Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
yattatsatrājite kṛṣṇo maṇiratnaṃ syamantakam |
adāttaddhārayadbabhrurbhojena śatadhanvanā || 1 ||
[Analyze grammar]

sadā hi prārthayāmāsa satyabhāmāmaninditām |
akrūro'ntaramanvicchanmaṇiṃ caiva syamantakam || 2 ||
[Analyze grammar]

satrājitaṃ tato hatvā śatadhanvā mahābalaḥ |
rātrau taṃ maṇimādāya tato'krūrāya dattavān || 3 ||
[Analyze grammar]

akrūrastu tadā ratnamādāya bharatarṣabha |
samayaṃ kārayāṃ cakre nāvedyo'haṃ tvayācyute || 4 ||
[Analyze grammar]

vayamabhyupapatsyāmaḥ kṛṣṇena tvāṃ pradharṣitam |
mamādya dvārakā sarvā vaśe tiṣṭhatyasaṃśayam || 5 ||
[Analyze grammar]

hate pitare duḥkhārtā satyabhāmā yaśasvinī |
prayayau rathamāruhya nagaraṃ vāraṇāvatam || 6 ||
[Analyze grammar]

satyabhāmā tu tadvṛttaṃ bhojasya śatadhanvanaḥ |
bharturnivedya duḥkhārtā pārśvasthāśrūṇyavartayat || 7 ||
[Analyze grammar]

pāṇḍavāṇāṃ tu dagdhānāṃ hariḥ kṛtvodakaṃ tadā |
kulyārthe ca sa bhrātṝṇāṃ nyayojayata sātyakim || 8 ||
[Analyze grammar]

tatastvaritamāgamya dvārakāṃ madhusūdanaḥ |
pūrvajaṃ halinaṃ śrīmānidaṃ vacanamabravīt || 9 ||
[Analyze grammar]

hataḥ prasenaḥ siṃhena satrājicchatadhanvanā |
syamantakaḥ sa madgāmī tasya prabhurahaṃ vibho || 10 ||
[Analyze grammar]

tadāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam |
syamantako mahābāho saha nau sa bhaviṣyati || 11 ||
[Analyze grammar]

tato rathaṃ samāruhya rāmakṛṣṇau mahābalau || 11 ||
[Analyze grammar]

śatadhanvavināśāya nagarādvāraṇāvatād || 11 ||
[Analyze grammar]

śatadhanvā tato bhīto vijñāyācyutamāgatam || 11 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tumulaṃ bhojakṛṣṇayoḥ |
śatadhanvā tato'krūramavaikṣatsarvatodiśam || 12 ||
[Analyze grammar]

anāptau ca vadhārhau ca kṛtvā bhojajanārdanau |
śakto'pi śāṭhyāddhārdikyaṃ nākrūro'bhyupapadyata || 13 ||
[Analyze grammar]

apayāne tato buddhiṃ bhojaścakre bhayārditaḥ |
yojanānāṃ śataṃ sāgraṃ hayayā pratyapadyata || 14 ||
[Analyze grammar]

vikhyātā hṛdayā nāma śatayojanagāminī |
bhojasya vaḍavā rājanyayā kṛṣṇamayodhayat || 15 ||
[Analyze grammar]

tataḥ kruddhau bhojakṛṣṇau tvaritau tu mahābalau || 15 ||
[Analyze grammar]

vañcayitvā tataḥ kṛṣṇaṃ śatadhanvātibuddhimān || 15 ||
[Analyze grammar]

pūrvāṃ diśaṃ jagāmāśu hayayā vātavegayā || 15 ||
[Analyze grammar]

atha drutamagātkṛṣṇo rathena rathināṃ varaḥ || 15 ||
[Analyze grammar]

balena sahito rājanprayayau tasya mārgaṇe || 15 ||
[Analyze grammar]

kṣīṇāṃ javena hṛdayāmadhvanaḥ śatayojane |
dṛṣṭvā rathasya svāṃ vṛddhiṃ śatadhanvānamārdayat || 16 ||
[Analyze grammar]

tatastasyā hayāyāstu śramātkhedācca bhārata |
khamutpeturatha prāṇāḥ kṛṣṇo rāmamathābravīt || 17 ||
[Analyze grammar]

tiṣṭhasveha mahābāho dṛṣṭadoṣā hayā mayā |
padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam || 18 ||
[Analyze grammar]

padbhyāmeva tato gatvā śatadhanvānamacyutaḥ |
mithilāmabhito rājañjaghāna paramāstravit || 19 ||
[Analyze grammar]

syamantakaṃ ca nāpaśyaddhatvā bhojaṃ mahābalam |
nivṛttaṃ cābravītkṛṣṇaṃ ratnaṃ dehīti lāṅgalī || 20 ||
[Analyze grammar]

nāstīti kṛṣṇaścovāca tato rāmo ruṣānvitaḥ |
dhikśabdapūrvamasakṛtpratyuvāca janārdanam || 21 ||
[Analyze grammar]

bhrātṛtvānmarṣayāmyeṣa svasti te'stu vrajāmyaham |
kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ || 22 ||
[Analyze grammar]

praviveśa tato rāmo mithilāmarimardanaḥ |
sarvakāmairupacitairmaithilenābhipūjitaḥ || 23 ||
[Analyze grammar]

etasminneva kāle tu babhrurmatimatāṃ varaḥ |
nānārūpān kratūn sarvānājahāra nirargalān || 24 ||
[Analyze grammar]

dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha |
syamantakakṛte prājño gāṃdīputro mahāyaśāḥ || 25 ||
[Analyze grammar]

arthān ratnāni cāgryāṇi dravyāṇi vividhāni ca |
ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣu viniyojayat || 26 ||
[Analyze grammar]

akrūrayajñā iti te khyātāstasya mahātmanaḥ |
bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ || 27 ||
[Analyze grammar]

atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ |
gadāśikṣāṃ tato divyāṃ balabhadrādavāptavān || 28 ||
[Analyze grammar]

prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ |
ānīto dvārakāmeva kṛṣṇena ca mahātmanā || 29 ||
[Analyze grammar]

akrūrastvandhakaiḥ sārdhamapāyādbharatarṣabha |
hatvā satrājitaṃ yuddhe sahabandhuṃ mahābalī || 30 ||
[Analyze grammar]

śvaphalkatanayāyāṃ tu tārāyāṃ narasattamau || 30 ||
[Analyze grammar]

bhaṅgakārasya tanayau viśrutau ca mahābalau || 30 ||
[Analyze grammar]

jajñāte'ndhakamukhyasya śatrughno bandhumāṃśca tau || 30 ||
[Analyze grammar]

varāttu bhaṅgakārasya sa kṛṣṇapratimo'bhavat || 30 ||
[Analyze grammar]

jñātibhedabhayātkṛṣṇastamupekṣitavānatha |
apayāte tadākrūre nāvarṣatpākaśāsanaḥ || 31 ||
[Analyze grammar]

anāvṛṣṭyā tadā rāṣṭramabhavadbahudhā kṛśam |
tataḥ prasādayāmāsurakrūraṃ kukurāndhakāḥ || 32 ||
[Analyze grammar]

punardvāravatīṃ prāpte tasmindānapatau tataḥ |
pravavarṣa sahasrākṣaḥ kacche jalanidhestadā || 33 ||
[Analyze grammar]

kanyāṃ ca vāsudevāya svasāraṃ śīlasaṃmatām |
akrūraḥ pradadau dhīmānprītyarthaṃ kurunandana || 34 ||
[Analyze grammar]

atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim |
sabhāmadhyagataṃ prāha tamakrūraṃ janārdanaḥ || 35 ||
[Analyze grammar]

yattad ratnaṃ maṇivaraṃ tava hastagataṃ vibho |
tatprayacchasva mānārha mayi mānāryakaṃ kṛthāḥ || 36 ||
[Analyze grammar]

ṣaṣṭivarṣagate kāle yad roṣo'bhūttadā mama |
sa saṃrūḍho'sakṛtprāptastataḥ kālātyayo mahān || 37 ||
[Analyze grammar]

tataḥ kṛṣṇasya vacanātsarvasātvatasaṃsadi |
pradadau taṃ maṇiṃ babhrurakleśena mahāmatiḥ || 38 ||
[Analyze grammar]

tatastamāryavatprāptaṃ babhrorhastādariṃdamaḥ |
dadau hṛṣṭamanāḥ kṛṣṇastaṃ maṇiṃ babhrave punaḥ || 39 ||
[Analyze grammar]

sa kṛṣṇahastātsaṃprāpya maṇiratnaṃ syamantakam |
ābadhya gāṃdinīputro virarājāṃśumāniva || 40 ||
[Analyze grammar]

yastvevaṃ śṛṇuyānnityaṃ śucirbhūtvā samāhitaḥ || 40 ||
[Analyze grammar]

sukhānāṃ tatsakalpānāṃ phalabhāgī bhaviṣyati || 40 ||
[Analyze grammar]

ā brahmabhavanāccāpi yaśaḥkhyātirna saṃśayaḥ || 40 ||
[Analyze grammar]

bhaviṣyati naraśreṣṭha satyametadbravīmi te || 40 ||
[Analyze grammar]

tataḥ sarve yaduvarā hṛṣṭāḥ prāñjalayastadā || 40 ||
[Analyze grammar]

vavandire mahātmānaḥ kṛṣṇaṃ kamalalocanam || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 29

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: