Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
pañca taṃ nābhyavartanta viparītena karmaṇā |
vedo dharmaḥ kṣamā satyaṃ śrīśca nārāyaṇāśrayā || 1 ||
[Analyze grammar]

sa teṣāmanupasthānātsakrodho dānaveśvaraḥ |
vaiṣṇavaṃ padamanvicchanyayau nārāyaṇāntikam || 2 ||
[Analyze grammar]

sa dadarśa suparṇasthaṃ śaṅkhacakragadādharam |
dānavānāṃ vināśāya bhrāmayantaṃ gadāṃ śubhām || 3 ||
[Analyze grammar]

sajalāmbhodasadṛśaṃ vidyutsadṛśavāsasam |
svārūḍhaṃ svarṇapatrāḍhyaṃ śikhinaṃ kāśyapaṃ khagam || 4 ||
[Analyze grammar]

dṛṣṭvā daityavināśāya raṇe svasthamavasthitam |
dānavo viṣṇumakṣobhyaṃ babhāṣe kṣubdhamānasaḥ || 5 ||
[Analyze grammar]

ayaṃ sa ripurasmākaṃ pūrveṣāṃ dānavarṣiṇām |
arṇavāvāsinaścaiva madhorvai kaiṭabhasya ca || 6 ||
[Analyze grammar]

ayaṃ sa vigraho'smākamaśāmyaḥ kila kathyate |
yena naḥ saṃyugeṣvadya bahavo dānavā hatāḥ || 7 ||
[Analyze grammar]

ayaṃ sa nirghṛṇo yuddhe strībālanirapatrapaḥ |
yena dānavanārīṇāṃ sīmantoddharaṇaṃ kṛtam || 8 ||
[Analyze grammar]

ayaṃ sa viṣṇurdevānāṃ vaikuṇṭhaśca divaukasām |
ananto bhogināmapsu svayaṃbhūśca svayaṃbhuvaḥ || 9 ||
[Analyze grammar]

ayaṃ sa nātho devānāmasmābhirviprakṛṣyatām |
asya krodhaṃ samāsādya hiraṇyakaśipurhataḥ || 10 ||
[Analyze grammar]

asya cchāyāṃ samāśritya devā makhamukhe sthitāḥ |
ājyaṃ maharṣibhirdattamaśnuvanti tridhā hutam || 11 ||
[Analyze grammar]

ayaṃ sa nidhane hetuḥ sarveṣāṃ daitavadviṣām |
asya cakraṃ praviṣṭāni kulānyasmākamāhave || 12 ||
[Analyze grammar]

ayaṃ sa kila yuddheṣu surārthe tyaktajīvitaḥ |
savitustejasā tulyaṃ cakraṃ kṣipati śatruṣu || 13 ||
[Analyze grammar]

ayaṃ sa kālo daityānāṃ kālabhūte mayi sthite |
atikrāntasya kālasya phalaṃ prāpsyati durmatiḥ || 14 ||
[Analyze grammar]

diṣṭyedānīṃ samakṣaṃ me viṣṇureṣa samāgataḥ |
adya madbāṇaniṣpiṣṭo mayyeva praṇamiṣyati || 15 ||
[Analyze grammar]

yāsyāmyapacitiṃ diṣṭyā pūrveṣāmadya saṃyuge |
imaṃ nārāyaṇaṃ hatvā dānavānāṃ bhayāvaham || 16 ||
[Analyze grammar]

kṣiprameva vadhiṣyāmi raṇe nārāyaṇaṃ śairaiḥ |
jātyantaragato hyeṣa mṛdhe bādhati dānavān || 17 ||
[Analyze grammar]

eṣo'ntakaḥ purā bhūtvā padmanābha iti smṛtaḥ |
jaghānaikārṇave ghore tāv ubhau madhukaiṭabhau || 18 ||
[Analyze grammar]

viniveśya svake ūrau nihatau dānaveśvarau || 18 ||
[Analyze grammar]

dvidhābhūtaṃ vapuḥ kṛtvā siṃhārdhaṃ narasaṃsthitam |
pitaraṃ me jaghānaiko hiraṇyakaśipuṃ purā || 19 ||
[Analyze grammar]

śubhaṃ garbhamadhattainamaditirdevatāraṇiḥ |
yajñakāle baleryo vai kṛtvā vāmanarūpatām |
trīṃl lokāṃśca jahāraiṣa kramamāṇastribhiḥ kramaiḥ || 20 ||
[Analyze grammar]

bhūyastvidānīṃ samare saṃprāpte tārakāmaye |
mayā saha samāgamya sadevo vinaśiṣyati || 21 ||
[Analyze grammar]

sa evamuktvā bahudhā kṣipannārāyaṇaṃ raṇe |
vāgbhirapratirūpābhiryuddhamevābhyarocayat || 22 ||
[Analyze grammar]

kṣipyamāṇo'surendreṇa ya cukopa gadādharaḥ |
kṣamābalena manasā sasmitaṃ vākyamabravīt || 23 ||
[Analyze grammar]

alaṃ darpabalaṃ daitya sthiraṃ matkrodhajaṃ balam |
hatastvaṃ darpajairdoṣaiḥ kṣamāṃ yo'tītya bhāṣase || 24 ||
[Analyze grammar]

adhamastvaṃ mama mato dhigetattava vāgbalam |
na tatra puruṣāḥ santi yatra garjanti yoṣitaḥ || 25 ||
[Analyze grammar]

ahaṃ tvāṃ daitya paśyāmi pūrveṣāṃ mārgagāminam |
prajāpatikṛtaṃ setuṃ ko bhittvā svastimānvrajet || 26 ||
[Analyze grammar]

adya tvāṃ nāśayiṣyāmi devavyāghātakāriṇam |
sveṣu sveṣu ca sthāneṣu sthāpayiṣyāmi devatāḥ || 27 ||
[Analyze grammar]

evaṃ bruvati vākyaṃ tu mṛdhe śrīvatsadhāriṇi |
jahāsa dānavaḥ krodhāddhastāṃścakre ca sāyudhān || 28 ||
[Analyze grammar]

sa bāhuśatamudyamya sarvāstragrahaṇaṃ raṇe |
krodhād rudhiraraktākṣo viṣṇorvakṣasyatāḍayat || 29 ||
[Analyze grammar]

dānavāścāpi samare mayatārapurogamāḥ |
udyatāyudhanistriṃśāḥ sarve viṣṇumabhidravan || 30 ||
[Analyze grammar]

sa tāḍyamāno'tibalairdaityaiḥ sarvāyudhodyataiḥ |
na cacāla hariryuddhe'kampyamāna ivācalaḥ || 31 ||
[Analyze grammar]

saṃsaktaśca suparṇena kālanemirmahāsuraḥ |
sarvaprāṇena mahatīṃ gadāmudyamya bāhubhiḥ |
mumoca jvalitāṃ ghorāṃ saṃrabdho garuḍopari || 32 ||
[Analyze grammar]

karmaṇā tena daityasya viṣṇurvismayamāgamat |
sa tena tāḍitaḥ pakṣī cacāla ca punaḥ punaḥ |
hariṇā vardhitabalo na mohamupagacchati |
yena tasya suparṇasya patitā mūrdhni sā gadā || 33 ||
[Analyze grammar]

tadāgamatpadā bhūmiṃ pakṣī vyathitavigrahaḥ || 33 ||
[Analyze grammar]

loṣṭaiḥ sarṣṭiśilābhiśca vajrapraharaṇaistataḥ || 33 ||
[Analyze grammar]

jaghnuste samare viṣṇuṃ gopālaṃ ca mahāraṇe || 33 ||
[Analyze grammar]

bhramantaṃ ghūrṇamānaṃ ca stutiṃ devāḥ pracakrire || 33 ||
[Analyze grammar]

jaya deva mahābāho madhukaiṭabhanāśana || 33 ||
[Analyze grammar]

hiraṇyakaśiporvakṣo nakhalāṅgaladāraṇa || 33 ||
[Analyze grammar]

uttasthau ca raṇādviṣṇuramaraiḥ saṃstutaḥ purā || 33 ||
[Analyze grammar]

hataṃ viṣṇuṃ samājñāya śaṅkhaṃ dadhmau sa dānavaḥ || 33 ||
[Analyze grammar]

mṛdaṅgāṃśca tridhā tatra vādayanto mahāsurāḥ || 33 ||
[Analyze grammar]

tālāśrayāśca nanṛturmahotsava ivābabhau || 33 ||
[Analyze grammar]

suparṇaṃ vyathitaṃ dṛṣṭvā kṣataṃ ca vapurātmanaḥ |
krodhātsaṃraktanayano vaikuṇṭhaścakramādade || 34 ||
[Analyze grammar]

vyavardhata ca vegena suparṇena samaṃ vibhuḥ |
bhujāścāsya vyavardhanta vyāpnuvanto diśo daśa || 35 ||
[Analyze grammar]

sa diśaḥ pradiśaścaiva khaṃ ca gāṃ caiva pūrayan |
vavṛdhe sa punarlokān krāntukāma ivaujasā || 36 ||
[Analyze grammar]

taṃ jayāya surendrāṇāṃ vardhamānaṃ nabhastale |
ṛṣayaḥ saha gandharvaistuṣṭuvurmadhusūdanam || 37 ||
[Analyze grammar]

namo'stu devadeveśa śaṅkhacakragadādhara || 37 ||
[Analyze grammar]

viṣṇo kṛṣṇa hṛṣīkeśa jahi daityaṃ mahābalam || 37 ||
[Analyze grammar]

namastubhyaṃ virūpākṣa śaṃkarasya jagatpate || 37 ||
[Analyze grammar]

pāhi naḥ sakalānasmāñjahi daityaṃ mahābalam || 37 ||
[Analyze grammar]

sa dyāṃ kirīṭena likhan sābhramambaramambaraiḥ |
padbhyāmākramya vasudhāṃ diśaḥ pracchādya bāhubhiḥ || 38 ||
[Analyze grammar]

sa sūryakaratulyābhaṃ sahasrāramarikṣayam |
dīptāgnisadṛśaṃ ghoraṃ darśanīyaṃ sudarśanam || 39 ||
[Analyze grammar]

suvarṇareṇuparyantaṃ vajranābhaṃ bhayāvaham |
medosthimajjārudhiraiḥ siktaṃ dānavasaṃbhavaiḥ || 40 ||
[Analyze grammar]

advitīyaṃ prahāreṣu kṣuraparyantamaṇḍalam |
sragdāmamālāvitataṃ kāmagaṃ kāmarūpiṇam || 41 ||
[Analyze grammar]

svayaṃ svayaṃbhuvā sṛṣṭaṃ bhayadaṃ sarvavidviṣām |
maharṣiroṣairāviṣṭaṃ nityamāhavadarpitam || 42 ||
[Analyze grammar]

kṣepaṇādyasya muhyanti lokāḥ sasthāṇujaṃgamāḥ |
kravyādāni ca bhūtāni tṛptiṃ yānti mahāmṛdhe || 43 ||
[Analyze grammar]

tamapratimakarmāṇaṃ samānaṃ sūryavarcasā |
cakramudyasya samare krodhadīpto gadādharaḥ || 44 ||
[Analyze grammar]

saṃmuṣṇandānavaṃ tejaḥ samare svena tejasā |
ciccheda bāhūṃścakreṇa śrīdharaḥ kālaneminaḥ || 45 ||
[Analyze grammar]

tacca vaktraśataṃ ghoraṃ sāgnicūrṇāṭṭahāsi yat |
tasya daityasya cakreṇa pramamātha balāddhariḥ || 46 ||
[Analyze grammar]

sa cchinnabāhurviśirā na prākampata dānavaḥ |
kabandhāvasthitaḥ saṃkhye viśākha iva pādapaḥ || 47 ||
[Analyze grammar]

taṃ vitatya mahāpakṣau vāyoḥ kṛtvā samaṃ javam |
urasā pātayāmāsa garuḍaḥ kālaneminam || 48 ||
[Analyze grammar]

sa tasya deho vimukho viśākhaḥ khātparibhraman |
nipapāta divaṃ tyaktvā kṣobhayandharaṇītalam || 49 ||
[Analyze grammar]

tasminnipatite daitye devāḥ sarṣigaṇāstadā |
sādhu sādhviti vaikuṇṭhaṃ sametāḥ pratyapūjayan || 50 ||
[Analyze grammar]

apare ye tu daityā vai yuddhe dṛṣṭaparākramāḥ |
te sarve bāhubhirvyāptā na śekuścalituṃ raṇe || 51 ||
[Analyze grammar]

kāṃścitkeśeṣu jagrāha kāṃścitkaṇṭhe nyapīḍayat |
pāṭayan kasyacidvaktraṃ madhye kāṃścidagṛhyata || 52 ||
[Analyze grammar]

te gadācakranirdagdhā gatasattvā gatāsavaḥ |
gaganādbhraṣṭasarvāṅgā nipeturdharaṇītale || 53 ||
[Analyze grammar]

teṣu sarveṣu daityeṣu hateṣu puruṣottamaḥ |
tasthau śakrapriyaṃ kṛtvā kṛtakarmā gadādharaḥ || 54 ||
[Analyze grammar]

tasminvimarde nirvṛtte saṃgrāme tārakāmaye |
taṃ deśamājagāmāśu brahmā lokapitāmahaḥ || 55 ||
[Analyze grammar]

sarvairbrahmarṣibhiḥ sārdhaṃ gandharvaiḥ sāpsarogaṇaiḥ |
devadevo hariṃ devaṃ pūjayanvākyamabravīt || 56 ||
[Analyze grammar]

kṛtaṃ deva mahatkarma surāṇāṃ śalyamuddhṛtam |
vadhenānena daityānāṃ vayaṃ ca paritoṣitāḥ || 57 ||
[Analyze grammar]

yo'yaṃ tvayā hato viṣṇo kālanemirmahāsuraḥ |
tvameko'sya mṛdhe hantā nānyaḥ kaścana vidyate || 58 ||
[Analyze grammar]

eṣa devānparibhavaṃl lokāṃśca sacarācarān |
ṛṣīṇāṃ kadanaṃ kṛtvā māmapi pratigarjati || 59 ||
[Analyze grammar]

tadanena tavogreṇa parituṣṭo'smi karmaṇā |
yadayaṃ kālatulyābhaḥ kālanemirnipātitaḥ || 60 ||
[Analyze grammar]

tadāgacchasva bhadraṃ te gacchāma divamuttamam |
brahmarṣayastvāṃ tatrasthāḥ pratīkṣante sadogatāḥ || 61 ||
[Analyze grammar]

ahaṃ maharṣayaścaiva tatra tvāṃ vadatāṃ vara || 61 ||
[Analyze grammar]

vidhivaccārcayiṣyanti gīrbhirdivyābhiracyuta || 61 ||
[Analyze grammar]

kiṃ cāhaṃ tava dāsyāmi varaṃ varabhṛtāṃ vara |
sureṣvapi sadaityeṣu varāṇāṃ varado bhavān || 62 ||
[Analyze grammar]

niryātayaitattrailokyaṃ sphītaṃ nihatakaṇṭakam |
asminneva mṛdhe viṣṇo śakrāya sumahātmane || 63 ||
[Analyze grammar]

evamukto bhagavatā brahmaṇā harirīśvaraḥ |
devāñchakramukhān sarvānuvāca śubhayā girā || 64 ||
[Analyze grammar]

śrūyatāṃ tridaśāḥ sarve yāvantaḥ stha samāgatāḥ |
śravaṇāvahitairdevaiḥ puraskṛtya puraṃdaram || 65 ||
[Analyze grammar]

asminnaḥ samare sarve kālanemimukhā hatāḥ |
dānavā vikramopetāḥ śakrādapi mahattarāḥ || 66 ||
[Analyze grammar]

asminmahati saṃkrande dvāveva tu viniḥsṛtau |
vairocaniśca daityendraḥ svarbhānuśca mahāgrahaḥ || 67 ||
[Analyze grammar]

tadiṣṭāṃ bhajatāṃ śakro diśaṃ varuṇa eva ca |
yāmyāṃ yamaḥ pālayatāmuttarāṃ ca dhanādhipaḥ || 68 ||
[Analyze grammar]

ṛkṣaiḥ saha yathāyogaṃ kālaṃ caratu candramāḥ |
abdaṃ hy ṛtumukhaṃ sūryo bhajatāmayanaiḥ saha || 69 ||
[Analyze grammar]

ājyabhāgāḥ pravartantāṃ sadasyairabhipūjitāḥ |
hūyantāmagnayo viprairvedadṛṣṭena karmaṇā || 70 ||
[Analyze grammar]

devāśca balihomena svādhyāyena maharṣayaḥ |
śrāddhena pitaraścaiva tṛptiṃ yāntu yathāsukham || 71 ||
[Analyze grammar]

vāyuścaratu mārgasthastridhā dīpyatu pāvakaḥ |
trayo varṇāśca lokāṃstrīṃstarpayantvātmajairguṇaiḥ || 72 ||
[Analyze grammar]

kratavaḥ saṃpravartantāṃ dīkṣaṇīyairdvijātibhiḥ |
dakṣiṇāścāpi vartantāṃ yathoktaṃ sarvasatriṇām || 73 ||
[Analyze grammar]

gāśca sūryo rasān somo vāyuḥ prāṇāṃśca prāṇiṣu |
tarpayantaḥ pravartantāṃ śivaiḥ saumyaiśca karmabhiḥ || 74 ||
[Analyze grammar]

yathāvadanupūrveṇa mahendra salilodvahāḥ |
trailokyamātaraḥ sarvāḥ sāgaraṃ yāntu nimnagāḥ || 75 ||
[Analyze grammar]

daityebhyastyajyatāṃ bhītiḥ śāntiṃ vrajata devatāḥ |
svasti vo'stu gamiṣyāmi brahmalokaṃ sanātanam || 76 ||
[Analyze grammar]

svagṛhe svargaloke vā saṃgrāme vā viśeṣataḥ |
visrambho vo na gantavyo nityaṃ kṣudrā hi dānavāḥ || 77 ||
[Analyze grammar]

chidreṣu praharantyete na caiṣāṃ saṃsthitirdhruvā |
saumyānāmṛjubhāvānāṃ bhavatāṃ cārjavā matiḥ || 78 ||
[Analyze grammar]

ahaṃ tu duṣṭabhāvānāṃ yuṣmāsu sudurātmanām || 78 ||
[Analyze grammar]

asamyagvartamānānāṃ mohaṃ dāsyāmi devatāḥ || 78 ||
[Analyze grammar]

yadā ca sudurādharṣaṃ dānavebhyo bhayaṃ bhavet || 78 ||
[Analyze grammar]

tadā samupagamyāśu vidhāsye vastato'bhayam || 78 ||
[Analyze grammar]

evamuktvā suragaṇānviṣṇuḥ satyaparākramaḥ |
jagāma brahmaṇā sārdhaṃ brahmalokaṃ mahāyaśāḥ || 79 ||
[Analyze grammar]

etadāścaryamabhavatsaṃgrāme tārakāmaye |
dānavānāṃ ca viṣṇośca yanmāṃ tvaṃ paripṛcchasi || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 38

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: