Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
so ājñāpayata saṃrabdhaḥ sacivānātmano hitān |
yattā bhavata sarve vai devakyā garabhakṛntane || 1 ||
[Analyze grammar]

prathamādeva hantavyā garbhāste sarva eva hi |
mūlādeva hi hantavyaḥ so'nartho yatra saṃśayaḥ || 2 ||
[Analyze grammar]

devakī ca gṛhe guptā pracchannairabhirakṣitā |
svairaṃ caratu visrabdhā madbalairyatnamāsthitaiḥ || 3 ||
[Analyze grammar]

māsānvai puṣpamāsādīn gaṇayantu mama striyaḥ |
pariṇāme tu garbhasya śeṣaṃ jñāsyāmahe vayam || 4 ||
[Analyze grammar]

vasudevaśca saṃrakṣyaḥ strīsanāthāstu bhūmiṣu |
apramattairmama hitai rātrāvahani caiva ha |
strībhirvarṣavaraiścaiva vaktavyaṃ na ca kāraṇam || 5 ||
[Analyze grammar]

eṣa mānuṣako yatno mānuṣaireva sādhyate |
śrūyatāṃ yena daivaṃ hi madvidhaiḥ pratihanyate || 6 ||
[Analyze grammar]

mantragrāmaiḥ suvihitairauṣadhaiśca suyojitaiḥ |
yatnena cānukūlena daivamapyanuvartate || 7 ||
[Analyze grammar]

evaṃ sa yatnavān kaṃso devakīgarbhakṛntane |
bhayena mantrayāmāsa śrutārtho nāradātsa vai || 8 ||
[Analyze grammar]

atha brahmatanūjastu nārado munipuṃgavaḥ || 8 ||
[Analyze grammar]

viṣṇave sarvamācakhyau yathā kaṃsaviceṣṭitam || 8 ||
[Analyze grammar]

evaṃ śrutvā prayatnaṃ vai kaṃsasyāriṣṭasaṃjñitam |
śrutvaiva kaṃsarājasya ceṣṭitaṃ jagatīpatiḥ |
antardhānaṃ gato viṣṇuścintayāmāsa vīryavān || 9 ||
[Analyze grammar]

saptemāndevakīgarbhānbhojaputro vadhiṣyati |
aṣṭame ca mayā garbhe kāryamādhānamātmanaḥ || 10 ||
[Analyze grammar]

tasya cintayatastvevaṃ pātālamagamanmanaḥ |
yatra te garbhaśayanāḥ ṣadgarbhā nāma dānavāḥ || 11 ||
[Analyze grammar]

vikrāntavapuṣo dīptāste'mṛtaprāśanopamāḥ |
amarapratimā yuddhe putrā vai kālaneminaḥ || 12 ||
[Analyze grammar]

āryakaṃ vai parityajya hiraṇyakaśipuṃ purā || 12 ||
[Analyze grammar]

upāsāṃ cakrire daityāḥ purā lokapitāmaham |
tapyamānāstapastīvraṃ jaṭāmaṇḍaladhāriṇaḥ || 13 ||
[Analyze grammar]

samāḥ sahasramayutamambuvāyuvicāriṇaḥ || 13 ||
[Analyze grammar]

teṣāṃ prīto'bhavadbrahmā ṣadgarbhāṇāṃ varaṃ dadau |
brahmovāca bho bho dānavaśārdūlāstapasāhaṃ sutoṣitaḥ |
brūta vo yasya yaḥ kāmaḥ ko varo vaḥ pradīyatāṃ || 14 ||
[Analyze grammar]

te tu sarve samānārthā daityā brahmāṇamabruvan |
yadi no bhagavānprītaḥ śrūyatāṃ no varo varaḥ || 15 ||
[Analyze grammar]

avadhyāḥ syāma bhagavandaivataiḥ samahauragaiḥ |
śāpapraharaṇaiścāpi niyataiḥ paramarṣibhiḥ || 16 ||
[Analyze grammar]

yakṣagandharvapatibhiḥ siddhacāraṇamānavaiḥ |
mā bhūdvadho no bhagavandadāsi yadi no varam || 17 ||
[Analyze grammar]

tānuvāca tato brahmā suprītenāntarātmanā |
bhavadbhiryadidaṃ proktaṃ sarvametadbhaviṣyati || 18 ||
[Analyze grammar]

ṣaḍgarbhāṇāṃ varaṃ dasttvā svayaṃbhūstridivaṃ gataḥ |
tato hiraṇyakaśipuḥ saroṣo vākyamabravīt || 19 ||
[Analyze grammar]

māmutsṛjya varo yasmādvṛto vaḥ padmasaṃbhavāt |
tasmādvastyājitaḥ snehaḥ śatrubhūtāṃstyajāmyaham || 20 ||
[Analyze grammar]

ṣaḍgarbhā iti yo yaṃ vaḥ śabdaḥ pitrābhivardhitaḥ |
sa eva vo garbhagatānpitā sarvānvadhiṣyati || 21 ||
[Analyze grammar]

ṣaḍeva devakīgarbhāḥ ṣadgarbhā vai mahāsurāḥ |
bhaviṣyanti tataḥ kaṃso garbhasthānvo vadhiṣyati || 22 ||
[Analyze grammar]

śaptvā caivaṃ tato daityāndaityeśo roṣamūrcchitaḥ || 22 ||
[Analyze grammar]

pātāle jalagarbhasthāṃścakārāmitavikramaḥ || 22 ||
[Analyze grammar]

jñātvā haristu taṃ śāpaṃ kaṃsasya ca viniścayam || 22 ||
[Analyze grammar]

jagāmātha tato viṣṇuḥ pātālaṃ yatra te śurāḥ |
ṣaḍgarbhāḥ saṃyatāḥ santi jalagarbhagṛheśayāḥ || 23 ||
[Analyze grammar]

sa dadarśa jale suptān ṣaḍgarbhān garbhasaṃsthitān |
nidrayā kālarūpiṇyā sarvānantarhitāniva || 24 ||
[Analyze grammar]

svapnarūpeṇa teṣāṃ vai viṣṇurdehānathāviśat |
prāṇeśvarāṃśca niṣkṛṣya nidrāyai pradadau tadā || 25 ||
[Analyze grammar]

tāṃ covāca tadā nidrāṃ viṣṇuḥ satyaparākramaḥ |
gaccha nidre mayotsṛṣṭā devakībhavanāntikam || 26 ||
[Analyze grammar]

imānprāṇeśvarān gṛhya ṣaḍgarbhānnāma dehinaḥ |
ṣaḍgarbhāndānavottamān |
sarvaprāṇeśvarī caiva |
ṣaṭsu garbheṣu devakyā yojayasva yathākramam || 27 ||
[Analyze grammar]

jāteṣveteṣu garbheṣu nīteṣu ca yamakṣayam |
kaṃsasya viphale yatne devakyāḥ saphale śrame || 28 ||
[Analyze grammar]

prasādaṃ te kariṣyāmi matprasādasamaṃ bhuvi |
yena sarvasya lokasya devi devī bhavīṣyasi || 29 ||
[Analyze grammar]

bhaviṣyanti mamāsrāṇi tathā bāhusthitāni te || 29 ||
[Analyze grammar]

śārṅgaśaṅkhagadācakra musalaṃ śūlameva ca || 29 ||
[Analyze grammar]

saptamo devakīgarbho yo'ṃśaḥ saumyo mamāgrajaḥ |
sa saṃkrāmayitavyaste saptame māsi rohiṇīm || 30 ||
[Analyze grammar]

saṃkarṣaṇāttu garbhasya sa tu saṃkarṣaṇo yuvā |
bhaviṣyatyagrajo bhrātā mama śītāṃśudarśanaḥ || 31 ||
[Analyze grammar]

patito devakīgarbhaḥ saptamo'yaṃ bhayāditi |
aṣṭame mayi garbhasthe kaṃso yatnaṃ kariṣyati || 32 ||
[Analyze grammar]

yā tu sā nandagopasya dayitā kaṃsagopateḥ |
yaśodā nāma bhadraṃ te bhāryā gopakulodvahā || 33 ||
[Analyze grammar]

tasyāstvaṃ navamo'smākaṃ kule garbho bhaviṣyasi |
navamyāmeva saṃjāto kṛṣṇapakṣasya vai tithau || 34 ||
[Analyze grammar]

ahaṃ tvabhijito yoge niśāyā yauvane gate |
ardharātre kariṣyāmi garbhamokṣaṃ yathāsukham || 35 ||
[Analyze grammar]

aṣṭamasya tu māsasya jātāvāvāṃ tataḥ samam |
prāpsyāvo garabhavyatyāsaṃ prāpte kaṃsasya śasane || 36 ||
[Analyze grammar]

ahaṃ yaśodāṃ yāsyāmi tvaṃ devi bhaja devakīm |
āvayorgarbhavyatyāse kaṃso gacchatu mūḍhatām || 37 ||
[Analyze grammar]

tatastvāṃ gṛhya caraṇe śilāyāṃ nirasiṣyati |
tatastaddhastavibhraṣṭā madyogādbhavitā śubhā |
nirasyamānā gagane sthānaṃ prāpsyasi śāśvatam || 38 ||
[Analyze grammar]

macchavīsadṛśī kṛṣṇā saṃkarṣaṇasamānanā |
bibhratī vipulānbāhūnmama bāhūpamānbhuvi || 39 ||
[Analyze grammar]

triśikhaṃ śūlamudyamya khaḍgaṃ ca kanakatsarum |
pātrīṃ ca pūrṇāṃ madhunaḥ paṅkajaṃ ca sunirmalam || 40 ||
[Analyze grammar]

vasānā mecakaṃ kṣaumaṃ pītenottaravāsasā |
śaśiraśmiprakāśena hāreṇorasi rājatā || 41 ||
[Analyze grammar]

divyakuṇḍalapūrṇābhyāṃ śravaṇābhyāṃ vibhūṣitā |
candrasāpatnyabhūtena tvaṃ mukhena virājitā || 42 ||
[Analyze grammar]

mukuṭena tricakreṇa keśabandhena śobhitā |
bhujagābhoganirghoṣairbāhubhiḥ parighopamaiḥ || 43 ||
[Analyze grammar]

bhujagābhairbhujairbhīmairbhūṣayantī diśo daśa || 43 ||
[Analyze grammar]

aṣṭabhiḥ śobhayantyugraiḥ śārṅgacakrāsidhāribhiḥ || 43 ||
[Analyze grammar]

dhvajena śikhibarhāṇāmucchritena samīpataḥ |
aṅgajena mayūrāṇāmaṅgadena ca bhāsvatā || 44 ||
[Analyze grammar]

kīrṇā bhūtagaṇairghorairmannideśānuvartinī |
kaumāraṃ vratamāsthāya atridivaṃ tvaṃ gamiṣyasi || 45 ||
[Analyze grammar]

tatra tvāṃ śatadṛk śakro matpradiṣṭena karmaṇā |
abhiṣekeṇa divyena daivataiḥ saha yokṣyate || 46 ||
[Analyze grammar]

tatraiva tvāṃ bhaginyarthe grahiṣyati sa vāsavaḥ |
kuśikasya tu gotreṇa kauśikī tvaṃ bhaviṣyasi || 47 ||
[Analyze grammar]

sa te vindhye nagaśreṣṭhe sthānaṃ dāsyati śāśvatam |
tataḥ sthānasahasreaistvaṃ pṛthivīṃ śobhayiṣyasi || 48 ||
[Analyze grammar]

tataḥ sumbhanisumbhau a dānavau nagacārtiṇau |
tau ca kṛtvā manasi māṃ sānugau nāśayiṣyasi || 49 ||
[Analyze grammar]

trailokyacāriṇī sā tvaṃ bhuvi satyopayācitā |
bhaviṣyasi mahābhāge varadā kāmarūpiṇī || 50 ||
[Analyze grammar]

kṛtānuyātrā bhūtaistvaṃ nityaṃ māṃsabalipriyā |
tithau navamyāṃ pūjāṃ ca prāpsyase sapaśukriyām || 51 ||
[Analyze grammar]

ye ca tvāṃ matprabhāvajñāḥ praṇamiṣyanti mānavāḥ |
na teṣāṃ durlabhaṃ kiṃcitputrato dhanato'pi vā || 52 ||
[Analyze grammar]

kāntāreṣvavasannānāṃ mganānāṃ ca mahārṇave |
dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇām || 53 ||
[Analyze grammar]

tvaṃ siddhiḥ śrīrdhṛtiḥ kīrtirhrīrvidyā saṃnatirmatiḥ |
saṃdhyā lakṣmīrvapurmedhā kāntiḥ śraddhā kriyā gatiḥ |
saṃdhyā rātriḥ prabhā nidrā kālarātristathaiva ca || 54 ||
[Analyze grammar]

tvāṃ tu stoṣyanti ye bhaktyā stavenānena vai śubhe || 54 ||
[Analyze grammar]

tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati || 54 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
āryāstavaṃ pravakṣyāmi yathoktamṛṣibhiḥ purā || 54 ||
[Analyze grammar]

nārāyaṇīṃ namasyāmi devīṃ tribhuvaneśvarīm || 54 ||
[Analyze grammar]

nṛṇāṃ bandhaṃ vadhaṃ ghoraṃ putranāśaṃ dhanakṣayam |
vyādhimṛtyubhayaṃ caiva pūjitā śamayiṣyasi || 55 ||
[Analyze grammar]

bhaviṣyasi mahābhāge varadā kāmarūpiṇī || 55 ||
[Analyze grammar]

mohayitvā ca taṃ kaṃsamekā tvaṃ bhokṣyase jagat |
ahamapyātmano vṛttiṃ vidhāsye goṣu gopavat |
svavṛddhyarthamahaṃ caiva kariṣye kaṃsaghātanam || 56 ||
[Analyze grammar]

evaṃ tu tāṃ samādiśya gato'ntardhānamīśvaraḥ |
sā cāpi taṃ namaskṛtya tathāstviti vinirgatā || 57 ||
[Analyze grammar]

yaścaitatpaṭhate stotraṃ śṛṇuyādvāpyabhīkṣṇaśaḥ || 57 ||
[Analyze grammar]

sarvārthasiddhiṃ labhate naro nāstyatra saṃśayaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 47

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: