Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

śrīrastu |
śrīvājivadanāya namaḥ |
atha dvitīyaṃ viṣṇuparva samārabhyate |
vedavyāsaguṇāvāsa vidyādhīśa satāṃ vaśa || 0 ||
[Analyze grammar]

māṃ nirāśaṃ gatakleśaṃ kurvanāśaṃ hare'niśam || 0 ||
[Analyze grammar]

vaiśaṃpāyaṇa uvāca |
jñātvā viṣṇuṃ kṣitigataṃ bhāgāṃśca tridivaukasām |
vināśaśaṃsī kaṃsasya nārado mathurāṃ yayau || 1 ||
[Analyze grammar]

triviṣṭapādāpatito mathuropavane sthitaḥ |
preṣayāmāsa kaṃsasya ugrasenasutasya vai || 2 ||
[Analyze grammar]

sa dūtaḥ kathayāmāsa munerāgamanaṃ nṛpe || 2 ||
[Analyze grammar]

dvāḥsthaṃ viditavistāraṃ dvāri tiṣṭhati nāradaḥ || 2 ||
[Analyze grammar]

iti śrutvā sa kaṃsasya dvārapālastvaranniva || 2 ||
[Analyze grammar]

gatvā tu tvaritaṃ rājannuvāca madhureśvaram || 2 ||
[Analyze grammar]

eṣa tiṣṭhati rājendra nārado lokanāradaḥ || 2 ||
[Analyze grammar]

sa nāradasyāgamanaṃ śrutvā tvaritavikramaḥ |
nirgajāmāsuraḥ kaṃsaḥ svapuryāḥ padmalocanaḥ || 3 ||
[Analyze grammar]

sa dadarśātithiṃ ślāghyaṃ devarṣiṃ vītakalmaṣam |
tejasā jvalanākāraṃ vapuṣā sūryavarcasam || 4 ||
[Analyze grammar]

so'bhivādyarṣaye tasmai pūjāṃ cakre yathāvidhi |
āsanaṃ cāgnivarṇābhaṃ visṛjyopajahāra vai || 5 ||
[Analyze grammar]

niṣasādāsane tasmin sa vai śakrasakho muniḥ |
uvāca cograsenasya sutaṃ paramakopanam || 6 ||
[Analyze grammar]

pūjito'haṃ tvayā vīra vidhidṛṣṭena karmaṇā |
gate tvevaṃ mama vacaḥ śrūyatāṃ gṛhyatāṃ ca vai || 7 ||
[Analyze grammar]

evaṃ gate mahārāja śrūyatāṃ vacanaṃ mama || 7 ||
[Analyze grammar]

anusṛtya divo lokānahaṃ brahmapurogamān |
gataḥ sūryasakhaṃ tāta vipulaṃ meruparvatam || 8 ||
[Analyze grammar]

sanandanavanaṃ caiva dṛṣṭvā caitrarathaṃ vanam |
āplutaṃ me sutīrthāsu saritsu saha daivataiḥ || 9 ||
[Analyze grammar]

divyā tridhārā dṛṣṭā me puṇyā tripathagā nadī |
divyāṃ tripathagāṃ dṛṣṭvā puṇyāṃ bhāgirathīṃ nadīm |
divyā tripathagā dṛṣṭā puṇyā bhāgīrathī nadī |
smaraṇādeva sarveṣāmaṃhasāṃ yā vibhedinī |
upaspṛṣṭaṃ ca tīrtheṣu divyeṣu ca yathākramam || 10 ||
[Analyze grammar]

dṛṣṭaṃ me brahmasadanaṃ brahmarṣigaṇasevitam |
devagandharvanirghoṣairapsarobhiśca nāditam || 11 ||
[Analyze grammar]

so'haṃ kadāciddevānāṃ samājaṃ merumūrdhani |
saṃgṛhya vīṇāṃ saṃsaktāmagacchaṃ brahmaṇaḥ sabhām || 12 ||
[Analyze grammar]

so'haṃ tatra sitoṣṇīṣānnānāratnavibhūṣitān |
divyāsanagatāndevānapaśyaṃ sapitāmahān || 13 ||
[Analyze grammar]

tatra manatrayatāmevaṃ devatānāṃ mayā śrutaḥ |
bhavataḥ sānugasyeha vadhopāyaḥ sudāruṇaḥ || 14 ||
[Analyze grammar]

tatraiṣā devakī yā te mathurāyāṃ pitṛṣvasā |
asyā garbho'ṣṭamaḥ kaṃsa sa te mṛtyurbhaviṣyati || 15 ||
[Analyze grammar]

devānāṃ sa tu sarvasvaṃ tridivasya gatiśca saḥ |
paraṃ rahasyaṃ devānāṃ sa te mṛtyurbhaviṣyati || 16 ||
[Analyze grammar]

parato'pi parastveṣāṃ svayaṃbhūśca savayaṃbhuvām |
tataste tanmahadbhūtaṃ divyaṃ na kathayāmyaham || 17 ||
[Analyze grammar]

ślāghyaśca sa hi te mṛtyurbhūtapūrvaśca taṃ smara |
yatnaśca kriyatāṃ kaṃsa garbhasthe yadi śakyate || 18 ||
[Analyze grammar]

eṣā me tvadgatā prītirityarthaṃ cāhamāgataḥ |
bhujyantāṃ sarvakāmārthāḥ svasti te'stu vrajāmyaham || 19 ||
[Analyze grammar]

dāsyantāṃ dānavistarāḥ || 19c ||
[Analyze grammar]

bhujyantāṃ kaṃsa kāmāśca || 19c ||
[Analyze grammar]

ityuktvā nārade yāte tasya vākyaṃ vicintayan |
jahāsoccaistataḥ kaṃsaḥ pakāśadaśanaściram || 20 ||
[Analyze grammar]

sasmitaṃ ceva provāca bhṛtyānāmagrataḥ sthitaḥ |
hāsyaḥ khalu sa sattveṣu nārado na viśāradaḥ || 21 ||
[Analyze grammar]

nāhaṃ bhīṣayituṃ śakyo devairapi savāsavaiḥ |
āhavasthaḥ śayāno vā pramato matta eva vā || 22 ||
[Analyze grammar]

yo'haṃ dorbhyāmudārābhyāṃ kṣobhaye'haṃ dharāmimām |
ko'sti yo mānuṣe loke māṃ kṣobhayitumutsahet || 23 ||
[Analyze grammar]

adyaprabhṛti bhūtānāmeṣa devānuvartinām |
nṛpakṣipaśusaṃghānāṃ karomi kadanaṃ mahat || 24 ||
[Analyze grammar]

ājñāpyatāṃ hayaḥ keśī pralambo dhenukastathā |
ariṣṭo vṛṣabhaścaiva pūtanā kāliyastathā || 25 ||
[Analyze grammar]

aṭadhvaṃ pṭhivīṃ kṛtsnāṃ yatheṣṭaṃ kāmarūpiṇaḥ |
praharadhvaṃ ca sarveṣu ye'smākaṃ pakṣadūṣakāḥ || 26 ||
[Analyze grammar]

garbhasthānāmapi gatirvijñeyā bhuvi dehinām |
nāradena hi garbhebhyo bhayaṃ naḥ samudāhṛtam || 27 ||
[Analyze grammar]

bhavanto hi yathākāmaṃ modantāṃ vigatajvarāḥ |
māṃ ca vo nāthamāśritya nāsti devakṛtaṃ bhayam || 28 ||
[Analyze grammar]

sa tu kelikilo vipro bhedaśīlaśca nāradaḥ |
suśliṣṭānapi lokeṣu bhedayaṃl labhate ratim || 29 ||
[Analyze grammar]

kaṇḍūyamānaḥ satataṃ lokānaṭati cañcalaḥ |
ghaṭayāno narendrāṇāṃ tantrīvairāṇi caiva ha || 30 ||
[Analyze grammar]

evaṃ sa vilapanneva vāṅmātreṇa tu kevalam |
viveśa kaṃso bhavanaṃ dahyamānena cetasā || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 46

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: