Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
kṛtakārye gate kāle jagatyāṃ ca yathānayam |
aṃśāvataraṇe vṛtte surāṇāṃ bhārate kule || 1 ||
[Analyze grammar]

bhāge'vatīrṇe dharmasya śakrasya pavanasya ca |
aśvinordevabhiṣajorbhāge vai bhāskarasya ca || 2 ||
[Analyze grammar]

pūrvamevāvanigate bhāge devapurodhasaḥ |
vasūnāmaṣṭame bhāge prāgeva dharaṇīṃ gate || 3 ||
[Analyze grammar]

mṛtyorbhāge kṣitigate kalerbhāge tathaiva ca |
bhāge somasya vahneśca varuṇasya ca gāṃ gate || 4 ||
[Analyze grammar]

śaṃkarasya gate bhāge viśveṣāṃ ca divaukasām |
gandharvoragayakṣāṇāṃ bhāgāṃśeṣu gateṣvatha || 5 ||
[Analyze grammar]

bhāge'vatīrṇe mitrasya yamasyāṃśe tathaiva ca || 5 ||
[Analyze grammar]

varuṇasya gate tvaṃśe pṛthivīṃ janamejaya || 5 ||
[Analyze grammar]

bhāgeṣveteṣu gaganādavatīrṇeṣu medinīm |
tiṣṭhannārāyaṇasyāṃśe nāradaḥ pratyadṛṣyata || 6 ||
[Analyze grammar]

jvalitāgnipratīkāśo bālārkasadṛśekṣaṇaḥ |
savyāpavṛttaṃ vipulaṃ jaṭāmaṇḍalamudvahan || 7 ||
[Analyze grammar]

candrāṃśuśukle vasane vasāno rukmabhūṣaṇaḥ |
vīṇāṃ gṛhītvā mahatīṃ kakṣāsaktāṃ sakhīmiva || 8 ||
[Analyze grammar]

kṛṣṇājinottarāsaṅgo hemayajñopavītavān |
daṇḍī kamaṇḍaludharaḥ sākṣācchakra ivāparaḥ || 9 ||
[Analyze grammar]

mudrāsamarpitakaraḥ sumanoveṣṭitāṅgavān || 9 ||
[Analyze grammar]

bhettā jagati guhyānāṃ vigrahāṇāṃ grahopamaḥ |
maharṣirvigraharucirvidvān gāndharvavedavit || 10 ||
[Analyze grammar]

vairikelikilo vipro brāhmaḥ kalirivāparaḥ |
gātā caturṇāṃ vedānāmudgātā prathamartvijām || 11 ||
[Analyze grammar]

devagandharvalokānāmādivaktā mahāmuniḥ || 11 ||
[Analyze grammar]

sa nārado'tha brahmarṣirbrahmalokacaro'vyayaḥ |
sthito devasabhāmadhye saṃrabdho viṣṇumabravīt || 12 ||
[Analyze grammar]

svaraiśca saptabhirviṣṇuṃ jagau vipraḥ sa nāradaḥ || 12 ||
[Analyze grammar]

ṣaḍjaṃ prathamamāvidhya ṛṣabhaṃ ca tataḥ param || 12 ||
[Analyze grammar]

miśrayitvā ca gāndhāraṃ tato dhaivatamadhyamau || 12 ||
[Analyze grammar]

pañcamaṃ ca tataḥ kurvanniṣādaṃ tadanantaram || 12 ||
[Analyze grammar]

kākalīṃ ca vimātrāṃ tu tato dve ca śrutī prabho || 12 ||
[Analyze grammar]

tisrastisrastathā rājaṃl layaiśca saha sarvaśaḥ || 12 ||
[Analyze grammar]

tānatānāgaṇānāṃ ca vivicya kramaśaḥ prabhuḥ || 12 ||
[Analyze grammar]

taiścāpi saptabhirvācyaṃ vācakaiścāpi sarvaśaḥ || 12 ||
[Analyze grammar]

anantavīryaṃ deveśaṃ jagau brahmapuraḥsaram || 12 ||
[Analyze grammar]

etaiḥ saptabhirādyeśaṃ vicinvanprabhavaṃ tathā || 12 ||
[Analyze grammar]

evaṃ samāpya geyaṃ tu vākyametaduvāca ha || 12 ||
[Analyze grammar]

aṃśāvataraṇaṃ viṣṇo yadidaṃ tridaśaiḥ kṛtam |
kṣayāya pṛthivīndrāṇāṃ sarvametadakāraṇam || 13 ||
[Analyze grammar]

yadetatpārthivaṃ kṣatraṃ sthitaṃ tvayi vidhīśvara |
nṛnārāyaṇayukto'yaṃ kāryārthaḥ pratibhāti me || 14 ||
[Analyze grammar]

na yuktaṃ jānatā deva tvayā tattvārthadarśinā |
devadeva pṛthivyarthe prayoktuṃ kāryamīdṛśam || 15 ||
[Analyze grammar]

tvaṃ hi cakṣuṣmatāṃ cakṣuḥ ślāghyaḥ prabhavatāṃ prabhuḥ |
śreṣṭho yogavatāṃ yogī gatirgatimatāmapi || 16 ||
[Analyze grammar]

devabhāgān gatāndṛṣṭvā kiṃ tvaṃ sarvāgrago vibhuḥ |
vasuṃdharāyāḥ sāhyārthamaṃśaṃ svaṃ nānuyuñjase || 17 ||
[Analyze grammar]

tvayā sanāthā devāṃśāstvanmayāstvatpracoditāḥ |
jagatyāṃ saṃtariṣyanti kāryātkāryāntaraṃ gatāḥ || 18 ||
[Analyze grammar]

tadahaṃ tvarayā viṣṇo prāptaḥ surasabhāmimām |
tava saṃcodanārthaṃ vai śṛṇu cāpyatra kāraṇam || 19 ||
[Analyze grammar]

ye tvayā nihatā daityāḥ saṃgrāme tārakāmaye |
teṣāṃ śṛṇu gatiṃ viṣṇo ye gatāḥ pṛthivītalam || 20 ||
[Analyze grammar]

pūḥ pṛthivyāṃ samuditā mathurā nāma nāmataḥ |
niviṣṭā yamunātīre sphītā janapadāyutā || 21 ||
[Analyze grammar]

madhurnāma mahānāsīddānavo yudhi durjayaḥ |
tasya sma sumaharddhyāsīnmahāpādapasaṃtatam |
ghoraṃ madhuvanaṃ nāma yatrāsau nyavasattadā || 22 ||
[Analyze grammar]

tasya putro mahānāsīl lavaṇo nāma dānavaḥ |
lavaṇastasya putro'bhūnmahābalaparākramaḥ |
trāsanaḥ sarvabhūtānāṃ bale mahati tasthivān || 23 ||
[Analyze grammar]

sa tatra dānavaḥ krīḍanvarṣapūgānanekaśaḥ |
sadaivatagaṇāṃl lokānudvāsayati darpitaḥ || 24 ||
[Analyze grammar]

ayodhyāyāmayodhyāyāṃ rāme dāśarathau sthite |
rājyaṃ śāsati dharmajñe rākṣasānāṃ bhayāvahe || 25 ||
[Analyze grammar]

sa dānavo balaślāghī ghoraṃ vanamupāśritaḥ |
preṣayāmāsa rāmāya dūtaṃ paruṣavādinam || 26 ||
[Analyze grammar]

viṣayāsannabhūto'smi tava rāma ripuśca saḥ |
na ca sāmantamicchanti rājāno baladarpitam || 27 ||
[Analyze grammar]

rājñā rājavratasthena prajānāṃ śubhamicchatā |
jetavyā ripavaḥ sarve sphītaṃ viṣayamicchatā || 28 ||
[Analyze grammar]

abhiṣekārdrakeśena rājñā rañjanakāmyayā |
jetavyānīndriyāṇyādau tajjaye hi dhruvo jayaḥ || 29 ||
[Analyze grammar]

samyagvartitukāmasya viśeṣeṇa mahīpateḥ |
nayānāmupadeśena nāsti lokasamo guruḥ || 30 ||
[Analyze grammar]

vyasaneṣu jaghanyasya dharmamadhyasya dhīmataḥ |
balajyeṣṭhasya nṛpaternāsti sāmantajaṃ bhayam || 31 ||
[Analyze grammar]

sahajairbadhyate sarvaḥ pravṛddhairindriyāribhiḥ |
amitrāṇāṃ priyakarairmohairadhṛtirīśvaraḥ || 32 ||
[Analyze grammar]

yattvayā strīkṛte mohātsabalo rāvaṇo hataḥ |
naitadaupayikaṃ manye mahatte karma kutsitam || 33 ||
[Analyze grammar]

vanavāsapravṛttena yattvayā vrataśālinā |
prahṛtaṃ rākṣase nīce naiṣa dṛṣṭaḥ satāṃ vidhiḥ || 34 ||
[Analyze grammar]

satāmakrodhajo dharmaḥ śubhāṃ nayati sadgatim |
yattvayā nihato mohāddūṣitāśca vanaukasaḥ || 35 ||
[Analyze grammar]

sa eva rāvaṇo dhanyo yastvayā vratacāriṇā |
strīnimittaṃ hato yuddhe grāmyāndharmānavekṣatā || 36 ||
[Analyze grammar]

yadi te sa hataḥ saṃkhye durbuddhirajitendriyaḥ |
yudhyasvādya mayā sārdhaṃ mṛdhe yadyasi vīryavān || 37 ||
[Analyze grammar]

tasya dūtasya tacchrutvā bhāṣitaṃ tattvavādinaḥ |
dhairyādasaṃbhrāntavapuḥ sasmitaṃ rāghavo'bravīt || 38 ||
[Analyze grammar]

asadetattvayā dūta kathitaṃ tasya gauravāt |
yanmāṃ kṣipasi doṣeṇa vedātmānaṃ ca susthiram || 39 ||
[Analyze grammar]

yadyahaṃ satpathe mūḍho yadi vā rāvaṇo hataḥ |
yadi vā me hṛtā bhāryā tasya kā paridevanā || 40 ||
[Analyze grammar]

na vāṅmātreṇa duṣyanti sādhavaḥ satpathe sthitāḥ |
jāgarti ca yathā daivaṃ sadā satsvitareṣu ca || 41 ||
[Analyze grammar]

kṛtaṃ dūtena yatkāryaṃ gaccha tvaṃ dūta māciram |
nātmaślāghiṣu nīceṣu praharantīha madvidhāḥ || 42 ||
[Analyze grammar]

ayaṃ mamānujo bhrātā śatrughnaḥ śatrutāpanaḥ |
tasya daityasya durbuddhe mṛdhe pratikariṣyati || 43 ||
[Analyze grammar]

evamuktaḥ sa dūtastu yayau saumitriṇā saha |
anujñāto narendreṇa rāghaveṇa mahātmanā || 44 ||
[Analyze grammar]

sa śīghrayānaḥ saṃprāptastaddānavavanaṃ mahat |
cakre niveśaṃ saumitrirvanānte yuddhalālasaḥ || 45 ||
[Analyze grammar]

tato dūtasya vacanātsa daityaḥ krodhamūrcchitaḥ |
jaghane tadvanaṃ kṛtvā yuddhāyābhimukhaḥ sthitaḥ || 46 ||
[Analyze grammar]

tad yuddhamabhavadghoraṃ saumitrerdānavasya ca |
ubhayoreva dhṛtayoḥ śūrayo raṇamūrdhani || 47 ||
[Analyze grammar]

tau śaraiḥ sādhuniśitairanyonyamabhijaghnatuḥ |
na ca tau yuddhavaimukhyaṃ śramaṃ vāpyupajagmatuḥ || 48 ||
[Analyze grammar]

atha saumitriṇā bāṇaiḥ pīḍito dānavo yudhi |
tataḥ sa śūlarahitaḥ paryahīyata dānavaḥ || 49 ||
[Analyze grammar]

sa gṛhītvāṅkuśaṃ caiva devairdattavaraṃ raṇe || 49 ||
[Analyze grammar]

karṣaṇaṃ sarvabhūtānāṃ lavaṇo virarāsa ha || 49 ||
[Analyze grammar]

śirodharāyāṃ jagrāha so'ṅkuśena cakarṣa ha || 49 ||
[Analyze grammar]

praveśayitumārabdho lavaṇo rāghavānujam || 49 ||
[Analyze grammar]

sa rukmatsarumudyamya śatrughnaḥ śatrutāpanaḥ |
śiraściccheda khaḍgena lavaṇasya mahāmṛdhe || 50 ||
[Analyze grammar]

aṅkuśaṃ caiva ciccheda daityasya ca śiro mahat || 50 ||
[Analyze grammar]

sa hatvā dānavaṃ saṃkhye saumitrirmitranandanaḥ |
tadvanaṃ tasya daityasya cicchedāstreṇa buddhimān || 51 ||
[Analyze grammar]

chittvā vanaṃ sa saumitrirniveśamabhirocayat |
bhavāya tasya deśasya purīṃ paramadharmavit || 52 ||
[Analyze grammar]

tasminmadhuvanasthāne mathurā nāma sā purī |
śatrughnena purā sṛṣṭā hatvā taṃ dānavaṃ raṇe || 53 ||
[Analyze grammar]

sā purī paramodārā sāṭṭaprākāratoraṇā |
sphītā rāṣṭrasamākīrṇā samṛddhabhavanākulā || 54 ||
[Analyze grammar]

udyānavanasaṃpannā susīmā supratiṣṭhitā |
prāṃśuprākārasaṃpannā parikhārgalamekhalā || 55 ||
[Analyze grammar]

cayāṭṭālakakeyūrā prāsādavarakuṇḍalā |
susaṃvṛtadvāramukhī catvarodgārahāsinī || 56 ||
[Analyze grammar]

arogavīrapuruṣā hastyaśvarathasaṃkulā |
ardhacandrapratīkāśā yamunātīraśobhitā || 57 ||
[Analyze grammar]

puṇyāpaṇavatī durgā ratnasaṃcayagarvitā |
kṣetrāṇi rasavantyasyāḥ kāle devaśca varṣati || 58 ||
[Analyze grammar]

aṃśāvataraṇe vṛtte surāṇāṃ bhāvitātmanām || 58 ||
[Analyze grammar]

nārāyaṇaṃ samabhyetya nārado vākyamabravīt || 58 ||
[Analyze grammar]

nāradaḥ |
yamunāyāstaṭe ramye mathurā nāma viśrutā || 58 ||
[Analyze grammar]

naranārīsamuditā sā purī sma prakāśate |
niviṣṭo viṣayaścaiva śūrasenastato'bhavat || 59 ||
[Analyze grammar]

tasyāṃ puryāṃ mahāvīryo rājā bhojakulodvahaḥ |
ugrasena iti khyāto mahāsenaparākramaḥ || 60 ||
[Analyze grammar]

tasya putratvamāpanno yo'sauviṣṇo tvayā hataḥ |
kālanemirmahādaityaḥ saṃgrāme tārakāmaye || 61 ||
[Analyze grammar]

kaṃso nāma viśālākṣo bhojavaṃśavivardhanaḥ |
rājā pṛthivyāṃ vikhyātaḥ siṃhavispaṣṭavikramaḥ || 62 ||
[Analyze grammar]

rājñāṃ bhayaṃkaro ghoraḥ śaṅkanīyo mahīkṣitām |
bhayadaḥ sarvabhūtānāṃ satpathādbāhyatāṃ gataḥ || 63 ||
[Analyze grammar]

dāruṇābhiniveśena dāruṇenāntarātmanā |
yuktastenaiva darpeṇa prajānāṃ lomaharṣaṇaḥ || 64 ||
[Analyze grammar]

na rājadharmābhirato nātmapakṣasukhāvahaḥ |
nātmarājyapriyakaraścaṇḍaḥ kararuciḥ sadā || 65 ||
[Analyze grammar]

sa kaṃsastatra saṃbhūtastvayā yuddhe parājitaḥ |
sa badhvā pitaraṃ rājā mathurāmabhyarakṣata |
kravyādo bādhate lokānāsureṇāntarātmanā || 66 ||
[Analyze grammar]

yo'pyasau hayavikrānto hayagrīva iti smṛtaḥ |
keśī nāma hayo jātaḥ sa tasyaiva jaghanyajaḥ || 67 ||
[Analyze grammar]

sa duṣṭo heṣitapaṭuḥ kesarī niravagrahaḥ |
vṛndāvane vasatyeko nṛṇāṃ māṃsāni bhakṣayan || 68 ||
[Analyze grammar]

ariṣṭo baliputrastu kakudmī vṛṣarūpadhṛk |
gavāmaritvamāpannaḥ kāmarūpī mahāsuraḥ || 69 ||
[Analyze grammar]

riṣṭo nāma diteḥ putro variṣṭho dānaveṣu yaḥ |
sa kuñjaratvamāpanno daityaḥ kaṃsasya vāhanaḥ || 70 ||
[Analyze grammar]

kuñjaratvamagāddaityaḥ kaṃsasyaiva sa vāhanaḥ || 70 ||
[Analyze grammar]

lambo nāmeti vikhyāto yo'saudaityeṣu darpitaḥ |
pralambo nāma bhūtvāsau vaṭaṃ bhāṇḍīramāśritaḥ || 71 ||
[Analyze grammar]

śikharo nāma balavānya āsīddānavarṣabhaḥ || 71 ||
[Analyze grammar]

khara ityucyate daityo dhenukaḥ so'surottamaḥ |
ghoraṃ tālavanaṃ daityaścaratyutsārayanprajāḥ || 72 ||
[Analyze grammar]

varāhaśca kiśoraśca tāv ubhau dānavottamau |
mallau raṅgagatau tau tu jātau cāṇūramuṣṭikau || 73 ||
[Analyze grammar]

yau tau mayaśca tāraśca dānavau dānavāntaka |
prāgjyotiṣe tau bhaumasya narakasya pure ratau || 74 ||
[Analyze grammar]

ete daityā vinihatāstvayā viṣṇo nirākṛtāḥ |
mānuṣaṃ vapurāsthāya bādhante bhuvi mānavān || 75 ||
[Analyze grammar]

tvatkathādveṣiṇaḥ sarve tvanmayān ghnanti mānavān |
tava prasādātteṣāṃ vai dānavānāṃ kṣayo bhavet || 76 ||
[Analyze grammar]

tava te divi bibhyanti tvatto bibhyanti sāgare |
pṛthivyāṃ bibhyati tvatto nānyasya tu kathaṃcana || 77 ||
[Analyze grammar]

durvṛttasya hatasyāpi tvayā nānyena śrīdhara |
divaścyutasya daityasya gatirbhavati medinī || 78 ||
[Analyze grammar]

vyutthitasya tu medinyāṃ hatasya nṛśarīriṇaḥ |
durlabhaṃ svargagamanaṃ tvayi jāgrati keśava || 79 ||
[Analyze grammar]

tadāgaccha svayaṃ viṣṇo gacchāva pṛthivītalam |
dānavānāṃ vināśāya visṛjātmānamātmanā || 80 ||
[Analyze grammar]

mūrtayo hi tavāvyaktā dṛśyādṛśyāḥ surottamaiḥ |
tāsu sṛṣṭāstvayā devāḥ saṃbhaviṣyanti bhūtale || 81 ||
[Analyze grammar]

tavāvataraṇe viṣṇo kaṃsaḥ sa vinaśiṣyati |
setsyate ca sa kāryārtho yasyārthe bhūmirāgatā || 82 ||
[Analyze grammar]

tvaṃ bhārate kāryagurustvaṃ cakṣustvaṃ parāyaṇaḥ |
tadāgaccha hṛṣīkeśa kṣitau tāñjahi dānavān || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 44

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: