Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
tato bhayaṃ viṣṇumayaṃ śrutvā daiteyadānavāḥ |
udyogaṃ vipulaṃ cakruryuddhāya yudhi durjayāḥ || 1 ||
[Analyze grammar]

mayastu kāñcanamayaṃ trinalvāntaramavyayam |
catuścakraṃ suvapuṣaṃ sukalpitamahāyudham || 2 ||
[Analyze grammar]

kiṃkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam |
racitaṃ ratnajālaiśca hemajālaiśca śobhitam || 3 ||
[Analyze grammar]

īhāmṛgagaṇākīrṇaṃ pakṣibhiśca virājitam |
divyāstratūṇīradharaṃ payodharanināditam || 4 ||
[Analyze grammar]

svakṣaṃ rathavarodāraṃ sūpasthamagamopamam |
gadāparighasaṃpūrṇaṃ mūrtimantamivārṇavam || 5 ||
[Analyze grammar]

hemakeyūravalayaṃ svarṇakuṇḍalakūbaram |
sapatākadhvajodagraṃ sādityamiva mandaram || 6 ||
[Analyze grammar]

gajendrāmbhodavapuṣaṃ kvacitkesaravarcasam |
yuktamṛkṣasahasreṇa sahasrāmbudanāditam || 7 ||
[Analyze grammar]

dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam |
atiṣṭhatsamarākāṅkṣī meruṃ dīpta ivāṃśumān || 8 ||
[Analyze grammar]

tārastu kroṣavistāramāyasaṃ vāhayan ratham |
śailotkarimasaṃkāśaṃ nīlāñjanacayopamam || 9 ||
[Analyze grammar]

kālalohāṣṭacaraṇaṃ loheṣāyugakūbaram |
timirodgārikiraṇaṃ garjantamiva toyadam || 10 ||
[Analyze grammar]

lohajālena mahatā sagavākṣeṇa daṃśitam |
āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ || 11 ||
[Analyze grammar]

prāsaiḥ pāśaiśca vitatairavasaktaiśca mudgaraiḥ |
śobhitaṃ trāsanīyaiśca tomaraiḥ saparaśvadhaiḥ || 12 ||
[Analyze grammar]

udyataṃ dviṣatāṃ hetordvitīyamiva mandaram |
yuktaṃ kharasahasreṇa so'dhyārohad rathottamam || 13 ||
[Analyze grammar]

virocanastu saṃkruddho gadāpāṇiravasthitaḥ |
pramukhe tasya sainyasya dīptaśṛṅga ivācalaḥ || 14 ||
[Analyze grammar]

yuktaṃ hayasahasreṇa hayagrīvastu dānavaḥ |
syandanaṃ vāhayāmāsa sapatnānīkamardanam || 15 ||
[Analyze grammar]

vyāyataṃ bahusahasraṃ dhanurvisphārayanmahat |
varāhaḥ pramukhe tasthau sāvaroha ivācalaḥ || 16 ||
[Analyze grammar]

kṣarastu vikṣarandarpānnetrābhyāṃ roṣajaṃ jalam |
sphuraddantauṣṭhavadanaḥ saṃgrāmaṃ so'bhyakāṅkṣata || 17 ||
[Analyze grammar]

tvaṣṭā tvaṣṭādaśahayaṃ yānamāsthāya dānavaḥ |
vyūhito dānavairvyūhaiḥ paricakrāma vīryavān || 18 ||
[Analyze grammar]

vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ |
śvetaśailapratīkāśo yuddhāyābhimukhaḥ sthitaḥ || 19 ||
[Analyze grammar]

ariṣṭo baliputrastu variṣṭho'driśilāyudhaḥ |
yuddhāyātiṣṭhadāyasto dharādhara ivāparaḥ || 20 ||
[Analyze grammar]

kiśorastvatisaṃharṣātkiśora iva coditaḥ |
abhavaddaityasainyasya madhye ravirivoditaḥ || 21 ||
[Analyze grammar]

lambastu lambameghābhaḥ pralambāmbarabhūṣaṇaḥ |
daityavyūhagato bhāti sanīhāra ivāṃśumān || 22 ||
[Analyze grammar]

svarbhānurāsyayodhī tu daśanauṣṭhekṣaṇāyudhaḥ |
pramukhe devasenāya rarāja girisaṃnibhaḥ |
hasaṃstiṣṭhati daityānāṃ pramukhe sumukho grahaḥ || 23 ||
[Analyze grammar]

anye hayagatā bhānti nāgaskandhagatāḥ pare |
siṃhavyāghragatāścānye varāharkṣagatāḥ pare || 24 ||
[Analyze grammar]

kecitkharoṣṭrayātāraḥ kecittoyadavāhanāḥ |
nānāpakṣigatāḥ kecitkecitpavanavāhanāḥ || 25 ||
[Analyze grammar]

pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ |
ekapādā dvipādāśca nanṛturyuddhakaṅkṣiṇaḥ || 26 ||
[Analyze grammar]

prakṣveḍamānā bahavaḥ sphoṭayantaśca dānavāḥ |
dṛptaśārdūlanirghoṣā nedurdānavapuṃgavāḥ || 27 ||
[Analyze grammar]

te gadāparighairugrairdhanurvyāyāmaśālinaḥ |
bāhubhiḥ parighākāraistarjayanti sma dānavāḥ || 28 ||
[Analyze grammar]

prāsaiḥ pāśaiśca khaḍgaiśca tomarāṅkuśapaṭṭisaiḥ |
cikrīḍuste śataghnībhiḥ śitadhāraiśca mudgaraiḥ || 29 ||
[Analyze grammar]

gaṇḍaśailaiśca śailaiśca parighaiścottamāyudhaiḥ |
cakraiśca daityapravarāścakrurānanditaṃ balam || 30 ||
[Analyze grammar]

kāṅkṣanto vijayaṃ yuddhe dānavā yuddhadurmadāḥ || 30 ||
[Analyze grammar]

evaṃ taddānavaṃ sainyaṃ sarvaṃ yuddhamadotkaṭam |
devānabhimukhaṃ tasthau meghānīkamivoddhatam || 31 ||
[Analyze grammar]

tadadbhutaṃ daityasahasragāḍhaṃ vāyvagnitoyāmbudaśailakalpam |
balaṃ raṇaughābhyudayābhyudīrṇaṃ yuyutsayonmattamivābabhāse || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 33

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: