Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
dānavānāṃ tu piprīṣuḥ kālanemiḥ sa dānavaḥ |
vyavardhata mahātejāstapānte jalado yathā || 1 ||
[Analyze grammar]

taṃ trailoyāntaragataṃ dṛṣṭvā te dānaveśvarāḥ |
uttasthurapariśrāntāḥ prāpyevāmṛtamuttamam || 2 ||
[Analyze grammar]

te vītabhayasaṃtrāsā mayatārapurogamāḥ |
tārakāmayasaṃgrāme satataṃ jitakāśinaḥ |
rejurāyodhanagatā dānavā yuddhakaṅkṣiṇaḥ || 3 ||
[Analyze grammar]

mantramabhyasyataṃ teṣāṃ vyūhaṃ ca paridhāvatām |
prekṣatāṃ cābhavatprītirdānavaṃ kālaneminam || 4 ||
[Analyze grammar]

ye tu tatra mayasyāsanmukhyā yuddhapuraḥsarāḥ |
te'pi sarve bhayaṃ tyaktvā hṛṣṭā yoddhumupasthitāḥ || 5 ||
[Analyze grammar]

mayastāro varāhaśca hayagrīvaśca vīryavān |
vipracittisutaḥ śvetaḥ kharalambāv ubhāvapi || 6 ||
[Analyze grammar]

ariṣṭo baliputraśca kiśorāṣṭrau tathaiva ca |
svarbhānuścāmaraprakhyo vaktrayodhī mahāsuraḥ || 7 ||
[Analyze grammar]

ete'straviduṣaḥ sarve sarve tapasi saṃsthitāḥ |
dānavāḥ kṛtino jagmuḥ kālaneminamuttamam || 8 ||
[Analyze grammar]

te gadābhiśca gurvībhiścakraiśca saparaśvaghaiḥ |
kālakalpaiśca musalaiḥ kṣepaṇīyaiśca mudgaraiḥ || 9 ||
[Analyze grammar]

aśmabhiścāṭṭasadṛśairgaṇḍaśailaiśca daṃśitaiḥ |
paṭṭisairbhiṇḍipālaiśca parighaiścottamāyasaiḥ || 10 ||
[Analyze grammar]

ghātanībhiśca gurvībhiḥ śataghnībhistathaiva ca |
yugairyantraiśca nirmuktairargalaiścāgratāḍitaiḥ || 11 ||
[Analyze grammar]

dānavā yuddhadurdharṣāḥ saṃgrāmamukhataḥ sthitāḥ || 11 ||
[Analyze grammar]

dorbhiścāyatapīnābhiḥ prāsaiḥ pāśaiśca mudgaraiḥ |
sarpairlelihyamānaiśca visarpadbhiśca sāyakaiḥ || 12 ||
[Analyze grammar]

vajraiḥ praharaṇīyaiśca dīpyadbhiścāpi tomaraiḥ |
vikośaiścāsibhistīkṣṇaiḥ śūlaiśca śitanirmalaiḥ || 13 ||
[Analyze grammar]

te vai saṃdīptamanasaḥ pragṛhītottamāyudhāḥ |
kālanemiṃ puraskṛtya tasthuḥ saṃgrāmamūrdhani || 14 ||
[Analyze grammar]

sā dīptaśastrapravarā daityānāṃ śuśubhe camūḥ |
dyaurnimīlitanakṣatrā ghananīlāmbudāgame || 15 ||
[Analyze grammar]

devatānāmapi camūrmumude śakrapālitā |
dīptā śītoṣṇatejobhyāṃ candrabhāskaratejasā || 16 ||
[Analyze grammar]

vāyuvegavatī saumyā tārāgaṇapatākinī |
toyadāviddhavasanā grahanakṣatrahāsinī || 17 ||
[Analyze grammar]

yamendravaruṇairguptā dhanadena ca dhīmatā |
saṃpradīptāgnipavanā nārāyaṇaparāyaṇā || 18 ||
[Analyze grammar]

sā samudraughasadṛśī divyā devamahācamūḥ |
rarājāstravatī bhīmā yakṣagandharvaśālinī || 19 ||
[Analyze grammar]

tayoścamvostadānīṃ tu babhūva sa samāgamaḥ |
dvāvāpṛthivyoḥ saṃyogo yathā syād yugaparyaye || 20 ||
[Analyze grammar]

tadyuddhamabhavadghoraṃ devadānavasaṃkulam |
kṣamāparākramamayaṃ darpasya vinayasya ca || 21 ||
[Analyze grammar]

niścakramurbalābhyāṃ tu tābhyāṃ bhīmāḥ surāsurāḥ |
pūrvāparābhyāṃ saṃrabdhāḥ sāgarābhyāmivāmbudāḥ || 22 ||
[Analyze grammar]

tābhyāṃ balābhyāṃ saṃhṛṣṭāśceruste devadānavāḥ |
vanābhyāṃ pārvatīyābhyāṃ puṣpitābhyāṃ yathā gajāḥ || 23 ||
[Analyze grammar]

samājaghnustato bherīḥ śaṅkhāndadhmuśca naikaśaḥ |
sa dyāṃ divaṃ bhuvaṃ caiva diśaśca samapūrayat || 24 ||
[Analyze grammar]

jyāghātatalanirghoṣo dhanuṣāṃ kūjitāni ca |
duṃdubhīnāṃ ca ninadā daityamantardadhuḥ svanam || 25 ||
[Analyze grammar]

te'nyonyamabhisaṃpetuḥ pātayantaḥ parasparam |
babhañjurbāhubhirbāhūndvaṃdvamanye yuyutsavaḥ || 26 ||
[Analyze grammar]

devatāstvaśanīrghorāḥ parighāṃścottamāyasān |
sasarjurājau nistriṃśān gadā gurvīśca dānavāḥ || 27 ||
[Analyze grammar]

gadānipātairbhagnāṅgā bāṇaiśca śakalīkṛtāḥ |
paripeturbhṛśaṃ kecinnyubjāḥ kecicca jajñire || 28 ||
[Analyze grammar]

tato rathaiḥ saturagairvimānaiścāśugāmibhiḥ |
samīyuste susaṃrabdhā roṣādanyonyamāhave || 29 ||
[Analyze grammar]

saṃvartamānāḥ samare vivartantastathāpare |
rathā rathairnirudhyante padātāśca padātibhiḥ || 30 ||
[Analyze grammar]

teṣāṃ rathānāṃ tumulaḥ sa śabdaḥ śabdavāhinām |
nabhaḥ svasvāna hi yathā nabhasye jaladasvanaiḥ || 31 ||
[Analyze grammar]

babhūvātha prasaktānāṃ nabhasīva payomucām || 31 ||
[Analyze grammar]

babhañjire rathān kecitkecitsaṃmṛditā rathaiḥ |
saṃbādhameke saṃprāpya na śekuścalituṃ rathāḥ || 32 ||
[Analyze grammar]

anyonyamanye samare dorbhyāmutkṣipya darpitāḥ |
saṃhrādamānābharaṇā jaghnustatrāsicarmiṇaḥ || 33 ||
[Analyze grammar]

astrairanye vinirbhinnā raktaṃ vemurhatā yudhi |
kṣarajjalānāṃ sadṛśā jaladānāṃ samāgame || 34 ||
[Analyze grammar]

tadastraśastragrathitaṃ kṣiptotkṣiptagadāvilam |
devadānavasaṃkṣubdhaṃ saṃkulaṃ yuddhamābabhau || 35 ||
[Analyze grammar]

taddānavamahāmeghaṃ devāyudhavirājitam |
anyonyabāṇavarṣaṃ tad yuddhadurdinamābabhau || 36 ||
[Analyze grammar]

etasminnantare kruddhaḥ kālanemiḥ sa dānavaḥ |
vyavardhata samudraughaiḥ pūryamāṇa ivāmbudaḥ || 37 ||
[Analyze grammar]

tasya vidyuccalāpīḍāḥ pradīptāśanivarṣiṇaḥ |
gātrānnāgaśiraḥprakhyā viniṣpeturbalāhakāḥ || 38 ||
[Analyze grammar]

krodhānniḥśvasatastasya bhrūbhedasvedavarṣiṇaḥ |
sāgniniṣpeṣapavanā mukhānniścerurarciṣaḥ || 39 ||
[Analyze grammar]

tiryagūrdhvaṃ ca gagane vavṛdhustasya bāhavaḥ |
pañcāsyāḥ kṛṣṇavapuṣo lelihanta ivoragāḥ || 40 ||
[Analyze grammar]

so'strajālairbahuvidhairdhanurbhiḥ parighairapi |
divyamākāśamāvavre parvatairucchritairiva || 41 ||
[Analyze grammar]

so'niloddhūtavasanastasthau saṃgrāmamūrdhani |
saṃdhyātapagrastaśikhaḥ sākṣānmerurivācalaḥ || 42 ||
[Analyze grammar]

ūruvegapratikṣiptaiḥ śailaśṛṅgāgrapādapaiḥ |
apātayaddevagaṇānvajreṇeva mahāgirīn || 43 ||
[Analyze grammar]

bahubhiḥ śastranistriṃśaiścchinnabhinnaśirorasaḥ |
na śekuścalituṃ devāḥ kālanemihatā yudhi || 44 ||
[Analyze grammar]

muṣṭibhirnihatāḥ kecitkeciddhi vidalīkṛtāḥ |
yakṣagandharvapatagāḥ petuḥ saha mahoragaiḥ || 45 ||
[Analyze grammar]

tena vitrāsitā devāḥ samare kālaneminā |
na śekuryatnavanto'pi yatnaṃ kartuṃ vicetasaḥ || 46 ||
[Analyze grammar]

jitvetthaṃ devatānīkaṃ gadāmāvidhya dānavaḥ || 46 ||
[Analyze grammar]

airāvatagataṃ śakramuvācāsurasattamaḥ || 46 ||
[Analyze grammar]

āgacchāgaccha devendra nirjito'si mayā raṇe || 46 ||
[Analyze grammar]

adyaprabhṛti devendro na tvaṃ bhavasi vṛtrahan || 46 ||
[Analyze grammar]

eṣa te gadayā śakra śiro bhetsyāmi paśyataḥ || 46 ||
[Analyze grammar]

adyaprabhṛti devendro dānavendro'hamacyuta || 46 ||
[Analyze grammar]

bhaviṣyāmi na saṃdeho hatvā tvāmugrapauruṣam || 46 ||
[Analyze grammar]

iti bruvāṇaṃ samare vṛtrahā vajramādade || 46 ||
[Analyze grammar]

jaghāna tarasā śakro vajreṇa hi sa dānavam || 46 ||
[Analyze grammar]

vajraṃ tadvakṣasi prāpya bahudhā samapadyata || 46 ||
[Analyze grammar]

aśaktaṃ vajramāsīttu dānavaṃ hantumojasā || 46 ||
[Analyze grammar]

punaḥ papāta sahasā śakrasyaiva tadā karam || 46 ||
[Analyze grammar]

kālanemistu sahasā gadāmādāya yatnataḥ || 46 ||
[Analyze grammar]

airāvatasya rabhasā jaghānaikaṃ sa mastakam || 46 ||
[Analyze grammar]

sa vinirbhinnakumbhastu papāta dharaṇītale || 46 ||
[Analyze grammar]

sasrāva rudhiraṃ tīkṣṇaṃ gajarājastadā balī || 46 ||
[Analyze grammar]

punaśca gadayā rājaṃstadā samaramūrdhani || 46 ||
[Analyze grammar]

jaghāna dānavendrastu vṛtrahantāramojasā || 46 ||
[Analyze grammar]

utsṛjya sahasā śakro gajarājaṃ puraṃdaraḥ || 46 ||
[Analyze grammar]

bhinnavarmāsthinicayo mukhācchoṇitamudvaman || 46 ||
[Analyze grammar]

papātorvyāṃ mahārāja kiṃcidviśramya bhūtale || 46 ||
[Analyze grammar]

utsṛjya sahasā śakraḥ svargalokaṃ mahīpate || 46 ||
[Analyze grammar]

manuṣyalokaṃ saṃprāpya mānuṣīṃ tanumāvrajat || 46 ||
[Analyze grammar]

tena śakraḥ sahasrākṣaḥ saṃditaḥ śarabandhanaiḥ |
airāvatagataḥ saṃkhye calituṃ na śaśāka ha || 47 ||
[Analyze grammar]

nirjalāmbhodasadṛśo nirjalārṇavasaprabhaḥ |
nirvyāpāraḥ kṛtastena vipāśo varuṇo mṛdhe || 48 ||
[Analyze grammar]

agnimārutayornāśaṃ kṛtvā sa ditijeśvaraḥ || 48 ||
[Analyze grammar]

jaghāna devarājaṃ ca somaṃ varuṇamaśvinau || 48 ||
[Analyze grammar]

ādityavasurudrādīnaśeṣāṃśca divaukasaḥ || 48 ||
[Analyze grammar]

tato'tīva prakurvīta āpo vasuramitrahā || 48 ||
[Analyze grammar]

kālanemiṃ jaghānājau śaktyā guha ivāparaḥ || 48 ||
[Analyze grammar]

śaktyā nirbhinnahṛdayo dhātumāniva parvataḥ || 48 ||
[Analyze grammar]

susrāva rudhiraṃ bhūmau kālanemirmahāsuraḥ || 48 ||
[Analyze grammar]

tato'tikrodhatāmrākṣaḥ śaktimudyamya vegavān || 48 ||
[Analyze grammar]

svaśaktyā tāḍayāmāsa vasumurvyāṃ papāta saḥ || 48 ||
[Analyze grammar]

dhanadaśca kṛtāntaśca varuṇaśca śacīpatiḥ || 48 ||
[Analyze grammar]

ekadaiva nijaghnuste sāyudhairanibarhaṇaiḥ || 48 ||
[Analyze grammar]

nivārya tāni śastrāṇi tāñjaghāna pṛthakpṛthak || 48 ||
[Analyze grammar]

yamena preṣitaṃ daṇḍaṃ jagṛhe sa mahāsuraḥ || 48 ||
[Analyze grammar]

taṃ dṛṣṭvā vismitāḥ sarve lokapālā mahaujasaḥ || 48 ||
[Analyze grammar]

jaghāna vajreṇa ruvā devarājaḥ śatakratuḥ || 48 ||
[Analyze grammar]

vajreṇa nihato daityo na cakampe giriryathā || 48 ||
[Analyze grammar]

punarvajreṇa taṃ daityamindro mārutavartmani || 48 ||
[Analyze grammar]

sthitastadā jṛmbhaṇena jigīrṇe sāyudhaṃ hariḥ || 48 ||
[Analyze grammar]

praviveśa susūkṣmeṇa kukṣiṃ rūpeṇa vṛtrahā || 48 ||
[Analyze grammar]

tatkṣaṇādeva devendraḥ pārśvaṃ nirbhidya niryayau || 48 ||
[Analyze grammar]

kavacenābhiguptaḥ sa nārāyaṇamayena ca || 48 ||
[Analyze grammar]

tataḥ śūlamamoghaṃ tu śaṃkaro hantumādade || 48 ||
[Analyze grammar]

prajāpatiruvācedaṃ mayā dattavaro balī || 48 ||
[Analyze grammar]

na śūlena na cānyena hantuṃ śakyo mahāsuraḥ || 48 ||
[Analyze grammar]

śūlaṃ etadamoghaṃ ca mā prayuñkṣva mahāsure || 48 ||
[Analyze grammar]

ityuktaḥ śūlapāṇiḥ sa saṃjahārāyudhaṃ svakam || 48 ||
[Analyze grammar]

etasminnantare devāḥ kālanemibhayāturāḥ || 48 ||
[Analyze grammar]

ūcuḥ kṛṣṇaṃ mahātmāno gīrbhiḥ stutvā janārdanam || 48 ||
[Analyze grammar]

mumucuḥ svāni śastrāṇi śataśo'tha sahasraśaḥ || 48 ||
[Analyze grammar]

raṇe vaiśravaṇastena parighaiḥ kāmarūpibhiḥ |
vilapaṃl lokapāleśastyājito dhanadakriyām || 49 ||
[Analyze grammar]

tadaiva lokapālāśca nihatāstena saṃyugam || 49 ||
[Analyze grammar]

yamaḥ sarvaharastena mṛtyupraharaṇo raṇe |
yāmyāmavasthāmamaro nītaḥ svāṃ diśamāviśat || 50 ||
[Analyze grammar]

lokapālāstu te sarve mānuṣīṃ tanumāsthitāḥ || 50 ||
[Analyze grammar]

vihāya svapadaṃ rājanvivadanti sma mānuṣe || 50 ||
[Analyze grammar]

sa lokapālānutsādya hṛtvā teṣāṃ ca karma tat |
dikṣu sarvāsu dehaṃ svaṃ caturdhā vidadhe tadā || 51 ||
[Analyze grammar]

sa nakṣatrapathaṃ gatvā divyaṃ svarbhānudarśitam |
jahāra lakṣmīṃ somasya taṃ cāsya viṣayaṃ mahat || 52 ||
[Analyze grammar]

cālayāmāsa dīptāṃśuṃ svargadvārātsa bhāskaram |
sāyanaṃ cāsya viṣayaṃ jahāra dinakarma ca || 53 ||
[Analyze grammar]

so'gniṃ devamukhe dṛṣṭvā cakārātmamukheśayam |
vāyuṃ ca tarasā jitvā cakārātmavaśānugam || 54 ||
[Analyze grammar]

sa samudrān samānīya sarvāśca sarito balāt |
cakārātmavaśe vīryāddehabhūtāśca sindhavaḥ || 55 ||
[Analyze grammar]

āpaḥ sa vaśagāḥ kṛtvā divijātāśca bhūmijāḥ |
sthāpayāmāsa jagatīṃ suguptāṃ dharaṇīdharaiḥ || 56 ||
[Analyze grammar]

sa svayaṃbhūrivābhāti mahābhūtapatirmahān |
sarvalokamayo daityaḥ sarvalokabhayāvahaḥ || 57 ||
[Analyze grammar]

sa lokapālaikavapuścandrasūryagrahātmavān |
pāvakānilasaṃghāto rarāja yudhi dānavaḥ || 58 ||
[Analyze grammar]

pārameṣṭhye sthitaḥ sthāne lokānāṃ prabhavāpyaye |
taṃ tuṣṭuvurdaityagaṇā devā iva pitāmaham || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 37

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: