Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
bhajamānasya putro'tha rathamukhyo vidūrathaḥ |
rājādhidevaḥ śūrastu vidūrathasuto'bhavat || 1 ||
[Analyze grammar]

rājādhidevasya sutā jajñire vīryavattarāḥ |
dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ || 2 ||
[Analyze grammar]

śamī ca daṇḍaśarmā ca dattaśatruśca śatrujit |
śravaṇā ca śraviṣṭhā ca svasārau saṃbabhūvatuḥ || 3 ||
[Analyze grammar]

śamīputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ |
svayaṃbhojaḥ svayaṃbhojāddhṛdikaḥ saṃbabhūva ha || 4 ||
[Analyze grammar]

tasya putrā babhūvurhi sarve bhīmaparākramāḥ |
kṛtavarmāgrajasteṣāṃ śatadhanvā tu madhyamaḥ || 5 ||
[Analyze grammar]

devāntaśca narāntaśca bhiṣagvaitaraṇaśca yaḥ |
sudāntaścādhidāntaśca kīnāśo dāmadambhakau || 6 ||
[Analyze grammar]

devāntasyābhavatputro vidvān kambalabarhiṣaḥ |
kroṣṭoḥ putro'namitrastu tasmādvai devamīḍhuṣaḥ |
asamaujāstathā vīro nāsamaujāśca tāv ubhau || 7 ||
[Analyze grammar]

ajātaputrāya sutānpradadāvasamaujase |
sudaṃṣṭraṃ ca sucāruṃ ca kṛṣṇamityandhakāḥ smṛtāḥ || 8 ||
[Analyze grammar]

ete cānye ca bahavo andhakāḥ kathitāstava || 8 ||
[Analyze grammar]

andhakānāmimaṃ vaṃśaṃ dhārayed yastu nityaśaḥ || 8 ||
[Analyze grammar]

ātmano vipulaṃ vaṃśaṃ labhate nātra saṃśayaḥ || 8 ||
[Analyze grammar]

gāndhārī caiva mādrī ca kroṣṭorbhārye babhūvatuḥ |
gāndhārī janayāmāsa sumitraṃ mitranandanam || 9 ||
[Analyze grammar]

mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam |
anamitramamitrāṇāṃ jetāraṃ ca mahābalam || 10 ||
[Analyze grammar]

anamitrasuto nighno nighnasya dvau babhūvatuḥ |
prasenaścātha satrājicchatrusenājitāv ubhau || 11 ||
[Analyze grammar]

praseno dvāravatyāṃ tu niviśantyāṃ mahāmaṇim |
divyaṃ syamantakaṃ nāma samudrādupalabdhavān || 12 ||
[Analyze grammar]

tasya satrājitaḥ sūryaḥ sakhā prāṇasamo'bhavat || 12 ||
[Analyze grammar]

sa kadācinniśāpāye rathena rathināṃ varaḥ || 12 ||
[Analyze grammar]

abdhikūlamupaspraṣṭumupasthātuṃ yayau ravim || 12 ||
[Analyze grammar]

tasyopatiṣṭhataḥ sūryaṃ vivasvānagrataḥ sthitaḥ || 12 ||
[Analyze grammar]

aspaṣṭamūrtirbhagavāṃstejomaṇḍalavānprabhuḥ || 12 ||
[Analyze grammar]

atha rājā vivasvantamuvāca sthitamagrataḥ || 12 ||
[Analyze grammar]

yathaiva vyomni paśyāmi sadā tvāṃ jyotiṣāṃ pate || 12 ||
[Analyze grammar]

tejomaṇḍalinaṃ devaṃ tathaiva purataḥ sthitam || 12 ||
[Analyze grammar]

ko viśeṣo'sti me tvattaḥ sakhyenopāgatasya vai || 12 ||
[Analyze grammar]

etacchrutvā tu bhagavānmaṇiratnaṃ syamantakam || 12 ||
[Analyze grammar]

svakaṇṭhādavamucyaiva ekānte nyastavānbhuvi || 12 ||
[Analyze grammar]

tato vigrahavantaṃ taṃ dadarśa nṛpatistadā || 12 ||
[Analyze grammar]

prītimānatha taṃ dṛṣṭvā muhūrtaṃ kṛtavān kathām || 12 ||
[Analyze grammar]

tamabhiprasthitaṃ bhūyo vivasvantaṃ sa satrajit || 12 ||
[Analyze grammar]

lokānudbhāsayasyetānyena tvaṃ satataṃ prabho || 12 ||
[Analyze grammar]

tadetanmaṇiratnaṃ me bhagavandātumarhasi || 12 ||
[Analyze grammar]

tataḥ syamantakamaṇiṃ dattavāṃstasya bhāskaraḥ || 12 ||
[Analyze grammar]

sa tamābadhya nagarīṃ praviveśa mahīpatiḥ || 12 ||
[Analyze grammar]

taṃ janāḥ paryadhāvanta sūryo'yaṃ gacchatīti ha || 12 ||
[Analyze grammar]

purīṃ vismāpayitvā sa rājā tvantaḥpuraṃ yayau || 12 ||
[Analyze grammar]

tatprasenajite divyaṃ maṇiratnaṃ syamantakam || 12 ||
[Analyze grammar]

dadau bhrātre narapatiḥ premṇā satrājiduttamam || 12 ||
[Analyze grammar]

satrājitsvagṛhaṃ śrīmatkṛtakautukamaṅgalam || 12 ||
[Analyze grammar]

praviśya devasadane maṇiṃ viprairnyavedayat || 12 ||
[Analyze grammar]

dine dine svarṇabhārānaṣṭau sa sravati prabho || 12 ||
[Analyze grammar]

avatārya galāttūrṇamekānte saṃnyaveśayat || 12 ||
[Analyze grammar]

tataḥ satrājitaḥ sūryaṃ jvalantaṃ vapuṣā tadā || 12 ||
[Analyze grammar]

praṇipatya mahātmānaṃ kṛtāñjaliravasthitaḥ || 12 ||
[Analyze grammar]

stutvā ca vividhaiḥ stotraiḥ prīṇayāmāsa bhāskaram || 12 ||
[Analyze grammar]

tataḥ prasanno bhagavānvṛṇīṣva varamīpsitam || 12 ||
[Analyze grammar]

ityuvāca sa rājānaṃ sa ca vavre maṇiṃ tadā || 12 ||
[Analyze grammar]

sa cāpi taṃ maṇiṃ dattvā tatraivāntaradhīyata || 12 ||
[Analyze grammar]

satrājicca mahārāja maṇiratnaṃ syamantakam || 12 ||
[Analyze grammar]

sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane |
kālavarṣī ca parjanyo na ca vyādhibhayaṃ bhavet || 13 ||
[Analyze grammar]

lipsāṃ cakre prasenāttu maṇiratnaṃ syamantakam |
govindo na ca taṃ lebhe śakto'pi na jahāra saḥ || 14 ||
[Analyze grammar]

kadācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ |
syamantakakṛte siṃhādvadhaṃ prāpa vanecarāt || 15 ||
[Analyze grammar]

atha siṃhaṃ pradhāvantamṛkṣarājo mahābalaḥ |
nihatya maṇiratnaṃ tamādāya bilamāviśat || 16 ||
[Analyze grammar]

tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt |
prārthanāṃ tāṃ maṇerbuddhvā sarva eva śaśaṅkire || 17 ||
[Analyze grammar]

sa śaṅkyamāno dharmātmā nakārī tasya karmaṇaḥ |
āhariṣye maṇimiti pratijñāya vanaṃ yayau || 18 ||
[Analyze grammar]

devadvijātibhakto'yaṃ śriyaḥ sarvecaro'pi ca || 18 ||
[Analyze grammar]

yatra praseno bhṛgayāmācarattatra cāpyatha || 18 ||
[Analyze grammar]

prasenasya padaṃ gṛhya puruṣairāptakāribhiḥ |
ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girimuttamam || 19 ||
[Analyze grammar]

anveṣayanpariśrāntaḥ sa dadarśa mahāmanāḥ |
sāśvaṃ hataṃ prasenaṃ tu nāvindaccaiva taṃ maṇim || 20 ||
[Analyze grammar]

atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ |
ṛkṣena nihato dṛṣṭaḥ pādairṛkṣasya sūcitaḥ || 21 ||
[Analyze grammar]

pādaistairanviyāyātha guhāmṛkṣasya mādhavaḥ |
mahaty ṛkṣabile vāṇīṃ śuśrāva pramaderitām || 22 ||
[Analyze grammar]

dhātryā kumāramādāya sutaṃ jāmbavato nṛpa |
krīḍāpayantyā maṇinā mā rodīrityatheritām || 23 ||
[Analyze grammar]

dhātryuvāca |
siṃhaḥ prasenamavadhītsiṃho jāmbavatā hataḥ |
sukumāraka mā rodīstava hyeṣa syamantakaḥ || 24 ||
[Analyze grammar]

vyaktīkṛtaśca śabdaḥ sa tūrṇaṃ cāpi yayau bilam |
praviśya cāpi bhagavāṃstamṛkṣabilamañjasā |
sthāpayitvā biladvāri yadūṃl lāṅgalinā saha |
śārṅgadhanvā bilasthaṃ tu jāmbavantaṃ dadarśa ha || 25 ||
[Analyze grammar]

yuyudhe vāsudevastu bile jāmbavatā saha |
bāhubhyāmeva govindo divasānekaviṃsatim || 26 ||
[Analyze grammar]

sa vai bhagavatānena yuyudhe svāminātmanaḥ || 26 ||
[Analyze grammar]

puruṣaṃ prākṛto matvā kupito nānubhāvavit || 26 ||
[Analyze grammar]

dvaṃdvayuddhaṃ sutumulamubhayorvijigīṣatoḥ || 26 ||
[Analyze grammar]

āyudhāśmadrumairdorbhiḥ kravyārthe śyenayoriva || 26 ||
[Analyze grammar]

praviṣṭe tu bilaṃ kṛṣṇe vasudevapuraḥsarāḥ |
adṛṣṭvā nirgamaṃ śaureḥ praviṣṭasya bilaṃ janāḥ |
pratīkṣya dvādaśāhāni duḥkhitāḥ svapuraṃ yayuḥ |
punardvāravatīmetya hataṃ kṛṣṇaṃ nyavedayan || 27 ||
[Analyze grammar]

niśamya devakī rājan rukmiṇyānakaduṃdubhiḥ || 27 ||
[Analyze grammar]

suhṛdo jñātayo'śocanbilātkṛṣṇamanirgatam || 27 ||
[Analyze grammar]

vāsudevastu nirjitya jāmbavantaṃ mahābalam |
jāmbavantaṃ vinirjitya vāsudevo mahābalam |
lebhe jāmbavatīṃ kanyāmṛkṣarājasya saṃmatām || 28 ||
[Analyze grammar]

maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye |
anunīyarkṣarājānaṃ niryayau ca tadā bilāt || 29 ||
[Analyze grammar]

dvārakāmagamatkṛṣṇaḥ śriyā paramayā yutaḥ || 29 ||
[Analyze grammar]

evaṃ sa maṇimāhṛtya viśodhyātmānamacyutaḥ |
dadau satrājite taṃ vai sarvasātvatasaṃsadi || 30 ||
[Analyze grammar]

evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā |
ātmā viśodhitaḥ pāpādvinirjitya syamantakam || 31 ||
[Analyze grammar]

satrājito daśa tvāsanbhāryāstāsāṃ śataṃ sutāḥ |
khyātimantastrayasteṣāṃ bhaṅgakārastu pūrvajaḥ || 32 ||
[Analyze grammar]

vīro vātapatiścaiva upasvāvāṃstathaiva ca |
kumāryaścāpi tisro vai dikṣu khyātā narādhipa || 33 ||
[Analyze grammar]

satyabhāmottamā strīṇāṃ vratinī ca dṛḍhavratā |
tathā padmāvatī caiva bhāryāḥ kṛṣṇasya tā dadau || 34 ||
[Analyze grammar]

sabhākṣo bhaṅgakārāttu nāreyaśca narottamau |
jajñāte guṇasaṃpannau viśrutau guṇasaṃpadā || 35 ||
[Analyze grammar]

madhoḥ putrasya jajñe'tha pṛśniḥ putro yudhājitaḥ |
jajñāte tanayau pṛśneḥ śvaphalkaścitrakastathā || 36 ||
[Analyze grammar]

śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata |
gāṃdīṃ tasyāstu gāṃdītvaṃ sadā gāḥ pradadau hi sā || 37 ||
[Analyze grammar]

tasyāṃ jajñe tadā vīraḥ śrutavāniti bhārata |
akrūro'tha mahābhāgo yajvā vipuladakṣiṇaḥ || 38 ||
[Analyze grammar]

upāsaṅgastathā madgurmṛduraścārimardanaḥ |
girikṣipastathopekṣaḥ śatruhā cārimejayaḥ || 39 ||
[Analyze grammar]

carmabhṛccārivarmā ca gṛdhramojā narastathā |
āvāhaprativāhau ca sundarā ca varāṅganā || 40 ||
[Analyze grammar]

viśrutā sāmbamahiṣī kanyā cāsya vasuṃdharā |
rūpayauvanasaṃpannā sarvasattvamanoharā || 41 ||
[Analyze grammar]

akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana |
sudevaścopadevaśca jajñāte devavarcasau || 42 ||
[Analyze grammar]

citrakasyābhavanputrāḥ pṛthurvipṛthureva ca |
aśvaseno'śvabāhuśca supārśvakagaveṣaṇau || 43 ||
[Analyze grammar]

ariṣṭanemestu sutā dharmo dharmabhṛdeva ca |
subāhurbahubāhuśca śraviṣṭḥāśravaṇe striyau || 44 ||
[Analyze grammar]

imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām |
veda mithyābhiśāpāstaṃ na spṛśanti kadācana || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 28

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: