candravaktrā caturbhujā || 30 ||
[Analyze grammar]

vidyudvispaṣṭavarṇābhā bālārkasadṛśekṣaṇā |
payodharasvanavatī saṃdhyeva sapayodharā || 31 ||
[Analyze grammar]

sā vai niśi tamograste babhau bhūtagaṇākule |
nṛtyatī hasatī caiva viparītena bhāsvatī || 32 ||
[Analyze grammar]

vihāyasagatā raudrā papau pānamanuttamam |
jahāsa ca mahāhāsaṃ kaṃsaṃ ca ruṣitābravīt || 33 ||
[Analyze grammar]

kaṃsa kaṃsa vināśāya yadahaṃ ghātitā tvayā |
sahasā ca samutkṣipya śilāyāṃ vinipātitā || 34 ||
[Analyze grammar]

tasmāttavāntakāle'haṃ kṛṣyamāṇasya śatruṇā |
pāṭayitvā karairdehamuṣṇaṃ pāsyāmi śoṇitam || 35 ||
[Analyze grammar]

evamuktvā vaco ghoraṃ sā yatheṣṭena vartmanā |
khaṃ sā devālayaṃ devī sagaṇā vicacāra ha || 36 ||
[Analyze grammar]

sā kanyā vavṛdhe atra vṛṣṇisadmani pūjitā || 36 ||
[Analyze grammar]

putravatpālyamānā sā devī devājñayā tadā || 36 ||
[Analyze grammar]

viddhi caināṃ athotpannāmaṃśāddevīṃ prajāpateḥ || 36 ||
[Analyze grammar]

ekānaṃśāṃ yogakanyāṃ rakṣārthaṃ keśavasya tu || 36 ||
[Analyze grammar]

tāṃ vai sarve sumanasaḥ pūjayanti sā yādavāḥ || 36 ||
[Analyze grammar]

devavaddivyavapuṣaṃ kṛṣṇaḥ saṃrakṣito yayā || 36 ||
[Analyze grammar]

ekānaṃśeti yāmāhurutpannāṃ mānavā bhuvi || 36 ||
[Analyze grammar]

tasyāṃ gatāyāṃ kaṃsastu tāṃ mene mṛtyumātmanaḥ |
vivikte devakīṃ caiva vrīḍitaḥ pratyabhāṣata || 37 ||
[Analyze grammar]

pitṛṣvasaḥ kṛto yatnastava garbhā hatā mayā |
anyathaivānyato devi mama mṛtyuḥ samutthitaḥ || 38 ||
[Analyze grammar]

nairāśyena kṛto yatnaḥ svajane prahṛtaṃ mayā |
daivaṃ puruṣakāreṇa na cātikrāntavānaham || 39 ||
[Analyze grammar]

tyaja garbhakṛtāṃ cintāṃ tvamimāṃ śokakārikām |
hetubhūtastvahaṃ teṣāṃ sati kālaviparyaye || 40 ||
[Analyze grammar]

kāla eva nṛṇāṃ śatruḥ kālaśca pariṇāmakaḥ |
kālo nayati sarvaṃ vai hetubhūtaśca madvidhaḥ || 41 ||
[Analyze grammar]

āgamiṣyanti vai devi yathābhāgamupadravaḥ || 41 ||
[Analyze grammar]

idaṃ tu kaṣṭaṃ yajjantuḥ kartāhamiti manyate || 41 ||
[Analyze grammar]

mā kārṣīḥ putrajāṃ cintāṃ vilāpaṃ śokajaṃ tyaja |
evaṃprāyā nṛṇāṃ yonirnāsti kālasya saṃsthitiḥ || 42 ||
[Analyze grammar]

patāmi pādayormūrdhnā putravattava devaki |
madgatastyajyatāṃ roṣo jānāmyapakṛtaṃ svayam || 43 ||
[Analyze grammar]

ityuktavantaṃ kaṃsaṃ sā devakī vākyamabravīt || 43 ||
[Analyze grammar]

sāśrupūrṇamukhī dīnā bhartāramabhivīkṣatī |
uttiṣṭhottiṣṭha vatseti kaṃsaṃ māteva jalpatī || 44 ||
[Analyze grammar]

devakyuvāca |
mamāgrato hatā garbhā ye tvayā kālarūpiṇā |
kāraṇaṃ tvaṃ na vai putra kṛtānto hyatra kāraṇam || 45 ||
[Analyze grammar]

garbhakṛntanametanme sahanīyaṃ tvayā kṛtam |
mūrdhnā padbhyāṃ nipatatā svaṃ ca karma jugupsatā || 46 ||
[Analyze grammar]

garbhe'pi niyato mṛtyurbālye'pi na nivartate |
yuvāpi mṛtyorvaśagaḥ sthaviro mṛta eva tu || 47 ||
[Analyze grammar]

kālamūlamidaṃ sarvaṃ hetubhūtastvameva hi || 47 ||
[Analyze grammar]

ajāte darśanaṃ nāsti yathā nāsti tathaiva saḥ |
jāto'pyajātatāṃ yāti vidhātrā yatra nīyate || 48 ||
[Analyze grammar]

tadgaccha putra mā te bhūnmadgataṃ manyukāraṇam |
mṛtyunāpahṛte pūrvaṃ śeṣo hetuḥ pravartate || 49 ||
[Analyze grammar]

vidhinā pūrvadṛṣṭena prajāsargeṇa tattvataḥ |
mātāpitrostu kāryeṇa janmatastūpapadyate || 50 ||
[Analyze grammar]

niśamya devakīvākyaṃ sa kaṃsaḥ svaṃ niveśanam |
praviveśa susaṃrabdho dahyamānena cetasā |
kṛtye pratihate dīno jagāma vimanā bhṛśam || 51 ||
[Analyze grammar]

svavadhaṃ cintyamānastu kanyāvākyamanusmaran || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 48

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: